Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
8. Khajjaniya Vagga

Sutta 81

Pārileyyaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[94]

[1][pts][than][bodh][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati||
Ghositārāme.|| ||

Atha kho Bhagavā||
pubbaṇha-samayaṁ nivāsetvā,||
patta-cīvaraṁ ādāya||
Kosambīyaṁ piṇḍāya pāvisi.|| ||

Kosambīyaṁ piṇḍāya caritvā||
pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto||
sāmaṁ [95] senāsaṁ saṁsāmetvā||
patta-cīvaraṁ ādāya||
anāmantetvā upaṭṭhāke||
anapaloketvā bhikkhu-saṅghaṁ||
eko adutiyo cārikaṁ pakkāmi.|| ||

Atha kho aññataro bhikkhu||
acira-pakkantassa Bhagavato||
yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā||
āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Ehā'vuso Ānanda, Bhagavā||
sāmaṁ sen'āsanaṁ saṁsāmetvā||
patta-cīvaram ādāya||
anāmantetvā upaṭṭhāke||
anapaloketvā bhikkhu-saṅghaṁ||
eko adutiyo cārikaṁ pakkanto" ti.|| ||

"Yasmiṁ āvuso samaye Bhagavā||
sāmaṁ sen'āsanaṁ saṁsāmetvā||
patta-cīvaraṁ ādāya||
anāmantetvā upaṭṭhāke||
anapaloketvā bhikkhu-saṅghaṁ||
eko adutiyo cārikaṁ pakkamati||
eko va Bhagavā tasmiṁ samaye viharitukāmo hoti.|| ||

Na Bhagavā tasmiṁ samaye||
kenaci anubandhitabbo hotī" ti.|| ||

Atha kho Bhagavā||
anupubbena cārikaṁ||
caramāno yena Pārileyyakaṁ tad avasari.|| ||

Tatra sudaṁ Bhagavā||
Pārileyyake viharati bhadda-sāla-mūle.|| ||

Atha kho sambahulā bhikkhu||
yen'āyasmā Ānando ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā āyasmatā Ānandena||
saddhiṁ sammodiṁsu.|| ||

Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā||
eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho||
te bhikkhū āyasmantaṁ Ānandaṁ||
etad avocuṁ:|| ||

"Cira-s-sutā kho no āvuso Ānanda||
Bhagavato sammukhā dhammīkathā||
icchāma mayaṁ āvuso Ānanda,||
Bhagavato sammukhā dhammiṁ kathaṁ sotun" ti.|| ||

Atha kho āyasmā Ānando||
tehi bhikkhūhi||
saddhiṁ yena Pārileyyakaṁ||
bhaddasālamūlaṁ||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā||
eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinne kho||
te bhikkhū Bhagavā dhammiyā kathāya||
sandassesi||
samādapesi||
samuttejasi||
sampahaṁsesi.|| ||

[96] Tena kho pana samayena aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi:|| ||

"Kathaṁ nu kho jānato||
kathaṁ passato||
anantarā āsavānaṁ khayo hotī" ti?|| ||

Atha kho Bhagavā tassa bhikkhuno cetasā ceto-parivitakkam-aññāya bhikkhū āmantesi:|| ||

"Vicayaso desito bhikkhave, mayā dhammo:|| ||

Vicayaso desitā cattāro sati-paṭṭhānā.|| ||

Vicayaso desitā cattāro samma-p-padhānā.|| ||

Vicayaso desitā cattāro iddhi-pādā.|| ||

Vicayaso desitāni pañc'indriyāni.|| ||

Vicayaso desitāni pañca-balāni.|| ||

Vīcayaso desitā satta-bojjh'aṅgā.|| ||

Vicayaso desito Ariyo Aṭṭhaṅgiko Maggo.|| ||

Evaṁ vicayaso kho desito bhikkhave, mayā dhammo.|| ||

Evaṁ vicayaso desite kho bhikkhave, mayā dhamme||
atha ca panidh'ekaccassa bhikkhuno evaṁ cetaso parivitakko udapādi:|| ||

'Kathaṁ nu kho jānato||
kathaṁ passato||
anantarā āsavānaṁ khayo hotī' ti?|| ||

Kathaṁ ca bhikkhave, jānato||
kathaṁ passato||
anantarā āsavānaṁ khayo hoti?|| ||

Idha bhikkhave, a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṁ attato samanupassati||
yā kho pana sā bhikkhave, samanupassanā saṅkhāro so.|| ||

