Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
8. Khajjaniya Vagga
Sutta 75
Dutiya Samudayo Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
"Sutavā ca kho bhikkhave ariya-sāvako||
rūpassa samudayañ ca||
attha-gamaṁ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Vedanāya samudayañ ca||
attha-gamaṁ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Saññāya samudayañ ca||
attha-gamaṁ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Saṅkhārānaṁ samudayañ ca||
attha-gamaṁ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Viññāṇassa samudayañ ca||
attha-gamaṁ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānā" ti.|| ||