Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
8. Khajjaniya Vagga
Sutta 80
Piṇḍolya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||
Atha kho Bhagavā kismiñcid eva pakaraṇe bhikkhu-saṅghaṁ paṇāmetvā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Kapilavatthuṁ piṇḍāya pāvisi.|| ||
Kapilavatthusmiṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta paṭikkanto yena Mahāvanaṁ ten'upasaṅkami divā-vihārāya,||
Mahāvanaṁ ajjhoga-hetvā veluvalaṭṭhikāya mūle divā-vihāraṁ nisīdi.|| ||
Atha kho Bhagavato raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:|| ||
"Mayā kho bhikkhu saṅgho pavāḷho.|| ||
Santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṁ Dhamma-Vinayaṁ,||
tesaṁ mamaṁ apassantānaṁ||
siyā aññathattaṁ siyā vipariṇāmo.|| ||
Seyyathā pi nāma vacchassa taruṇassa mātaraṁ apassantassa||
siyā aññathattaṁ siyā vipariṇāmo.|| ||
Evam evaṁ santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṁ Dhamma-Vinayaṁ||
tesaṁ mamaṁ apassantānaṁ||
siyā aññathattaṁ siyā vipariṇāmo|| ||
Seyyathā pi nāma bījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ||
siyā aññathattaṁ siyā vipariṇāmo.|| ||
Evam etaṁ santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṁ Dhamma-Vinayaṁ||
tesaṁ mamaṁ alabhantānaṁ dassanāya||
siyā aññathattaṁ siyā vipariṇāmo.|| ||
Yan nūn-ā-haṁ yath eva mayā pubbe bhikkhusaṅgho anuggahito,||
evam eva etarahi anuggaheyyaṁ bhikkhu-saṅghan" ti?|| ||
Atha kho Brahmā Sahampati Bhagavato cetasā ceto-parivitakka-maññāya||
seyyathā pi nāma balavā puriso||
sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam evaṁ Brahmaloke antara-hito Bhagavato purato pātur ahosi.|| ||
[92] Atha kho Brahmā samampati ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Bhagavā tenañjalim paṇāmetvā Bhagavantaṁ etad avoca:|| ||
"Evam etaṁ Bhagavā,||
evam etaṁ Sugata,||
Bhagavatā bhante,||
bhikkhu-saṅgho pavāḷho.|| ||
Santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṁ Dhamma-Vinayaṁ,||
tesaṁ Bhagavantaṁ apassantānaṁ||
siyā aññathattaṁ siyā vipariṇāmo.|| ||
Seyyathā pi nāma vacchassa taruṇassa mātaraṁ apassantassa||
siyā aññathattaṁ siyā vipariṇāmo.|| ||
Evam eva santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṁ Dhamma-Vinayaṁ,||
tesaṁ Bhagavantaṁ apassantānaṁ||
siyā aññathattaṁ siyā vipariṇāmo.|| ||
Seyyathā pi nāma bījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ||
siyā aññathattaṁ siyā vipariṇāmo|| ||
Evam eva santettha bhikkhu navā acira-pabba-jitā adhunā-gatā imaṁ Dhamma-Vinayaṁ,||
tesaṁ Bhagavantaṁ alabhantānaṁ dassanāya||
siyā aññathattaṁ siyā vipariṇāmo.|| ||
Abhinandatu bhante,||
Bhagavā bhikkhu-saṅghaṁ abhivadatu bhante,||
Bhagavā bhikkhu-saṅghaṁ.|| ||
Yatheva bhante,||
Bhagavatā pubbe bhikkhu-saṅgho anuggahito,||
evam evaṁ etarahi anuggaṇhātu bhikkhu-saṅghan" ti.|| ||
Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||
Atha kho Brahmā Sahampati Bhagavato adhivāsanaṁ viditvā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'evantara-dhāyi.|| ||
Atha kho Bhagavā sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yena nigrodhārāmo ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā tathā-rūpaṁ iddhā-bhisaṅkhāraṁ abhisaṅkhāsi yathā te bhikkhū ekadvīhikāya sārajjamānarūpā yena Bhagavā ten'upasaṅkameyyuṁ.|| ||
"Te pi bhikkhū ekadvihikāya sārajjamānurūpā yena [93] Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu,||
eka-m-antaṁ nisinno kho te bhikkhu Bhagavā etad avoca:|| ||
"Antamidaṁ bhikkhave,||
jīvikānaṁ yad idaṁ piṇḍolyaṁ.|| ||
