Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
8. Khajjaniya Vagga

Sutta 77

Dutiya Arahanta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[84]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

"Rūpaṁ bhikkhave, aniccaṁ.|| ||

Yad aniccaṁ taṁ dukkhaṁ.|| ||

Yaṁ dukkhaṁ tad anattā.|| ||

Yad anattā taṁ|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Vedanā aniccā.|| ||

Yad aniccaṁ taṁ dukkhaṁ.|| ||

Yaṁ dukkhaṁ tad anattā.|| ||

Yad anattā taṁ|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Saññā aniccā.|| ||

Yad aniccaṁ taṁ dukkhaṁ.|| ||

Yaṁ dukkhaṁ tad anattā.|| ||

Yad anattā taṁ|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Saṅkhārā aniccā.|| ||

Yad aniccaṁ taṁ dukkhaṁ.|| ||

Yaṁ dukkhaṁ tad anattā.|| ||

Yad anattā taṁ|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Viññāṇaṁ aniccaṁ.|| ||

Yad aniccaṁ taṁ dukkhaṁ.|| ||

Yaṁ dukkhaṁ tad anattā.|| ||

Yad anattā taṁ|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

 

§

 

Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjatī,||
virāgā vimuccati.|| ||

Vimuttaṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāti.|| ||

Yāvatā bhikkhave, sattāvāsā,||
yāvatā bhavaggaṁ,||
ete aggā ete seṭṭhā lokasmiṁ||
yad idaṁ Arahanto" ti.|| ||

 


Contact:
E-mail
Copyright Statement