Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
8. Khajjaniya Vagga
Sutta 76
Paṭhama Arahanta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
"Rūpaṁ bhikkhave, aniccaṁ.|| ||
Yad aniccaṁ taṁ dukkhaṁ.|| ||
Yaṁ dukkhaṁ tad anattā.|| ||
Yad anattā taṁ|| ||
'N'etaṁ [83] mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Vedanā aniccā.|| ||
Yad aniccaṁ taṁ dukkhaṁ.|| ||
Yaṁ dukkhaṁ tad anattā.|| ||
Yad anattā taṁ|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Saññā aniccā.|| ||
Yad aniccaṁ taṁ dukkhaṁ.|| ||
Yaṁ dukkhaṁ tad anattā.|| ||
Yad anattā taṁ|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Saṅkhārā aniccā.|| ||
Yad aniccaṁ taṁ dukkhaṁ.|| ||
Yaṁ dukkhaṁ tad anattā.|| ||
Yad anattā taṁ|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Viññāṇaṁ aniccaṁ.|| ||
Yad aniccaṁ taṁ dukkhaṁ.|| ||
Yaṁ dukkhaṁ tad anattā.|| ||
Yad anattā taṁ|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
§
Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjatī,||
virāgā vimuccati.|| ||
Vimuttaṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāti.|| ||
Yāvatā bhikkhave, sattāvāsā,||
yāvatā bhavaggaṁ,||
ete aggā ete seṭṭhā lokasmiṁ||
yad idaṁ Arahanto" ti.|| ||
Idam avoca Bhagavā.|| ||
Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||
"Sukhino vata Arahanto||
taṇhā tesaṁ na vijjati||
Asmimāno samucchinno||
moha-jālaṁ padālitaṁ.|| ||
Anejato anuppattā||
cittaṁ tesaṁ anāvilaṁ||
Loke anupalittā te||
brahma-bhūtā anāsavā.|| ||
Pañca-k-khandhe pariññāya||
satta-sa-d-dhamma-gocarā||
Pāsaṁsiyā sappurisā||
puttā Buddhassa orasā.|| ||
Satta-ratana-sampannā||
tīsu sikkhāsu sikkhitā||
Anuvicaranti mahāvīrā||
pahīna-bhaya-bheravā.|| ||
Das'aṅgehi sampannā||
mahā-nāgā samāhitā||
Ete kho seṭṭhā lokasmiṁ||
taṇhā tesaṁ na vijjati.|| ||
Asekhañāṇaṁ uppannaṁ||
antimo yaṁ samussayo||
Yo sāro Brahma-cariyassa||
tasmiṁ aparapaccayā.|| ||
[84] Vidhāsu na vikampanti||
vippamuttā puna-b-bhavā||
Danta-bhumiṁ anuppattā||
te loke vijit'āvino.|| ||
Uddhaṁ tiriyaṁ apācīnaṁ||
nandī tesaṁ na vijjati||
Nandanti te sīha-nādaṁ||
Buddhā loke anuttarā" ti.|| ||