Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
7. Arahatta Vagga

Sutta 71

Rādha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho āyasmā Rādho yena Bhagavā ten'upasaṅkami.|| ||

[80] Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Ekam anataṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Kathannu kho bhante, jānato||
kathaṁ passato||
imasmiṁ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṁ-kāra-mamiṁ-kāra mān-ā-nusayā na hontī" ti?|| ||

"Yaṁ kiñci Rādha, rūpaṁ||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ||
vā bahiddhā vā oḷārikaṁ vā||
sukhumaṁ vā hīnaṁ vā||
paṇītaṁ vā yaṁ dūre santike vā||
sabbaṁ rūpaṁ||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ||
vā bahiddhā vā oḷārikaṁ vā||
sukhumaṁ vā hīnaṁ vā||
paṇītaṁ vā yaṁ dūre santike vā||
sabbaṁ sabbaṁ vedanā||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ||
vā bahiddhā vā oḷārikaṁ vā||
sukhumaṁ vā hīnaṁ vā||
paṇītaṁ vā yaṁ dūre santike vā||
sabbaṁ sabbaṁ saññā||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Yā kāci saṅkhārā||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ||
vā bahiddhā vā oḷārikaṁ vā||
sukhumaṁ vā hīnaṁ vā||
paṇītaṁ vā yaṁ dūre santike vā||
sabbaṁ sabbaṁ saṅkhārā||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Yaṁ kañci viññāṇaṁ||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ||
vā bahiddhā vā oḷārikaṁ vā||
sukhumaṁ vā hīnaṁ vā||
paṇītaṁ vā yaṁ dūre santike vā||
sabbaṁ sabbaṁ viññāṇaṁ||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Evaṁ kho Rādha, jānato evaṁ psasato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṅkāramami-ṁ-kāramān-ā-nusayā na hontī" ti.|| ||

Atha kho so Rādho Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

Atha kho so Rādho eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṁ ahosīti.|| ||

 


Contact:
E-mail
Copyright Statement