Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
8. Khajjaniya Vagga

Sutta 82

Puṇṇamā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[100]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde mahatā bhikkhusaṃghena saddhiṃ.|| ||

Tena kho pana samayena Bhagavā tadah'uposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhu-saṃgha-parivuto ajjhokāse nisinno hoti.|| ||

Atha kho aññataro bhikkhu uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ panāmetvā Bhagavantaṃ etad avoca:|| ||

"Puccheyyāhaṃ bhante.|| ||

Bhagavantaṃ kiñci'd'eva desaṃ.|| ||

Sace me Bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyāti."|| ||

"Tena hi tvaṃ bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasī" ti.|| ||

"Evaṃ bhante" te kho so bhikkhu Bhagavato paṭi-s-sutvā sake āsane nisīditvā Bhagavantaṃ etad avoca:|| ||

"Ime nu kho bhante, pañc-upādāna-k-khandhā, seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho" ti?|| ||

"Ime kho bhikkhu, pañc-upādāna-k-khandhā:|| ||

Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṃ uttariṃ pañhaṃ āpucchi.|| ||

"Ime kho pana bhante, pañc-upādāna-k-khandhā kim mūlakā" ti?|| ||

"Ime kho bhikkhu, pañc-upādāna-k-khandhā chanda-mulakā" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṃ uttariṃ pañhaṃ āpucchi.|| ||

"Taṃ yeva nu kho bhante,||
upādānaṃ te pañc-upādāna-k-khandhā udāhu||
aññatra pañc-upādāna-k-khandhehi upādānan" ti?|| ||

"Na kho bhikkhu,||
taṃ yeva upādānaṃ te pañc-upādāna-k-khandhā [101]||
na pi aññatra pañc-upādāna-k-khandhehi upādānaṃ,||
api ca yo tattha chanda-rāgo taṃ tattha upādānan" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṃ uttariṃ pañhaṃ āpucchi.|| ||

"Siyā pana bhante,||
pañc-upādāna-k-khandhesu chanda-rāga-vemattatā" ti?|| ||

"Siyā bhikkhū" ti Bhagavā avoca.|| ||

"Idha bhikkhu ekaccassa evaṃ hoti:|| ||

'Evaṃ rūpo siyaṃ anāgatam addhānaṃ,||
evaṃ vedano siyaṃ anāgatam addhānaṃ,||
evaṃ sañño siyaṃ anāgatam addhānaṃ,||
evaṃ saṅkhāro siyaṃ anāgatam addhānaṃ,||
evaṃ viññāṇo siyaṃ anāgatam addhānan' ti.|| ||

Evaṃ kho bhikkhu siyā pañc-upādāna-k-khandhesu chanda-rāga-vemattatā" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṃ uttariṃ pañhaṃ āpucchi.|| ||

"Kittāvatā nu kho bhante,||
khandhānaṃ khandh-ā-dhivacanan" ti?|| ||

"Yaṃ kiñci bhikkhu rūpaṃ atī-nānā-gata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
ayaṃ vuccati rūpa-k-khandho.|| ||

Yā kāci vedanā atī-nānā-gata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
ayaṃ vuccati vedana-k-khandho.|| ||

Yā kāci saññā atī-nānā-gata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
ayaṃ vuccati saññā-k-khandho.|| ||

Yā kāci saṅkhārā atī-nānā-gata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
ayaṃ vuccati saṅkhāra-k-khandho.|| ||

Yaṃ kiñci viññāṇaṃ atī-nānā-gata-pacc'uppannaṃ ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
ayaṃ vuccati viññāṇa-k-khandho.|| ||

Ettāvatā kho bhikkhu, khandhānaṃ khandh-ā-dhivacanan" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṃ uttariṃ pañhaṃ āpucchi.|| ||

"Ko nu kho bhante, hetu||
ko paccayo||
rūpa-k-khandhassa paññā-panāya?|| ||

Ko hetu||
ko paccayo||
vedanā-k-khandhassa paññā-panāya?|| ||

Ko hetu||
ko paccayo||
saññā-k-khandhassa paññā-panāya?|| ||

Ko hetu||
ko paccayo||
saṅkhāra-k-khandhassa paññā-panāya?|| ||

Ko hetu||
ko paccayo||
viññāṇa-k-khandhassa paññā-panāyā" ti?|| ||

Cattāro kho bhikkhu, mahā-bhūtā||
hetu cattāro||
mahā-bhūtā paccayo||
rūpa-k-khandhassa paññā-panāya.|| ||

