Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
8. Khajjaniya Vagga
Sutta 79
Khajjanīya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
"Ye hi keci, bhikkhave, samaṇā vā brahmaṇā vā||
aneka-vihitaṁ pubbe-nivāsaṁ anussara-mānā anussaranti,||
sabbe te pañc'upādāna-k-khandhe anussaranti,||
etesaṁ vā aññataraṁ.|| ||
Katame pañca?|| ||
'Evaṁ rūpo ahosiṁ atītam addhānan' ti.|| ||
Iti vā hi bhikkhave,||
anussara-māno rūpaṁ yeva anussarati.|| ||
'Evaṁ vedano ahosīṁ atītam addhānan' ti||
iti vā bhikkhave,||
anussara-māno vedanaṁ yeva anussarati.|| ||
'Evaṁ saññī ahosiṁ atītam addhānan' ti.|| ||
Iti vā bhikkhave,||
anussara-māno saññaṁ yeva anussarati.|| ||
'Evaṁ saṅkhāro ahosiṁ atītam addhānan' ti.|| ||
Iti vā hi, bhikkhave,||
anussara-māno saṅkhāre yeva anussarati.|| ||
'Evaṁ viññāṇo ahosiṁ atītam addhānan' ti.|| ||
Iti vā hi bhikkhave,||
anussara-māno viññāṇaṁ yeva anussarati.|| ||
§
Kiñ ca bhikkhave, 'rūpaṁ' vadetha?|| ||
'Rūppatī' ti kho bhikkhave,||
tasmā 'rūpan' ti vuccati.|| ||
Kena rūppati?|| ||
Sītena pi ruppati||
uṇhena pi ruppati||
jighacchāya pi ruppati||
pipāsāya pi ruppati||
ḍaṁsa-makasa-vāt'ātapa-siriṁsapa-samphassena pi ruppati.|| ||
'Ruppatī' ti kho bhikkhave,||
tsamā 'rūpan' ti vuccati.|| ||
■
Kiñ ca bhikkhave, 'vedanaṁ' vadetha?|| ||
'Vediyatī' ti kho bhikkhave,||
tasmā 'vedanā' ti vuccati.|| ||
Kiñ ca vediyati?|| ||
Sukham pi vediyati||
dukkham pi vediyati||
[87] adukkha-m-asukham pi vediyati.|| ||
'Vediyatī' ti kho bhikkhave,||
tasmā 'vedanā' ti vuccati.|| ||
■
Kiñ ca bhikkhave, 'saññaṁ' vadetha?|| ||
'Sañjānātī' ti kho bhikkhave,||
tasmā 'saññā' ti vuccati.|| ||
Kiñ ca sañjānāti?|| ||
Nīlam pi sañjānāti,||
pītakam pi sañjānāti,||
lohitakam pi sañjānāti,||
odātam pi sañjānāti.|| ||
'Sañjānātī' ti kho bhikkhave,||
tasmā 'saññā' ti vuccati.|| ||
■
Kiñ ca bhikkhave, saṅkhāre vadetha?|| ||
'Saṅkhataṁ abhisaṅkhārontī' ti bhikkhave,||
tasmā 'saṅkhārā' ti vuccanti.|| ||
Kiñ ca saṅkhataṁ abhisaṅkhāronti?|| ||
Rūpaṁ rūpattāya saṅkhataṁ abhisaṅkhāronti.|| ||
Vedanaṁ vedanattāya saṅkhataṁ abhisaṅkhāronti.|| ||
Saññaṁ saññattāya saṅkhataṁ abhisaṅkhāronti.|| ||
Saṅkhāre saṅkhārattāya saṅkhataṁ abhisaṅkhāronti.|| ||
Viññāṇaṁ viññāṇattāya saṅkhataṁ abhisaṅkhāronti.|| ||
'Saṅkhataṁ abhisaṅkhārontī' ti kho bhikkhave,||
tasmā 'saṅkhārā' ti vuccanti.|| ||
■
Kiñ ca bhikkhave, viññāṇaṁ vadetha?|| ||
'Vijānātī' ti kho bhikkhave,||
tasmā 'viññāṇan' ti vuccati.|| ||
Kiñ ca vijānāti?|| ||
Ambilam pi vijānāti,||
tittakam pi vijānāti,||
kaṭukam pi vijānāti,||
madhurakam pi vijānāti,||
khārikam pi vijānāti,||
akhārikam pi vijānāti,||
loṇikam pi vijānāti,||
aloṇikam pi vijānāti.|| ||
'Vijānātī' ti kho bhikkhave,||
tasmā 'viññāṇan' ti vuccati.|| ||
§
Tatra, bhikkhave, sutavā ariya-sāvako iti paṭisañcikkhati:|| ||
'Ahaṁ kho etarahi rūpena khajjāmī,||
atītam pahaṁ addhānaṁ||
evam eva rūpena khajjiṁ,||
seyyathā pi etarahi pacc'uppannena rūpena khajjāmi.|| ||
Ahaṁ c'eva kho pana anāgataṁ rūpaṁ abhinandeyyaṁ,||
anagatam pahaṁ addhānaṁ||
evam eva rūpena khajjeyyaṁ,||
seyyathā pi etarahi pacc'uppannena rūpena khajjāmīti.|| ||
So iti paṭisaṅkhāya atītasmiṁ rūpasmiṁ anapekho hoti||