So pana saṅkhāro,||
kiṁ nidāno,||
kiṁ samudayo,||
kiñ jātiko,||
kim pabhavoti?|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

[97] Evam pi kho bhikkhave, jānato||
evaṁ passato anantarā āsavānaṁ khayo hoti.|| ||

Na heva kho rūpaṁ attato samanupassati||
api ca kho rūpavantaṁ attāṇaṁ samanupassati.|| ||

Yā kho pana sā bhikkhave,||
samanupassanā saṅkhāro so.|| ||

So pana saṅkhāro||
kiṁ nidāno||
kiṁ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṁ passato anantarā āsavānaṁ khayo hoti.|| ||

Na heva kho rūpaṁ attato samanupassati,||
na rūpavantaṁ attāṇaṁ samanupassati||
api ca kho attani rūpaṁ samanupassati.|| ||

Yā kho pana sā bhikkhave,||
samanupassanā saṅkhāro so.|| ||

So pana saṅkhāro||
kiṁ nidāno||
kiṁ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi [98] taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṁ passato anantarā āsavānaṁ khayo hoti.|| ||

Na heva kho rūpaṁ attato samanupassati,||
na rūpavantaṁ attāṇaṁ samanupassati,||
na attani rūpaṁ samanupassati||
api ca kho rūpasmiṁ attāṇaṁ samanupassati.|| ||

Yā kho pana sā bhikkhave,||
samanupassanā saṅkhāro so.|| ||

So pana saṅkhāro||
kiṁ nidāno||
kiṁ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṁ passato anantarā āsavānaṁ khayo hoti.|| ||

Na heva kho rūpaṁ attato samanupassati||
na rūpavantaṁ attāṇaṁ samanupassati||
na attani rūpaṁ samanupassati||
na rūpasmiṁ attāṇaṁ samanupassati||
api ca kho [99] vedanaṁ attato samanupassati||
api ca kho vedanā-vantaṁ attāṇaṁ samanupassati||
api ca kho attani vedanaṁ samanupassati||
api ca kho vedanāya attāṇaṁ samanupassati.|| ||

Api ca kho saññaṁ attato samanupassati||
api ca kho saññā-vantaṁ attāṇaṁ samanupassati||
api ca kho attani saññaṁ samanupassati||
api ca kho saññāya attāṇaṁ samanupassati.|| ||

Api ca kho saṅkhāre attato samanupassati||
api ca saṅkhāra-vantaṁ attāṇaṁ samanupassati||
api ca kho attani saṅkhāre samanupassati||
na saṅkhāresu attāṇaṁ samanupassati

Api ca kho viññāṇaṁ attato samanupassati||
api ca kho viññāṇa-vantaṁ attāṇaṁ samanupassati||
api ca kho attani viññāṇaṁ samanupassati||
api ca kho viññāṇasmiṁ attāṇaṁ samanupassati.|| ||

Yā kho pana sā bhikkhave samanupassanā, saṅkhāro so.

So pana saṅkhāro kiṁ nidāno||
kiṁ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṁ passato anantarā āsavānaṁ khayo hoti.|| ||

Na heva kho rūpaṁ attato samanupassati||
na rūpavantaṁ attāṇaṁ samanupassati||
na attani rūpaṁ samanupassati||
na rūpasmiṁ attāṇaṁ samanupassati.|| ||

Na vedanaṁ attato samanupassati||
na vedanā-vantaṁ attāṇaṁ samanupassati||
na attani vedanaṁ samanupassati||
na vedanāya attāṇaṁ samanupassati.|| ||

Na saññaṁ attato samanupassati||
na saññā-vantaṁ attāṇaṁ samanupassati||
na attani saññaṁ samanupassati||
na saññāya attāṇaṁ samanupassa ti.|| ||

Na saṅkhāre attato samanupassati||
na saṅkhāra-vantaṁ attāṇaṁ samanupassati||
na attani saṅkhāre samanupassati||
na saṅkhāresu attāṇaṁ samanupassati.|| ||

Na viññāṇaṁ attato samanupassati||
na viññāṇa-vantaṁ attāṇaṁ samanupassati||
na attani viññāṇaṁ samanupassati||
na viññāṇasmiṁ attāṇaṁ samanupassati.|| ||

Api ca kho evaṁ diṭṭhi hoti:|| ||

"So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo" ti.|| ||

Yā kho pana sā bhikkhave,||
sassatadiṭṭhi saṅkhāro so.