Phasso hetu||
phasso paccayo||
vedanā-k-khandhassa paññā-panāya.|| ||

Phasso hetu||
phasso paccayo||
saññā-k-khandhassa paññā-panāya.|| ||

[102] Phasso hetu||
phasso paccayo||
saṅkhāra-k-khandhassa paññā-panāya.|| ||

Nāma-rūpaṃ hetu||
nāma-rūpaṃ paccayo||
viññāṇa-k-khandhassa paññā-panāyā" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṃ uttariṃ pañhaṃ āpucchi.|| ||

"Kathaṃ nu kho bhante,||
sakkāya-diṭṭhi hotī" ti?|| ||

"Idha bhikkhu, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa||
akovido sa-sappurisa dhamme avinīto|| ||

rūpaṃ attato samanupassati||
rūpa vantaṃ vā attāṇaṃ samanupassati||
attani vā rūpaṃ samanupassati||
rūpasmiṃ vā attāṇaṃ samanupassati;|| ||

vedanaṃ attato samanupassati||
vedanā vantaṃ vā attāṇaṃ samanupassati||
attani vā vedanaṃ samanupassati||
vedanāya vā attāṇaṃ samanupassati;|| ||

saññaṃ atkato samanupassati||
saññā vantaṃ vā attāṇaṃ samanupassati||
attani vā saññaṃ samanupassati||
saññāya vā attāṇaṃ samanupassati;|| ||

saṅkhāre attato samanupassati||
saṅkhāre vantaṃ vā attāṇaṃ samanupassati||
attani vā saṅkhāra samanupassati||
saṅkhārāṇasmīṃ vā attāṇaṃ samanupassati;|| ||

viññāṇaṃ attato samanupassati||
viññāṇa vantaṃ vā attāṇaṃ samanupassati||
attani vā viññāṇaṃ samanupassati||
viññāsmiṃ vā attāṇaṃ samanupassati.|| ||

Evaṃ kho bhikkhu, sakkāya-diṭṭhi hotī" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṃ uttariṃ pañhaṃ āpucchi.|| ||

"Kathaṃ pana bhante, sakkāya-diṭṭhi na hotī" ti?|| ||

"Idha bhikkhu sutavā ariya-sāvako||
ariyānaṃ dassāvī||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaṃ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
na rūpaṃ attato samanupassati||
na rūpa-vantaṃ vā attāṇaṃ samanupassati||
na attani vā rūpaṃ samanupassati||
na rūpasmīṃ vā attāṇaṃ samanupassati.|| ||

Na vedanaṃ attato samanupassati||
na vedanā-vantaṃ vā attāṇaṃ samanupassati||
na attani vā vedanaṃ samanupassati||
na vedanāya vā attāṇaṃ samanupassati;|| ||

na saññaṃ attato samanupassati||
na saññā-vantaṃ vā attāṇaṃ samanupassati||
na attani vā saññaṃ samanupassati||
na saññāya vā attāṇaṃ samanupassati;|| ||

na saṅkhāre attato samanupassati||
na saṅkhārāvantaṃ vā attāṇaṃ samanupassati||
na attani vā saṅkhāre samanupassati||
na saṅkhārasmiṃ vā attāṇaṃ samanupassati;|| ||

na viññāṇaṃ attato samanupassati||
na viññāṇa-vantaṃ vā attāṇaṃ samanupassati||
na attani vā viññāṇaṃ samanupassati||
na viññāṇasmiṃ vā attāṇaṃ samanupassati.|| ||

Evaṃ kho bhikkhu sakkāya-diṭṭhi na hotī" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṃ uttariṃ pañhaṃ āpucchi.|| ||

"Ko nu kho bhante, rūpassa assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ,|| ||

ko vedanā assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ,|| ||

ko saññāya assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ,|| ||

ko saṅkhārānaṃ assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ,|| ||

ko viññāṇassa assādo,||
ko ādīnavo,||
kiṃ nissaraṇan" ti?|| ||

"Yaṃ kho bhikkhu, rūpaṃ paṭicca upajjati sukhaṃ somanassaṃ,||
ayaṃ rūpassa assādo.|| ||

Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
ayaṃ rūpassa ādīnavo.|| ||

Yo rūpasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ rūpassa nissaraṇaṃ.|| ||

Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ vedanāya assādo.|| ||

Yā vedanā aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ vedanāya ādīnavo.|| ||

Yo vedanāya chanda-rāga vinayo chanda-rāga-p-pahānaṃ,||
idaṃ vedanāya nissaraṇaṃ.|| ||

Yaṃ [103] saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ saññāya assādo.|| ||

Yaṃ saññaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
ayaṃ saññāya ādīnavo.|| ||

Yaṃ saññāya chanda-rāga vinayo chanda-rāga-p-pahānaṃ,||
idaṃ saññāya nissaraṇaṃ.|| ||

Ye saṅkhārā paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ saṅkhārānaṃ assādo.|| ||

Ye saṅkhārā aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ saṅkhārānaṃ ādīnavo.|| ||

Yo saṅkhāresu chanda-rāga vinayo chanda-rāga-p-pahānaṃ,||
idaṃ saṅkhārānaṃ nissaraṇaṃ.|| ||

Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanssaṃ,||
ayaṃ viññāṇassa assādo.|| ||

Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
ayaṃ viññāṇassa ādīnavo.|| ||

Yo viññāṇasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ viññāṇassa nissaraṇan" ti.|| ||

"Sādhu bhante" ti||
kho so bhikkhu Bhagavato bhāsitaṃ||
abhinan'ditvā anumo-ditvā||
Bhagavantaṃ uttariṃ pañhaṃ āpucchi.|| ||

"Kathaṃ nu kho bhante, jānato||
kathaṃ passato||
imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba nimittesu ahiṅkāramamiṅ-kāramān-ā-nusayā na honti?|| ||

Yaṃ kiñci bhikkhu rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddha vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ rūpaṃ:|| ||

'Netaṃ mama||
n'eso ham asmi||
na me so attā'" ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā vedanā atīt-ā-nāgata pacc'uppannā||
ajjhattaṃ vā bahiddha vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ vedanaṃ:|| ||

'Netaṃ mama||
n'eso ham asmi||
na me so attā'" ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saññā atīt-ā-nāgata pacc'uppannā||
ajjhattaṃ vā bahiddha vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saññaṃ:|| ||

'Netaṃ mama||
n'eso ham asmi||
na me so attā'" ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Ye keci saṅkhārā atīt-ā-nāgata pacc'uppannā||
ajjhattaṃ vā bahiddha vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saṅkhāraṃ:|| ||

'Netaṃ mama||
n'eso ham asmi||
na me so attā'" ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata pacc'uppannaṃ||
ajjhattaṃ vā bahiddha vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ sabbaṃ:|| ||

'Netaṃ mama||
n'eso ham asmi||
na me so attā'" ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Evaṃ kho bhikkhu, jānato||
kathaṃ passato||
imasmiṃ ca saviññāṇake kāye bahiddhā ca sabba nimittesu ahiṅkāramamiṅ-kāramān-ā-nusayā na honti" ti.|| ||

 

§

 

Tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi:|| ||

"Iti kira bho rūpaṃ anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattā,||
anatta-katāni kammāni kathamattāṇaṃ phusissantī" ti?"|| ||

Atha kho Bhagavā tassa bhikkhuno cetasā ceto parivitakka-maññāya bhikkhu āmantesi:|| ||

"Ṭhānaṃ kho pan'etaṃ bhikkhave, vijjati:||
yaṃ idh'ekacco mogha-puriso avidvā avijjā-gato taṇh-ā-dhigatena cetasā satth-usāsanaṃ atidhāvitabbaṃ maññeyya:|| ||

'Iti kira bho rūpaṃ anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattā,||
anatta-katāni [104] kammāni kathamattāṇaṃ phusissantī' ti?|| ||

Paṭipucchāvinitā kho me tumhe bhikkhave,||
tatra tatra tesu tesu dhammesu.|| ||

 

§

 

Taṃ kiṃ maññatha bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti?"|| ||

"No h'etaṃ bhante."

"Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ rūpaṃ:||
'n'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ vedanaṃ:||
'n'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ saññāṇaṃ:||
'n'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ saṅkhārānaṃ:||
'n'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ viññāṇaṃ:||
'n'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbindati||
vedanāya pi nibbindati||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Khajjanīya Vagga Tatiya

 


Contact:
E-mail
Copyright Statement