anāgataṁ rūpaṁ n'ābhinandati||
pacc'uppannassa rūpassa nibbidāya||
virāgāya nirodhāya paṭipanno hoti.|| ||
■
Ahaṁ kho etarahi vedanāya khajjāmi,||
atītam pahaṁ addhānaṁ||
evam eva vedanāya khajjiṁ||
seyyathā pi etarahi [88] pacc'uppannāya vedanāya khajjāmi.|| ||
Ahaṁ c'eva kho pana anāgataṁ vedanaṁ abhinandeyyaṁ||
anāgatam pahaṁ addhānaṁ||
evam eva vedanāya khajjeyyaṁ,||
seyyathā pi etarahi pacc'uppannāya vedanāya khajjāmīti.|| ||
So iti paṭisaṅkhāya atītāya vedanāya anapekho hoti,||
anāgataṁ vedanaṁ n'ābhinandati||
pacc'uppannāya vedanāya nibbidāya||
virāgāya nirodhāya paṭipanno hoti.|| ||
■
Ahaṁ kho etarahi saññāya khajjāmi,||
atītampahaṁ addhānaṁ||
evam eva saññāya khajjiṁ||
seyyathā pi etarahi pacc'uppannāya saññāya khajjāmi.|| ||
Ahaṁ c'eva kho pana anāgataṁ saññaṁ abhinandeyyaṁ||
anāgatam pahaṁ addhānaṁ||
evam eva saññāya khajjeyyaṁ,||
seyyathā pi etarahi pacc'uppannāya vedanāya khajjāmīti.|| ||
So iti paṭisaṅkhāya atītāya saññāya anapekho hoti,||
anāgataṁ saññaṁ n'ābhinandati||
pacc'uppannāya saññāya nibbidāya||
virāgāya nirodhāya paṭipanno hoti.|| ||
■
Ahaṁ kho etarahi saṅkhārehi khajjāmi,||
atītampahaṁ addhānaṁ||
evam eva saṅkhārehi khajjiṁ||
seyyathā pi etarahi pacc'uppannehi saṅkhārehi khajjāmi.|| ||
Ahaṁ c'eva kho pana anāgate saṅkhāre abhinandeyyaṁ||
anāgatampahaṁ addhānaṁ||
evam eva saṅkhārehi khajjeyyaṁ,||
seyyathā pi etarahi pacc'uppannehi saṅkhārehi khajjāmīti.|| ||
So iti paṭisaṅkhāya atītesu saṅkhāresu anapekho hoti,||
anāgate saṅkhāre n'ābhinandati||
pacc'uppannānaṁ saṅkhārānaṁ nibbidāya||
virāgāya nirodhāya paṭipanno hoti.|| ||
■
Ahaṁ kho etarahi viññāṇena khajjāmi,||
atītampahaṁ addhānaṁ||
evam eva viññāṇena khajjiṁ||
seyyathā pi etarahi pacc'uppannena viññāṇena khajjāmi.|| ||
Ahaṁ c'eva kho pana anāgataṁ viññāṇaṁ abhinandeyyaṁ||
anāgatampahaṁ addhānaṁ||
evam eva viññāṇena khajjeyyaṁ,||
seyyathā pi etarahi pacc'uppannena viññāṇena khajjāmī.|| ||
So iti paṭisaṅkhāya atītasmiṁ viññāṇasmiṁ anapekho hoti,||
anāgataṁ viññāṇaṁ n'ābhinandati||
pacc'uppannassa viññāṇassa nibbidāya||
virāgāya nirodhāya paṭipanno hoti.|| ||
§
"Taṁ kiṁ maññatha bhikkhave?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Taṁ kiṁ maññatha bhikkhave?|| ||
Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Taṁ kiṁ maññatha bhikkhave?|| ||
Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Taṁ kiṁ maññatha bhikkhave?|| ||
Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Taṁ kiṁ maññatha bhikkhave?|| ||
Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vipariṇāma dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||
"No h'etaṁ bhante."|| ||
[89] Tasmātiha bhikkhave,||
yaṁ kiñci rūpaṁ||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ vedanaṁ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ saññaṁ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Ye keci saṅkhārā||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ saṅkhāraṁ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
Yaṁ kiñci viññāṇaṁ||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ viññāṇaṁ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
§
Ayaṁ vuccati bhikkhave,||
