Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
8. Khajjaniya Vagga
Sutta 74
Paṭhama Samudayo Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
"A-s-sutavā bhikkhave, puthujjano||
rūpassa samudayañ ca||
attha-gamaṁ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāti.|| ||
Vedanāya samudayañ ca||
attha-gamaṁ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāti.|| ||
Saññāya samudayañ ca||
attha-gamaṁ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāti.|| ||
Saṅkhārānaṁ samudayañ ca||
attha-gamaṁ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāti.|| ||
Viññāṇassa samudayañ ca||
attha-gamaṁ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānāti.|| ||
§
Sutavā ca kho bhikkhave ariya-sāvako||
rūpassa samudayañ ca||
attha-gamaṁ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Vedanāya samudayañ ca||
attha-gamaṁ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Saññāya samudayañ ca||
attha-gamaṁ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Saṅkhārānaṁ samudayañ ca||
attha-gamaṁ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Viññāṇassa samudayañ ca||
attha-gamaṁ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānā" ti.|| ||