Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
8. Khajjaniya Vagga

Sutta 78

Sīh'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[84]

[1][pts][bodh][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

"Sīho bhikkhave, miga-rājā sāyaṇha-samayaṃ āsayā ni-k-khamati,||
āsayā ni-k-khamitvā vijambhati,||
vijambhitvā samantā catu-d-disā anuviloketi,||
samantā catu-d-disā anuviloketvā ti-k-khattuṃ sīha-nādaṃ nadati,||
ti-k-khattuṃ sīha-nādaṃ naditvā gocarāya pakkamati.|| ||

[85] Ye keci bhikkhave, tiracchāna-gatā pāṇā sīhassa miga-rañño nadato saddaṃ suṇanti,||
yebhuyyena bhayaṃ santāsaṃ saṃvegaṃ āpajjanti,||
bilaṃ bilāsayā pavisanti,||
dakaṃ dakāsayā pavisanti,||
vanaṃ vanāsayā pavisanti,||
ākāsaṃ pakkhino bhajanti.|| ||

Ye pi te bhikkhave, rañño nāgā gāmani-gamarāja-dhānīsu daḷhehi carattehi baddhā,||
te pi tāni bandhanāni sañchinditvā sampadā'etvā bhītā mutta-karīsaṃ cajamānā yena vā tena vā palāyanti.|| ||

Evaṃ mahiddhiko kho bhikkhave,||
sīho miga-rājā tiracchāna-gatānaṃ pāṇānaṃ||
evaṃ mahesakkho||
evaṃ mah-ā-nubhāvo.|| ||

Evam eva kho bhikkhave, yadā Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā, so dhammaṃ deseti:|| ||

Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅ-gamo.|| ||

Iti vedanā||
iti vedanassa samudayo,||
iti vedanassa atthaṅ-gamo.|| ||

Iti saññā,||
iti saññassa samudayo,||
iti saññassa atthaṅ-gamo.|| ||

Iti saṅkhārā||
iti saṅkhārassa samudayo,||
iti saṅkhārassa atthaṅ-gamo.|| ||

Iti viññāṇaṃ||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅ-gamo.|| ||

Ye pi te bhikkhave, devā dīghayukā vaṇṇa-vanto sukha-bahulā uccesu vimānesu cira-ṭ-ṭhitikā,||
te pi Tathāgatassa Dhamma-desanaṃ sutvā yebhuyyena bhayaṃ santāsaṃ saṃvegaṃ āpajjanti.|| ||

Aniccāva kira bho mayaṃ samānā nicc'amhāti amaññimha,||
addhuvāva kira bho mayaṃ samānā dhuvambhāti amaññimha,||
mayaṃ pi kira bho aniccā addhuvā asassatā sakkāya-pariyāpannāti.|| ||

Evaṃ mahiddhiko kho bhikkhave, Tathāgato sa-devakassa lokassa evaṃ mahesakkho evaṃ mah-ā-nubhāvo" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

[86] yadā Buddho abhiññāya Dhamma-cakkaṃ pavattayi||
Sadevakassa lokassa Satthā appaṭi-puggalo,|| ||

Sakkāyañ ca nirodhañ ca sakkāyassa ca sambhavaṃ||
Ariyaṃ caṭṭh'aṅgikaṃ Maggaṃ dukkh'ūpasama-gāminaṃ,|| ||

Ye pi dīghā-yukā devā vaṇṇa-vanto yasassino||
Bhītā santā-samāpāduṃ sīha-s-sevitare migā.|| ||

Avīti-vattā sakkāyaṃ aniccā kira bho mayaṃ||
Sutvā arahato vākyaṃ vippamuttassa tādino" ti.|| ||

 


Contact:
E-mail
Copyright Statement