Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
9. Thera Vagga
Sutta 86
Anurādha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati||
Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Tena kho pana samayen'āyasmā Anurādho Bhagavato avidūre arañña-kuṭi-kāyaṁ viharati.|| ||
Atha kho sambahulā añña-titthiyā paribbājakā yen'āyasmā Anurādho ten'upasaṅkamiṁsu,||
upasaṅkamitvā āyasmatā Anurādhena saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te añña-titthiyā paribbājakā āyasmantaṁ Anurādhaṁ etad avocuṁ:|| ||
"Yo so āvuso Anurādha,||
Tathāgato uttama-puriso parama-puriso parama-pattipatto,||
taṁ Tathāgato imesu catusu ṭhānesu paññā-payamāno paññāpeti:|| ||
'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato parammaraṇa' ti vā||
'hoti ca na ca hoti Tathāgatato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||
Evaṁ vutte āyasmā Anurādho te añña-titthiye paribbājake etad avoca:|| ||
"Ye so āvuso Tathāgato uttama-puriso parama-puriso parama-pattipatto,||
taṁ Tathāgato aññatiramehi catūhi ṭhānehi paññā-payamāno paññāpeti|| ||
'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato parammaraṇa' ti vā||
'hoti ca na ca hoti Tathāgatato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||
Evaṁ vutte te añña-titthiyā paribbājakā āyasmantaṁ Anurādhaṁ etad avocuṁ:|| ||
"So c'āyaṁ bhikkhu navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyatto" ti.|| ||
Atha kho te añña-titthiyā paribbājakā āyasmantaṁ Anurādhaṁ navavādena ca bāla-vādena ca apasādetvā uṭṭhāy āsanā pakkamiṁsu.|| ||
[117] Atha kho āyasmato Anurādhassa acira-pakkantesu tesu añña-titthiyesu paribbājakesu etad ahosi:|| ||
"Sa ce kho maṁ te añña-titthiyā paribbajakā uttariṁ pañhaṁ puccheyyuṁ.|| ||
Kathaṁ khyākaramāno nu khv'āhaṁ tesaṁ añña-titthiyānaṁ paribbājakānaṁ vuttavādi c'eva Bhagavāto assaṁ,||
na ca Bhagavantaṁ abhūtena abbh'ācikkheyyaṁ,||
Dhammassa c'ānudhammaṁ vyākareyyaṁ,||
na ca koci saha-dhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā" ti.|| ||
Atha kho āyasmā Anurādho yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Anurādho Bhagavantaṁ etad avoca:|| ||
"Idāhaṁ bhante, Bhagavato avidūre arañña-kuṭi-kāyaṁ viharāmi.|| ||
Atha kho bhante sambahulā añña-titthiyā paribbājakā yenāhaṁ ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā mama saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho bhante, te añña-titthiyā paribbājakā maṁ etad avocuṁ:|| ||
Yo so āvuso Anurādha,||
Tathāgato uttama-puriso parama-puriso parama-pattipatto,||
taṁ Tathāgato imesu catusu ṭhānesu paññā-payamāno paññāpeti:|| ||
'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato parammaraṇa' ti vā||
'hoti ca na ca hoti Tathāgatato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||
Evaṁ vuttāhaṁ bhante, te añña-titthiye paribbājake etad avocaṁ:|| ||
"Yo so āvuso Tathāgato uttama-puriso parama-puriso parama-pattipatto, taṁ Tathāgato aññatiramehi catūhi ṭhānehi paññā-payamāno paññāpeti:|| ||
'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato parammaraṇa' ti vā||
'hoti ca na ca hoti Tathāgatato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||
Evaṁ vutte bhante, te añña-titthiyā paribbājakā maṁ etad avocuṁ:|| ||
'So cā'yaṁ bhikkhu navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyatto' ti.|| ||
Atha kho maṁ bhante, te añña-titthiyā paribbājakā navavādena ca bāla-vādena ca apasādetvā uṭṭhāy āsanā pakkamiṁsu.|| ||
[118] Tassa mayhaṁ bhante, acira-pakkantesu tesu añña-titthiyesu paribbājakesu etad ahosi:|| ||
'Sace kho maṁ te añña-titthiyā paribbājakā uttariṁ pañhaṁ puccheyyuṁ.|| ||
Kathaṁ khyākaramāno nu khohaṁ tesaṁ añña-titthiyānaṁ paribbājakānaṁ vuttavādi c'eva Bhagavato assaṁ,||
na ca Bhagavantaṁ abhūtena abbh'ācikkheyyaṁ,||
Dhammassa c'ānudhammaṁ khyākareyyaṁ,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā' ti?|| ||
§
"Taṁ kiṁ maññasi Anurādha?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||
"No h'etaṁ bhante."|| ||
■
"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||
"No h'etaṁ bhante."|| ||
■
"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||
"No h'etaṁ bhante."|| ||
■
"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||
"No h'etaṁ bhante."|| ||
■
"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||
"No h'etaṁ bhante."|| ||
■
"Tasmātiha Anurādha,||
yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ:|| ||
'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ vedanaṁ:|| ||
'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ saññaṁ:|| ||
'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ saṅkhāraṁ:|| ||
'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ viññāṇaṁ:|| ||
'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
§
Evaṁ passaṁ Anurādha, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbidaṁ virajjati.|| ||
Virāgā vimuccati.|| ||
Vimuttasmiṁ 'vimuttami' ti||
ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānātī.|| ||
§
"Taṁ kiṁ maññasi Anurādha?|| ||
'Rūpasmiṁ Tathāgato' ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
"'Vedanaṁ Tathāgato' ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
"'Saññaṁ Tathāgato' ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
"'Saṅkhāre Tathāgato' ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
"'Viññāṇaṁ Tathāgato' ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Taṁ kiṁ maññasi Anurādha?
'Rūpasmiṁ Tathāgato' ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
"'Aññatra rūpā Tathāgato' ti samanupassasī" ti.|| ||
"No h'etaṁ bhante."|| ||
"'Aññatra viññāṇā Tathāgato' ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
"Taṁ kiṁ maññasi Anurādha?|| ||
'Rūpaṁ Tathāgato' ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
Vedanā Tathāgato'ti samanupassasīti?|| ||
No h'etaṁ bhante.|| ||
Saññā Tathāgato'ti samanupassasīti?|| ||
No h'etaṁ bhante.|| ||
Saṅkhārā Tathāgato'ti samanupassasīti?|| ||
No h'etaṁ bhante.|| ||
Viññāṇaṁ Tathāgato'ti samanupassasīti?|| ||
No h'etaṁ bhante.|| ||
Taṁ kim maññasi Anurādha,||
ayaṁ so arūpī||
avedano||
asaññī||
asaṅkhāro||
aviññāṇo Tathāgato' ti samanupassasi" ti?|| ||
"No h'etaṁ bhante".|| ||
"Ettha ca te Anurādha, diṭṭhe'va dhamme saccato thetato Tathāgate anupalabbhiyamāne kallannu te taṁ vyākaraṇaṁ:|| ||
'Yo so āvuso, Tathāgato uttama-puriso parama-puriso parama-pattipatto taṁ Tathāgato aññatiramehi [119] catūhi ṭhānehi paññā-payamāno paññāpeyya:|| ||
"'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato param maraṇā' ti vā||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||
"No h'etaṁ bhante".|| ||
"Sādhu sādhu Anurādha,||
pubbe c'āhaṁ Anurādha,||
etarahi ca||
dukkhañ ce va paññā-pemi||
dukkhassa ca nirodhan" ti.|| ||