Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
8. Khajjaniya Vagga

Sutta 82

Puṇṇamā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[100]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāra-mātu pāsāde mahatā bhikkhusaṅghena saddhiṁ.|| ||

Tena kho pana samayena Bhagavā tadah'uposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhu-saṅgha-parivuto ajjhokāse nisinno hoti.|| ||

Atha kho aññataro bhikkhu uṭṭhāy āsanā ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Bhagavā ten'añjaliṁ panāmetvā Bhagavantaṁ etad avoca:|| ||

"Puccheyyāhaṁ bhante.|| ||

Bhagavantaṁ kiñci'd'eva desaṁ.|| ||

Sace me Bhagavā okāsaṁ karoti pañhassa veyyākaraṇāyāti."|| ||

"Tena hi tvaṁ bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasī" ti.|| ||

"Evaṁ bhante" te kho so bhikkhu Bhagavato paṭi-s-sutvā sake āsane nisīditvā Bhagavantaṁ etad avoca:|| ||

"Ime nu kho bhante, pañc-upādāna-k-khandhā, seyyath'īdaṁ:|| ||

Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho" ti?|| ||

"Ime kho bhikkhu, pañc-upādāna-k-khandhā:|| ||

Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṁ uttariṁ pañhaṁ āpucchi.|| ||

"Ime kho pana bhante, pañc-upādāna-k-khandhā kim mūlakā" ti?|| ||

"Ime kho bhikkhu, pañc-upādāna-k-khandhā chanda-mulakā" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṁ uttariṁ pañhaṁ āpucchi.|| ||

"Taṁ yeva nu kho bhante,||
upādānaṁ te pañc-upādāna-k-khandhā udāhu||
aññatra pañc-upādāna-k-khandhehi upādānan" ti?|| ||

"Na kho bhikkhu,||
taṁ yeva upādānaṁ te pañc-upādāna-k-khandhā [101]||
na pi aññatra pañc-upādāna-k-khandhehi upādānaṁ,||
api ca yo tattha chanda-rāgo taṁ tattha upādānan" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṁ uttariṁ pañhaṁ āpucchi.|| ||

"Siyā pana bhante,||
pañc-upādāna-k-khandhesu chanda-rāga-vemattatā" ti?|| ||

"Siyā bhikkhū" ti Bhagavā avoca.|| ||

"Idha bhikkhu ekaccassa evaṁ hoti:|| ||

'Evaṁ rūpo siyaṁ anāgatam addhānaṁ,||
evaṁ vedano siyaṁ anāgatam addhānaṁ,||
evaṁ sañño siyaṁ anāgatam addhānaṁ,||
evaṁ saṅkhāro siyaṁ anāgatam addhānaṁ,||
evaṁ viññāṇo siyaṁ anāgatam addhānan' ti.|| ||

Evaṁ kho bhikkhu siyā pañc-upādāna-k-khandhesu chanda-rāga-vemattatā" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṁ uttariṁ pañhaṁ āpucchi.|| ||

"Kittāvatā nu kho bhante,||
khandhānaṁ khandh-ā-dhivacanan" ti?|| ||

"Yaṁ kiñci bhikkhu rūpaṁ atī-nānā-gata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
ayaṁ vuccati rūpa-k-khandho.|| ||

Yā kāci vedanā atī-nānā-gata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
ayaṁ vuccati vedana-k-khandho.|| ||

Yā kāci saññā atī-nānā-gata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
ayaṁ vuccati saññā-k-khandho.|| ||

Yā kāci saṅkhārā atī-nānā-gata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
ayaṁ vuccati saṅkhāra-k-khandho.|| ||

Yaṁ kiñci viññāṇaṁ atī-nānā-gata-pacc'uppannaṁ ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
ayaṁ vuccati viññāṇa-k-khandho.|| ||

Ettāvatā kho bhikkhu, khandhānaṁ khandh-ā-dhivacanan" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṁ uttariṁ pañhaṁ āpucchi.|| ||

"Ko nu kho bhante, hetu||
ko paccayo||
rūpa-k-khandhassa paññā-panāya?|| ||

Ko hetu||
ko paccayo||
vedanā-k-khandhassa paññā-panāya?|| ||

Ko hetu||
ko paccayo||
saññā-k-khandhassa paññā-panāya?|| ||

Ko hetu||
ko paccayo||
saṅkhāra-k-khandhassa paññā-panāya?|| ||

Ko hetu||
ko paccayo||
viññāṇa-k-khandhassa paññā-panāyā" ti?|| ||

Cattāro kho bhikkhu, mahā-bhūtā||
hetu cattāro||
mahā-bhūtā paccayo||
rūpa-k-khandhassa paññā-panāya.|| ||

