Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
8. Khajjaniya Vagga
Sutta 73
Assāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
A-s-sutavā bhikkhave, puthujjano||
rūpassa assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāti.|| ||
Vedanāya assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāti.|| ||
Saññāya assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāti.|| ||
Saṅkhārānaṁ assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāti.|| ||
Viññāṇassa assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāti.|| ||
§
Sutavā ca kho bhikkhave ariya-sāvako||
rūpassa assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
[82] Vedanāya assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Saññāya assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Saṅkhārānaṁ assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Viññāṇassa assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānā" ti.|| ||