ariya-sāvako apacināti,||
no ācināti,||
pajahati, na upādiyati,||
visineti, no ussineti -||
vidhupeti, na sandhūpeti.|| ||
Kiñ ca apacināti, no ācināti?|| ||
Rūpaṁ apacināti, no ācināti.|| ||
Vedanaṁ apacināti, no ācināti.|| ||
Saññaṁ apacināti, no ācināti.|| ||
Saṅkhāre apacināti, no ācināti.|| ||
Viññāṇaṁ apacināti, no ācināti.|| ||
■
Kiñ ca pajahati, na upādiyati?|| ||
Rūpaṁ pajahati, na upādiyati.|| ||
Vedanaṁ pajahati, na upādiyati.|| ||
Saññaṁ pajahati, na upādiyati.|| ||
Saṅkhāre pajahati, na upādiyati.|| ||
Viññāṇaṁ pajahati na upādiyati.|| ||
■
Kiñ ca visineti, no ussineti?|| ||
Rūpaṁ visineti, na ussineti.|| ||
Vedanaṁ visineti, na ussineti.|| ||
Saññaṁ visineti, na ussineti.|| ||
Saṅkhāre visineti, na ussineti.|| ||
[90] Viññāṇaṁ visineti na ussineti.|| ||
■
Kiñ ca vidhūpeti, na sandhūpeti?|| ||
Rūpaṁ vidhūpeti, na sandhūpeti.|| ||
Vedanaṁ vidhūpeti, na sandhūpeti.|| ||
Saññaṁ vidhūpeti, na sandhūpeti.|| ||
Saṅkhāre vidhūpeti, na sandhūpeti.|| ||
Viññāṇaṁ vidhūpeti, na sandhūpeti.|| ||
Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbindati||
vedanāya pi nibbindati,||
saññāya'pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati||
virāgā vimuccati||
vimuttasmiṁ vimuttamiti||
ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāti.|| ||
§
Ayaṁ vuccati bhikkhave:|| ||
'Bhikkhu nevācināti na apacināti||
apacinitvā ṭhito;||
n'eva pajahati na upādiyati,||
pajahitvā ṭhito;||
n'eva visineti na ussineti||
visinetvā ṭhito;||
n'eva vidhūpeti na sandhūpeti,||
vidhūpetvā ṭhito.'|| ||
Kiñ ca nevācināti na apacināti?|| ||
Apacinitvā ṭhito rūpaṁ||
nevācināti, na apacināti.|| ||
Apacinitvā ṭhito vedanaṁ||
nevācināti, na apacināti.|| ||
Apacinitvā ṭhito saññaṁ||
nevācināti, na apacināti.|| ||
Apacinitvā ṭhito saṅkhāre||
nevācināti, na apacināti.|| ||
Apacinitvā ṭhito viññāṇaṁ||
nevācināti, na apacināti.|| ||
■
Kiñ ca n'eva pajahati na upādiyati?|| ||
Pajahitvā ṭhito rūpaṁ||
n'eva pajahati na upādiyati.|| ||
Pajahitvā ṭhito vedanaṁ||
n'eva pajahati na upādiyati.|| ||
Pajahitvā ṭhito saññaṁ||
n'eva pajahati na upādiyati.|| ||
Pajahitvā ṭhito saṅkhāre||
n'eva pajahati na upādiyati.|| ||
Pajahitvā ṭhito viññāṇaṁ||
n'eva pajahati na upādiyati.|| ||
■
Kiñ ca n'eva visineti, na ussineti?|| ||
Visinetvā ṭhito rūpaṁ||
n'eva visineti na ussineti.|| ||
Visinetvā ṭhito vedanaṁ||
n'eva visineti na ussineti.|| ||
Visinetvā ṭhito saññaṁ||
n'eva visineti na ussineti.|| ||
Visinetvā ṭhito saṅkhāre||
n'eva visineti na ussineti.|| ||
Visinetvā ṭhito viññāṇaṁ||
n'eva visineti na ussineti.|| ||
■
Kiñ ca n'eva vidhūpeti na sandhūpeti?|| ||
Vidhūpetvā ṭhito rūpaṁ||
n'eva vidhūpeti na sandhūpeti.|| ||
Vidhūpetvā ṭhito vedanaṁ||
n'eva vidhūpeti na sandhūpeti.|| ||
Vidhūpetvā ṭhito saññaṁ||
n'eva vidhūpeti na sandhūpeti.|| ||
Vidhūpetvā ṭhito saṅkhāre||
n'eva vidhūpeti na sandhūpeti.|| ||
Vidhūpetvā ṭhito viññāṇaṁ||
n'eva vidhūpeti na sandhūpeti.|| ||
§
Evaṁ vimutta-cittṁ kho bhikkhave,||
bhikkhuṁ sa-indā devā sabrahmkā sa-Pajāpatikā ārakā va namassanti:|| ||
[91] "Namo te purisājañña||
namo te purisuttama,||
Yassa te nābhijānāma||
yam pi nissāya jhāyasī' ti".|| ||