Phasso hetu||
phasso paccayo||
vedanā-k-khandhassa paññā-panāya.|| ||

Phasso hetu||
phasso paccayo||
saññā-k-khandhassa paññā-panāya.|| ||

[102] Phasso hetu||
phasso paccayo||
saṅkhāra-k-khandhassa paññā-panāya.|| ||

Nāma-rūpaṁ hetu||
nāma-rūpaṁ paccayo||
viññāṇa-k-khandhassa paññā-panāyā" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṁ uttariṁ pañhaṁ āpucchi.|| ||

"Kathaṁ nu kho bhante,||
sakkāya-diṭṭhi hotī" ti?|| ||

"Idha bhikkhu, a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa||
akovido sa-sappurisa dhamme avinīto|| ||

rūpaṁ attato samanupassati||
rūpa vantaṁ vā attāṇaṁ samanupassati||
attani vā rūpaṁ samanupassati||
rūpasmiṁ vā attāṇaṁ samanupassati;|| ||

vedanaṁ attato samanupassati||
vedanā vantaṁ vā attāṇaṁ samanupassati||
attani vā vedanaṁ samanupassati||
vedanāya vā attāṇaṁ samanupassati;|| ||

saññaṁ atkato samanupassati||
saññā vantaṁ vā attāṇaṁ samanupassati||
attani vā saññaṁ samanupassati||
saññāya vā attāṇaṁ samanupassati;|| ||

saṅkhāre attato samanupassati||
saṅkhāre vantaṁ vā attāṇaṁ samanupassati||
attani vā saṅkhāra samanupassati||
saṅkhārāṇasmīṁ vā attāṇaṁ samanupassati;|| ||

viññāṇaṁ attato samanupassati||
viññāṇa vantaṁ vā attāṇaṁ samanupassati||
attani vā viññāṇaṁ samanupassati||
viññāsmiṁ vā attāṇaṁ samanupassati.|| ||

Evaṁ kho bhikkhu, sakkāya-diṭṭhi hotī" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṁ uttariṁ pañhaṁ āpucchi.|| ||

"Kathaṁ pana bhante, sakkāya-diṭṭhi na hotī" ti?|| ||

"Idha bhikkhu sutavā ariya-sāvako||
ariyānaṁ dassāvī||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaṁ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
na rūpaṁ attato samanupassati||
na rūpavantaṁ vā attāṇaṁ samanupassati||
na attani vā rūpaṁ samanupassati||
na rūpasmīṁ vā attāṇaṁ samanupassati.|| ||

Na vedanaṁ attato samanupassati||
na vedanā-vantaṁ vā attāṇaṁ samanupassati||
na attani vā vedanaṁ samanupassati||
na vedanāya vā attāṇaṁ samanupassati;|| ||

na saññaṁ attato samanupassati||
na saññā-vantaṁ vā attāṇaṁ samanupassati||
na attani vā saññaṁ samanupassati||
na saññāya vā attāṇaṁ samanupassati;|| ||

na saṅkhāre attato samanupassati||
na saṅkhārāvantaṁ vā attāṇaṁ samanupassati||
na attani vā saṅkhāre samanupassati||
na saṅkhārasmiṁ vā attāṇaṁ samanupassati;|| ||

na viññāṇaṁ attato samanupassati||
na viññāṇa-vantaṁ vā attāṇaṁ samanupassati||
na attani vā viññāṇaṁ samanupassati||
na viññāṇasmiṁ vā attāṇaṁ samanupassati.|| ||

Evaṁ kho bhikkhu sakkāya-diṭṭhi na hotī" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṁ uttariṁ pañhaṁ āpucchi.|| ||

"Ko nu kho bhante, rūpassa assādo,||
ko ādīnavo,||
kiṁ nissaraṇaṁ,|| ||

ko vedanā assādo,||
ko ādīnavo,||
kiṁ nissaraṇaṁ,|| ||

ko saññāya assādo,||
ko ādīnavo,||
kiṁ nissaraṇaṁ,|| ||

ko saṅkhārānaṁ assādo,||
ko ādīnavo,||
kiṁ nissaraṇaṁ,|| ||

ko viññāṇassa assādo,||
ko ādīnavo,||
kiṁ nissaraṇan" ti?|| ||

"Yaṁ kho bhikkhu, rūpaṁ paṭicca upajjati sukhaṁ somanassaṁ,||
ayaṁ rūpassa assādo.|| ||

Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
ayaṁ rūpassa ādīnavo.|| ||

Yo rūpasmiṁ chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ rūpassa nissaraṇaṁ.|| ||

Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ vedanāya assādo.|| ||

Yā vedanā aniccā dukkhā vipariṇāma-dhammā,||
ayaṁ vedanāya ādīnavo.|| ||

Yo vedanāya chanda-rāga vinayo chanda-rāga-p-pahānaṁ,||
idaṁ vedanāya nissaraṇaṁ.|| ||

Yaṁ [103] saññaṁ paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ saññāya assādo.|| ||

Yaṁ saññaṁ aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
ayaṁ saññāya ādīnavo.|| ||

Yaṁ saññāya chanda-rāga vinayo chanda-rāga-p-pahānaṁ,||
idaṁ saññāya nissaraṇaṁ.|| ||

Ye saṅkhārā paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ saṅkhārānaṁ assādo.|| ||

Ye saṅkhārā aniccā dukkhā vipariṇāma-dhammā,||
ayaṁ saṅkhārānaṁ ādīnavo.|| ||

Yo saṅkhāresu chanda-rāga vinayo chanda-rāga-p-pahānaṁ,||
idaṁ saṅkhārānaṁ nissaraṇaṁ.|| ||

Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanssaṁ,||
ayaṁ viññāṇassa assādo.|| ||

Yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ,||
ayaṁ viññāṇassa ādīnavo.|| ||

Yo viññāṇasmiṁ chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ viññāṇassa nissaraṇan" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṁ uttariṁ pañhaṁ āpucchi.|| ||

"Kathaṁ nu kho bhante, jānato||
kathaṁ passato||
imasmiṁ ca saviññāṇake kāye bahiddhā ca sabba nimittesu ahiṅkāramamiṇ-kāramān-ā-nusayā na honti?|| ||

Yaṁ kiñci bhikkhu rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddha vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ:|| ||

'Netaṁ mama||
n'eso ham asmi||
na me so attā'" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Yā vedanā atīt-ā-nāgata pacc'uppannā||
ajjhattaṁ vā bahiddha vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ vedanaṁ:|| ||

'Netaṁ mama||
n'eso ham asmi||
na me so attā'" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Yā kāci saññā atīt-ā-nāgata pacc'uppannā||
ajjhattaṁ vā bahiddha vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ saññaṁ:|| ||

'Netaṁ mama||
n'eso ham asmi||
na me so attā'" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Ye keci saṅkhārā atīt-ā-nāgata pacc'uppannā||
ajjhattaṁ vā bahiddha vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ saṅkhāraṁ:|| ||

'Netaṁ mama||
n'eso ham asmi||
na me so attā'" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata pacc'uppannaṁ||
ajjhattaṁ vā bahiddha vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ sabbaṁ:|| ||

'Netaṁ mama||
n'eso ham asmi||
na me so attā'" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Evaṁ kho bhikkhu, jānato||
kathaṁ passato||
imasmiṁ ca saviññāṇake kāye bahiddhā ca sabba nimittesu ahiṅkāramamiṇ-kāramān-ā-nusayā na honti" ti.|| ||

 

§

 

Tena kho pana samayena aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi:|| ||

"Iti kira bho rūpaṁ anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṁ anattā,||
anatta-katāni kammāni kathamattāṇaṁ phusissantī" ti?"|| ||

Atha kho Bhagavā tassa bhikkhuno cetasā ceto parivitakka-maññāya bhikkhu āmantesi:|| ||

"Ṭhānaṁ kho pan'etaṁ bhikkhave, vijjati:||
yaṁ idh'ekacco mogha-puriso avidvā avijjā-gato taṇh-ā-dhigatena cetasā satth-usāsanaṁ atidhāvitabbaṁ maññeyya:|| ||

'Iti kira bho rūpaṁ anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṁ anattā,||
anatta-katāni [104] kammāni kathamattāṇaṁ phusissantī' ti?|| ||

Paṭipucchāvinitā kho me tumhe bhikkhave,||
tatra tatra tesu tesu dhammesu.|| ||

 

§

 

Taṁ kiṁ maññatha bhikkhave?|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṁ bhante."

"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṁ bhante."

"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṁ bhante."

"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṁ bhante."

"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṁ bhante."

"Tasmātiha bhikkhave, yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ rūpaṁ:||
'n'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ vedanaṁ:||
'n'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ saññāṇaṁ:||
'n'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ saṅkhārānaṁ:||
'n'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ viññāṇaṁ:||
'n'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbindati||
vedanāya pi nibbindati||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṁ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṁ 'vimuttami' ti||
ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

Khajjanīya Vagga Tatiya

 


Contact:
E-mail
Copyright Statement