So pana saṅkhāro||
kiṁ nidāno||
kiṁ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṁ passato anantarā āsavānaṁ khayo hoti.|| ||

Na heva kho rūpaṁ attato samanupassati||
na rūpavantaṁ attāṇaṁ samanupassati||
na attani rūpaṁ samanupassati||
na rūpasmiṁ attāṇaṁ samanupassati.|| ||

Na vedanaṁ attato samanupassati||
na vedanaṁ attato samanupassati vedanā-vantaṁ attāṇaṁ samanupassati||
na attani vedanaṁ samanupassati||
na vedanāya attāṇaṁ samanupassatī.|| ||

Na saññaṁ attato samanupassati||
na saññā-vantaṁ attāṇaṁ samanupassati||
na attani saññaṁ samanupassati||
na saññāya attāṇaṁ samanupassati.|| ||

Na saṅkhāre attato samanupassati||
na saṅkhāra-vantaṁ attāṇaṁ samanupassati||
na attani saṅkhāre samanupassati||
na saṅkhāresu attāṇaṁ samanupassati.|| ||

Na viññāṇaṁ attato samanupassati||
na viññāṇa-vantaṁ attāṇaṁ samanupassati||
na attani viññāṇaṁ samanupassati||
na viññāṇasmiṁ attāṇaṁ samanupassati.|| ||

Nā pi evaṁ diṭṭhi hoti:|| ||

'So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo' ti.|| ||

Api ca kho evaṁ diṭṭhi hoti:|| ||

'No c'assaṁ no ca me siyā||
na bhavissāmi' na me bhavissati' ti.|| ||

Yā kho pana sā bhikkhave, ucchedadiṭṭhi saṅkhāro so.|| ||

So pana saṅkhāro||
kiṁ nidāno||
kiṁ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṁ passato anantarā āsavānaṁ khayo hoti.|| ||

Na heva kho rūpaṁ attato samanupassati||
na rūpavantaṁ attāṇaṁ samanupassati||
na attani rūpaṁ samanupassati||
na rūpasmiṁ attāṇaṁ samanupassati.|| ||

Na vedanaṁ attato samanupassati||
na vedanā-vantaṁ attāṇaṁ samanupassti||
na attani vedanaṁ samanupassati||
na vedanāya attāṇaṁ samanupassati.|| ||

Na saññaṁ attato samanupassati||
na saññā-vantaṁ attāṇaṁ samanupassati||
na attani saññaṁ samanupassati||
na saññāya attāṇaṁ samanupassati.|| ||

Na saṅkhāre samanupassati||
na saṅkhāra-vantaṁ attāṇaṁ samanupassati||
na attani saṅkhāre samanupassati||
na saṅkhāresu attāṇaṁ samanupassati.|| ||

Na viññāṇaṁ attato samanupassati||
na viññāṇa-vantaṁ attāṇaṁ samanupassati||
na attani viññāṇaṁ samanupassati||
na viññāṇasmiṁ attāṇaṁ samanupassati.|| ||

Nā'pi evaṁ diṭṭhi hoti:|| ||

'So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-dhammo' ti.|| ||

Nā pi evaṁ diṭṭhi hoti:|| ||

'No c'assaṁ no ca me siyā||
na bhavissāmi- na me bhavissatī' ti.|| ||

Api ca kho|| ||

'Kaṅkhī hoti vecikicchī aniṭṭhaṇ-gato Sad'Dhamme.'|| ||

Yā kho pana sā bhikkhave,||
kaṅkhitā vecikicchitā aniṭṭhaṇ-gatatā Sad'Dhamme,||
saṅkhāro so.|| ||

So pana saṅkhāro||
kiṁ nidāno||
kiṁ samudayo||
kiñ jātiko||
kim pabhavoti|| ||

Avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa uppannā taṇhā||
tatojo so saṅkhāro.|| ||

Iti kho bhikkhave,||
so pi kho saṅkhāro anicco saṅkhato paṭicca-samuppanno,||
sā pi taṇhā aniccā saṅkhatā paṭicca-samuppannā,||
sā pi vedanā aniccā saṅkhatā paṭicca-samuppannā||
so pi phasso anicco saṅkhato paṭicca-samuppanno||
sā pi avijjā aniccā saṅkhatā paṭicca-samuppannā.|| ||

Evam pi kho bhikkhave, jānato||
evaṁ passato anantarā āsavānaṁ khayo hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement