Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
8. Khajjaniya Vagga

Sutta 81

Pārileyyaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[94]

[1][pts][than][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati||
Ghositārāme.|| ||

Atha kho Bhagavā||
pubbaṇha-samayaṃ nivāsetvā,||
patta-cīvaraṃ ādāya||
Kosambīyaṃ piṇḍāya pāvisi.|| ||

Kosambīyaṃ piṇḍāya caritvā||
pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto||
sāmaṃ [95] senāsaṃ saṃsāmetvā||
patta-cīvaraṃ ādāya||
anāmantetvā upaṭṭhāke||
anapaloketvā bhikkhu-saṅghaṃ||
eko adutiyo cārikaṃ pakkāmi.|| ||

Atha kho aññataro bhikkhu||
acira-pakkantassa Bhagavato||
yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā||
āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Ehā'vuso Ānanda, Bhagavā||
sāmaṃ sen'āsanaṃ saṃsāmetvā||
patta-cīvaram ādāya||
anāmantetvā upaṭṭhāke||
anapaloketvā bhikkhu-saṅghaṃ||
eko adutiyo cārikaṃ pakkanto" ti.|| ||

"Yasmiṃ āvuso samaye Bhagavā||
sāmaṃ sen'āsanaṃ saṃsāmetvā||
patta-cīvaraṃ ādāya||
anāmantetvā upaṭṭhāke||
anapaloketvā bhikkhu-saṅghaṃ||
eko adutiyo cārikaṃ pakkamati||
eko va Bhagavā tasmiṃ samaye viharitukāmo hoti.|| ||

Na Bhagavā tasmiṃ samaye||
kenaci anubandhitabbo hotī" ti.|| ||

Atha kho Bhagavā||
anupubbena cārikaṃ||
caramāno yena Pārileyyakaṃ tad avasari.|| ||

Tatra sudaṃ Bhagavā||
Pārileyyake viharati bhadda-sāla-mūle.|| ||

Atha kho sambahulā bhikkhu||
yen'āyasmā Ānando ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā Ānandena||
saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā||
eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho||
te bhikkhū āyasmantaṃ Ānandaṃ||
etad avocuṃ:|| ||

"Cira-s-sutā kho no āvuso Ānanda||
Bhagavato sammukhā dhammīkathā||
icchāma mayaṃ āvuso Ānanda,||
Bhagavato sammukhā dhammiṃ kathaṃ sotun" ti.|| ||

Atha kho āyasmā Ānando||
tehi bhikkhūhi||
saddhiṃ yena Pārileyyakaṃ||
bhaddasālamūlaṃ||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinne kho||
te bhikkhū Bhagavā dhammiyā kathāya||
sandassesi||
samādapesi||
samuttejasi||
sampahaṃsesi.|| ||

[96] Tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi:|| ||

"Kathaṃ nu kho jānato||
kathaṃ passato||
anantarā āsavānaṃ khayo hotī" ti?|| ||

Atha kho Bhagavā tassa bhikkhuno cetasā ceto-parivitakkam-aññāya bhikkhū āmantesi:|| ||

"Vicayaso desito bhikkhave, mayā dhammo:|| ||

Vicayaso desitā cattāro sati-paṭṭhānā.|| ||

Vicayaso desitā cattāro samma-p-padhānā.|| ||

Vicayaso desitā cattāro iddhi-pādā.|| ||

Vicayaso desitāni pañc'indriyāni.|| ||

Vicayaso desitāni pañca-balāni.|| ||

Vīcayaso desitā satta-bojjh'aṅgā.|| ||

Vicayaso desito Ariyo Aṭṭhaṅgiko Maggo.|| ||

Evaṃ vicayaso kho desito bhikkhave, mayā dhammo.|| ||

Evaṃ vicayaso desite kho bhikkhave, mayā dhamme||
atha ca panidh'ekaccassa bhikkhuno evaṃ cetaso parivitakko udapādi:|| ||

'Kathaṃ nu kho jānato||
kathaṃ passato||
anantarā āsavānaṃ khayo hotī' ti?|| ||

Kathaṃ ca bhikkhave, jānato||
kathaṃ passato||
anantarā āsavānaṃ khayo hoti?|| ||