Abhisāpoyaṁ lokasmiṁ||
'piṇḍolo vicarasi pattapāṇī' ti.|| ||
Taṁ ca kho evaṁ bhikkhave kula-puttā upenti atthavasikā attha-vasaṁ paṭicca,||
n'eva rājābhinītā na corābhinītā||
na iṇaṭṭā||
na bhayaṭṭā||
na ājivikāpakatā.|| ||
Api ca kho otiṇṇamhā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkh'otiṇṇā dukkha-paretā app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||
Evaṁ pabba-jito c'āyaṁ bhikkhave,||
kula-putto so ca hoti abhijjhālū kāmesu tibba-sārāgo vyāpanna-citto paduṭṭhamanasaṅkappo muṭṭha-s-sati asampajāno asamāhito vibbhanta-citto pākat'indriyo.|| ||
Seyyathā pi bhikkhave,||
chavālātaṁ ubhato padittaṁ majjhe gūthagataṁ n'eva gāme kaṭṭhatthaṁ pharati,||
nāraññe kaṭṭhatthaṁ pharati,||
tath'ūpamāhaṁ bhikkhave,||
imaṁ puggalaṁ vadāmi gihībhogā ca parihīno sāmaññ'atthañ ca na paripūreti.|| ||
Tayo me bhikkhave, akusala-vitakkā.|| ||
Kāma-vitakko||
vyāpāda-vitakko||
vihiṁsā-vitakko.|| ||
Ime ca kho bhikkhave,||
tayo akusala citakkā taṁ kva aparisesā nirujjhanti:||
catusu vā sati-paṭṭhānesu||
supati-ṭ-ṭhita-cittassa viharato a-nimittaṁ vā samādhiṁ bhāvayato.|| ||
Yāvañ c'idaṁ bhikkhave alam eva animitto samādhi bhāvetuṁ animitto bhikkhave,||
samādhi bhāvito bahulī-kato||
maha-p-phalo hoti mahā-nisaṁso.|| ||
Dvemā bhikkhave,||
diṭṭhiyo bhava-diṭṭhi ca vibhava-diṭṭhi ca [94] tatra bhikkhave,||
sutavā ariya-sāvako iti paṭisañcikkhati:|| ||
'Atthi nu kho taṁ kiñci lokasmiṁ yam ahaṁ upādiyamāno na vajjavā assan' ti.|| ||
So evaṁ pajānāti:|| ||
'N'atthi nu kho taṁ kiñci lokasmiṁ yam ahaṁ upādiyamāno na vajjavā assaṁ.|| ||
Ahaṁ ca rūpaṁ yeva upādiyamāno upādiyeyyaṁ,||
vedanaṁ yeva upādiyamāno upādiyeyyaṁ,||
saññaṁ yeva upādiyamāno upādiyeyyaṁ||
saṅkhāreyeva upādiyamāno upādiyeyyaṁ||
viññāṇaṁ yeva upādiyamāno upādiyeyyaṁ.|| ||
Tassa me assa upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ soka-parideva-dukkha-domanass' - upāyāsā sambhaveyyuṁ.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo assa.|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attāti'?"|| ||
"No h'etaṁ bhante."|| ||
■
Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attāti'?"|| ||
"No h'etaṁ bhante."|| ||
■
Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attāti'?"|| ||
"No h'etaṁ bhante."|| ||
■
Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attāti'?"|| ||
"No h'etaṁ bhante."|| ||
■
Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yam panāniccaṁ dukkhaṁ||
vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attāti'?"|| ||
"No h'etaṁ bhante."|| ||
■
Tasmātiha bhikkhave,||
yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ||
'n'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā bahiddhā vā olārikaṁ vā sukhumaṁ vā hīnaṁ paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ||
'n'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ saññā||
'n'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
Yā kāci saṅkhārā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ saṅkhārā||
'n'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
Yā kāci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ viññāṇaṁ||
'n'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
Evaṁ passaṁ bhikkhave,||
sutavā ariya-sāvako rūpasmim pi nibbindati||
vedanāya pi nibbindati||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati||
viññāṇasmim pi nibbindati,||
nibbindaṁ virajjati||
virāgā vimuccati||
vimuttasmiṁ vimuttamiti||
ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||