Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
8. Khajjaniya Vagga

Sutta 78

Sīh'Opama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[84]

[1][pts][bodh][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

"Sīho bhikkhave, miga-rājā sāyaṇha-samayaṁ āsayā ni-k-khamati,||
āsayā ni-k-khamitvā vijambhati,||
vijambhitvā samantā catu-d-disā anuviloketi,||
samantā catu-d-disā anuviloketvā ti-k-khattuṁ sīha-nādaṁ nadati,||
ti-k-khattuṁ sīha-nādaṁ naditvā gocarāya pakkamati.|| ||

[85] Ye keci bhikkhave, tiracchāna-gatā pāṇā sīhassa miga-rañño nadato saddaṁ suṇanti,||
yebhuyyena bhayaṁ santāsaṁ saṁvegaṁ āpajjanti,||
bilaṁ bilāsayā pavisanti,||
dakaṁ dakāsayā pavisanti,||
vanaṁ vanāsayā pavisanti,||
ākāsaṁ pakkhino bhajanti.|| ||

Ye pi te bhikkhave, rañño nāgā gāmani-gamarāja-dhānīsu daḷhehi carattehi baddhā,||
te pi tāni bandhanāni sañchinditvā sampadā'etvā bhītā mutta-karīsaṁ cajamānā yena vā tena vā palāyanti.|| ||

Evaṁ mahiddhiko kho bhikkhave,||
sīho miga-rājā tiracchāna-gatānaṁ pāṇānaṁ||
evaṁ mahesakkho||
evaṁ mah-ā-nubhāvo.|| ||

Evam eva kho bhikkhave, yadā Tathāgato loke uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā, so dhammaṁ deseti:|| ||

Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅgamo.|| ||

Iti vedanā||
iti vedanassa samudayo,||
iti vedanassa atthaṅgamo.|| ||

Iti saññā,||
iti saññassa samudayo,||
iti saññassa atthaṅgamo.|| ||

Iti saṅkhārā||
iti saṅkhārassa samudayo,||
iti saṅkhārassa atthaṅgamo.|| ||

Iti viññāṇaṁ||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅgamo.|| ||

Ye pi te bhikkhave, devā dīghayukā vaṇṇa-vanto sukha-bahulā uccesu vimānesu cira-ṭ-ṭhitikā,||
te pi Tathāgatassa Dhamma-desanaṁ sutvā yebhuyyena bhayaṁ santāsaṁ saṁvegaṁ āpajjanti.|| ||

Aniccāva kira bho mayaṁ samānā nicc'amhāti amaññimha,||
addhuvāva kira bho mayaṁ samānā dhuvambhāti amaññimha,||
mayaṁ pi kira bho aniccā addhuvā asassatā sakkāya-pariyāpannāti.|| ||

Evaṁ mahiddhiko kho bhikkhave, Tathāgato sa-devakassa lokassa evaṁ mahesakkho evaṁ mah-ā-nubhāvo" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

[86] yadā Buddho abhiññāya Dhamma-cakkaṁ pavattayi||
Sadevakassa lokassa Satthā appaṭi-puggalo,|| ||

Sakkāyañ ca nirodhañ ca sakkāyassa ca sambhavaṁ||
Ariyaṁ caṭṭh'aṅgikaṁ Maggaṁ dukkh'ūpasama-gāminaṁ,|| ||

Ye pi dīghā-yukā devā vaṇṇa-vanto yasassino||
Bhītā santā-samāpāduṁ sīha-s-sevitare migā.|| ||

Avīti-vattā sakkāyaṁ aniccā kira bho mayaṁ||
Sutvā arahato vākyaṁ vippamuttassa tādino" ti.|| ||

 


Contact:
E-mail
Copyright Statement