Idha bhikkhave, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṃ attato samanupassati||
yā kho pana sā bhikkhave, samanupassanā saṅkhāro so.|| ||

So pana saṅkhāro,||
kiṃ nidāno,||
kiṃ samudayo,||
kiñ jātiko,||
kim pabhavoti?|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

[97] Evam pi kho bhikkhave, jānato||
evaṃ passato anantarā āsavānaṃ khayo hoti.|| ||

Na heva kho rūpaṃ attato samanupassati||
api ca kho rūpavantaṃ attāṇaṃ samanupassati.|| ||

Yā kho pana sā bhikkhave,||
samanupassanā saṅkhāro so.|| ||

So pana saṅkhāro||
kiṃ nidāno||
kiṃ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṃ passato anantarā āsavānaṃ khayo hoti.|| ||

Na heva kho rūpaṃ attato samanupassati,||
na rūpavantaṃ attāṇaṃ samanupassati||
api ca kho attani rūpaṃ samanupassati.|| ||

Yā kho pana sā bhikkhave,||
samanupassanā saṅkhāro so.|| ||

So pana saṅkhāro||
kiṃ nidāno||
kiṃ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi [98] taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṃ passato anantarā āsavānaṃ khayo hoti.|| ||

Na heva kho rūpaṃ attato samanupassati,||
na rūpavantaṃ attāṇaṃ samanupassati,||
na attani rūpaṃ samanupassati||
api ca kho rūpasmiṃ attāṇaṃ samanupassati.|| ||

Yā kho pana sā bhikkhave,||
samanupassanā saṅkhāro so.|| ||

So pana saṅkhāro||
kiṃ nidāno||
kiṃ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṃ passato anantarā āsavānaṃ khayo hoti.|| ||

Na heva kho rūpaṃ attato samanupassati||
na rūpavantaṃ attāṇaṃ samanupassati||
na attani rūpaṃ samanupassati||
na rūpasmiṃ attāṇaṃ samanupassati||
api ca kho [99] vedanaṃ attato samanupassati||
api ca kho vedanā-vantaṃ attāṇaṃ samanupassati||
api ca kho attani vedanaṃ samanupassati||
api ca kho vedanāya attāṇaṃ samanupassati.|| ||

Api ca kho saññaṃ attato samanupassati||
api ca kho saññā-vantaṃ attāṇaṃ samanupassati||
api ca kho attani saññaṃ samanupassati||
api ca kho saññāya attāṇaṃ samanupassati.|| ||

Api ca kho saṅkhāre attato samanupassati||
api ca saṅkhāra-vantaṃ attāṇaṃ samanupassati||
api ca kho attani saṅkhāre samanupassati||
na saṅkhāresu attāṇaṃ samanupassati

Api ca kho viññāṇaṃ attato samanupassati||
api ca kho viññāṇa-vantaṃ attāṇaṃ samanupassati||
api ca kho attani viññāṇaṃ samanupassati||
api ca kho viññāṇasmiṃ attāṇaṃ samanupassati.|| ||

Yā kho pana sā bhikkhave samanupassanā, saṅkhāro so.

So pana saṅkhāro kiṃ nidāno||
kiṃ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṃ passato anantarā āsavānaṃ khayo hoti.|| ||

Na heva kho rūpaṃ attato samanupassati||
na rūpavantaṃ attāṇaṃ samanupassati||
na attani rūpaṃ samanupassati||
na rūpasmiṃ attāṇaṃ samanupassati.|| ||

Na vedanaṃ attato samanupassati||
na vedanā-vantaṃ attāṇaṃ samanupassati||
na attani vedanaṃ samanupassati||
na vedanāya attāṇaṃ samanupassati.|| ||

Na saññaṃ attato samanupassati||
na saññā-vantaṃ attāṇaṃ samanupassati||
na attani saññaṃ samanupassati||
na saññāya attāṇaṃ samanupassa ti.|| ||

Na saṅkhāre attato samanupassati||
na saṅkhāra-vantaṃ attāṇaṃ samanupassati||
na attani saṅkhāre samanupassati||
na saṅkhāresu attāṇaṃ samanupassati.|| ||

Na viññāṇaṃ attato samanupassati||
na viññāṇa-vantaṃ attāṇaṃ samanupassati||
na attani viññāṇaṃ samanupassati||
na viññāṇasmiṃ attāṇaṃ samanupassati.|| ||

Api ca kho evaṃ diṭṭhi hoti:|| ||

"So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo" ti.|| ||

Yā kho pana sā bhikkhave,||
sassatadiṭṭhi saṅkhāro so.

