Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
9. Thera Vagga

Sutta 83

Ānanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[105]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Ānando Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho, āyasmā Ānando bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Ānandassa paccassosuṁ.|| ||

Āyasmā Ānando etad avoca:|| ||

"Puṇṇo nāma āvuso āyasmā Mattāni-putto amhākaṁ navakānaṁ sataṁ bahū-pakāro hoti.|| ||

So amhe iminā ovādena ovadati:|| ||

'Upādāya āvuso Ānanda, "asmi" ti hoti, no anupādāya.|| ||

Kiñ ca upādāya "asmi" ti hoti no anupādāya?|| ||

Rūpaṁ upādāya "asmi" ti hoti no anupādāya.|| ||

Vedanā upādāya "asmi" ti hoti no anupādāya.|| ||

Saññaṁ upādāya "asmi" ti hoti no anupādāya.|| ||

Saṅkhāre upādāya "asmi" ti hoti no anupādāya.|| ||

Viññāṇaṁ upādāya "asmi" ti hoti no anupādāya.|| ||

Seyyathā pi āvuso Ānanda,||
itthi vā puriso vā||
daharo yuvā maṇaḍanajātiko ādāse vā||
parisuddhe pariyodāte acche vā||
udakapatte sakaṁ mukha-nimittaṁ pacc'avekkhamāno upādāya passeyya,||
no anupādāya.|| ||

Evam eva kho āvuso Ānanda||
rūpaṁ upādāya "asmī" ti hoti,||
no anupādāya,||
vedanaṁ upādāya "asmī" ti hoti,||
no anupādāya,||
saññaṁ upādāya "asmī" ti hoti,||
no anupādāya,||
saṅkhāre upādāya "asmī" ti hoti,||
no anupādāya,||
viññāṇaṁ upādāya upādāya "asmī" ti hoti,||
no anupādāya.|| ||

 

§

 

Taṁ kiṁ maññasi āvuso Ānanda?|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā' ti?|| ||

'Aniccaṁ āvuso.'|| ||

'Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti?|| ||

'Dukkhaṁ āvuso.'|| ||

'Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ||
"etaṁ mama,||
eso ham asmi,||
eso me attā"' ti?|| ||

'No h'etaṁ āvuso.'|| ||

'Vedanā niccaṁ vā aniccaṁ vā' ti?|| ||

'Aniccaṁ āvuso.'|| ||

'Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti?|| ||

'Dukkhaṁ āvuso.'|| ||

'Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ||
"etaṁ mama,||
eso ham asmi,||
eso me attā"' ti?|| ||

'No h'etaṁ āvuso.'|| ||

'Saññā niccaṁ vā aniccaṁ vā' ti?|| ||

'Aniccaṁ āvuso.'|| ||

'Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti?|| ||

'Dukkhaṁ āvuso.'|| ||

'Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ||
"etaṁ mama,||
eso ham asmi,||
eso me attā" ti'?|| ||

'No h'etaṁ āvuso.'|| ||

'Saṅkhārā niccaṁ vā aniccaṁ vā' ti?|| ||

'Aniccaṁ āvuso.'|| ||

'Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti?|| ||

'Dukkhaṁ āvuso.'|| ||

'Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ||
"etaṁ mama,||
eso ham asmi,||
eso me attā"' ti?|| ||

'No h'etaṁ āvuso.'|| ||

'Viññāṇaṁ niccaṁ vā aniccaṁ vā' ti?|| ||

'Aniccaṁ āvuso.'|| ||

'Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā' ti?|| ||

'Dukkhaṁ āvuso.'|| ||

'Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ||
"etaṁ mama,||
eso ham asmi,||
eso me attā"' ti?|| ||

'No h'etaṁ āvuso.'|| ||

'Tasmātiha āvuso, Ānanda,||
yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ rūpaṁ:||
"n'etaṁ mama||
n'eso ham asmi||
na me'so attā" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ vedanaṁ:||
"n'etaṁ mama||
n'eso ham asmi||
na me'so attā" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ saññaṁ:||
"n'etaṁ mama||
n'eso ham asmi||
na me'so attā" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yā kāci saṅkhārā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ saṅkhāraṁ:||
"n'etaṁ mama||
n'eso ham asmi||
na me'so attā" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ viññāṇaṁ:||
"n'etaṁ mama||
n'eso ham asmi||
na me'so attā" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Evaṁ passaṁ āvuso, Ānanda,||
sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbidanti.|| ||

Nibbindaṁ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṁ "vimuttami" ti||
ñāṇaṁ hoti:|| ||

"Khiṇā jāti,||
vusitaṁ buhmacariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ itthattāyā" ti pajānātī' ti.|| ||

Puṇṇo nāma āvuso,||
āyasmā Mantāni-putto amhākaṁ [106] navakānaṁ sataṁ bahū-pakāro hoti,||
so amhe iminā ovādena ovadati.|| ||

Idañ ca pana me āyasmato puṇṇassa Mantāni-puttassa Dhamma-desanaṁ sutvā Dhammo abhisameto" ti.|| ||

 


Contact:
E-mail
Copyright Statement