So pana saṅkhāro||
kiṃ nidāno||
kiṃ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṃ passato anantarā āsavānaṃ khayo hoti.|| ||

Na heva kho rūpaṃ attato samanupassati||
na rūpavantaṃ attāṇaṃ samanupassati||
na attani rūpaṃ samanupassati||
na rūpasmiṃ attāṇaṃ samanupassati.|| ||

Na vedanaṃ attato samanupassati||
na vedanaṃ attato samanupassati vedanā-vantaṃ attāṇaṃ samanupassati||
na attani vedanaṃ samanupassati||
na vedanāya attāṇaṃ samanupassatī.|| ||

Na saññaṃ attato samanupassati||
na saññā-vantaṃ attāṇaṃ samanupassati||
na attani saññaṃ samanupassati||
na saññāya attāṇaṃ samanupassati.|| ||

Na saṅkhāre attato samanupassati||
na saṅkhāra-vantaṃ attāṇaṃ samanupassati||
na attani saṅkhāre samanupassati||
na saṅkhāresu attāṇaṃ samanupassati.|| ||

Na viññāṇaṃ attato samanupassati||
na viññāṇa-vantaṃ attāṇaṃ samanupassati||
na attani viññāṇaṃ samanupassati||
na viññāṇasmiṃ attāṇaṃ samanupassati.|| ||

Nā pi evaṃ diṭṭhi hoti:|| ||

'So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo' ti.|| ||

Api ca kho evaṃ diṭṭhi hoti:|| ||

'No c'assaṃ no ca me siyā||
na bhavissāmi' na me bhavissati' ti.|| ||

Yā kho pana sā bhikkhave, ucchedadiṭṭhi saṅkhāro so.|| ||

So pana saṅkhāro||
kiṃ nidāno||
kiṃ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṃ passato anantarā āsavānaṃ khayo hoti.|| ||

Na heva kho rūpaṃ attato samanupassati||
na rūpavantaṃ attāṇaṃ samanupassati||
na attani rūpaṃ samanupassati||
na rūpasmiṃ attāṇaṃ samanupassati.|| ||

Na vedanaṃ attato samanupassati||
na vedanā-vantaṃ attāṇaṃ samanupassti||
na attani vedanaṃ samanupassati||
na vedanāya attāṇaṃ samanupassati.|| ||

Na saññaṃ attato samanupassati||
na saññā-vantaṃ attāṇaṃ samanupassati||
na attani saññaṃ samanupassati||
na saññāya attāṇaṃ samanupassati.|| ||

Na saṅkhāre samanupassati||
na saṅkhāra-vantaṃ attāṇaṃ samanupassati||
na attani saṅkhāre samanupassati||
na saṅkhāresu attāṇaṃ samanupassati.|| ||

Na viññāṇaṃ attato samanupassati||
na viññāṇa-vantaṃ attāṇaṃ samanupassati||
na attani viññāṇaṃ samanupassati||
na viññāṇasmiṃ attāṇaṃ samanupassati.|| ||

Nā'pi evaṃ diṭṭhi hoti:|| ||

'So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo' ti.|| ||

Nā pi evaṃ diṭṭhi hoti:|| ||

'No c'assaṃ no ca me siyā||
na bhavissāmi- na me bhavissatī' ti.|| ||

Api ca kho|| ||

'Kaṅkhī hoti vecikicchī aniṭṭhaṇ-gato Sad'Dhamme.'|| ||

Yā kho pana sā bhikkhave,||
kaṅkhitā vecikicchitā aniṭṭhaṇ-gatatā Sad'Dhamme,||
saṅkhāro so.|| ||

So pana saṅkhāro||
kiṃ nidāno||
kiṃ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṃ passato anantarā āsavānaṃ khayo hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement