Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
9. Thera Vagga

Sutta 87

Vakkali Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[119]

[1][pts][wlsh][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

[2] Tena kho pana samayen'āyasmā Vakkali Kumbhakāranivesane viharati ābādhiko dukkhito bāḷha-gilāno.|| ||

[3] Atha kho āyasmā Vakkali upaṭṭhāke āmantesi:|| ||

"Etha tumhe āvuso,||
yena Bhagavā ten'upasaṅkamatha||
upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandatha:|| ||

'Vakkali bhante bhikkhu ābādhiko dukkhito bāḷha-gilāno||
so Bhagavato pāde sirasā vandatī' ti.|| ||

Evaṁ ca vadetha:

'Sādhu kira bhante, Bhagavā yena Vakkali bhikkhu ten'upasaṅkamatu anukampaṁ upādāya'" ti.|| ||

[4] "Evam āvuso" ti kho te bhikkhū āyasmato Vakkalissa paṭi-s-sutvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

[5] Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

"Vakkali bhante, bhikkhu ābādhiko dukkhito bāḷha-gilāno||
so Bhagavato pāde sirasā vandati||
evaṇ ca pana vadeti:|| ||

'Sādhu kira bhante, Bhagavā yena Vakkali bhikkhu ten'upasaṅkamatu anukampaṁ upādāyā' ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

[6] Atha kho Bhagavā nivāsetvā patta-cīvaram ādāya yen'āyasmā Vakkali ten'upasaṅkami.|| ||

[120] [7] Addasā kho āyasmā Vakkali Bhagavantaṁ durato āga-c-chantaṁ||
disvāna mañcake samadhosi.|| ||

[8] Atha kho Bhagavā āyasmantaṁ Vakkaliṁ etad avoca:|| ||

"Alaṁ Vakkali mā tvaṁ mañcake samadhosi||
santimāni āsanāni paññattāni,||
tatth-ā-haṁ nisīdissāmī" ti.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

[9] Nisajja kho Bhagavā āyasmantaṁ Vakkaliṁ etad avoca:|| ||

"Kacci te Vakkali, khamanīyaṁ?|| ||

Kacci yāpanīyaṁ?|| ||

Kacci dukkhā vedanā paṭi-k-kamanti||
no abhi-k-kamanti||
paṭikkamosānaṁ paññāyati||
no abhi-k-kamo" ti?|| ||

"Na me bhante, khamanīyaṁ,||
na yāpanīyaṁ||
bāḷhā me dukkhā vedanā abhi-k-kamanti||
no paṭi-k-kamanti||
abhi-k-kam'osānaṁ paññāyati||
no paṭikkamo" ti.|| ||

[10] "Kacci te Vakkali,||
na kiñci kukkuccaṁ||
na koci vippaṭisāro" ti?|| ||

"Taggha me bhante, anappakaṁ kukkuccaṁ anappako vippaṭisāro" ti.|| ||

[11] "Kacci pana taṁ Vakkali,||
attā sīlato na upavadatī" ti?|| ||

"Na kho maṁ bhante,||
attā sīlato upavadatī" ti.|| ||

[12] "No ce kira Vakkali,||
attā sīlato upavadati,||
atha kiñci te kukkuccaṁ ko ca vippaṭisāro" ti?|| ||

"Cira-paṭikāhaṁ bhante, Bhagavantaṁ dassanāya upasaṅkamitukāmo||
n'atthi ca me kāyasmīṁ tāvatikā balamattā,||
yāyāhaṁ Bhagavantaṁ dassanāya upasaṅkameyyan" ti.|| ||

[13][pts][bps][bodh] "Alaṁ Vakkali kiṁ te iminā pūtikāyena diṭṭhena.|| ||

Yo kho Vakkali, dhammaṁ passati so maṁ passati,||
yo maṁ passati so dhammaṁ passati.|| ||

Dhammaṁ hi Vakkali, passanto maṁ passati||
maṁ passanto dhammaṁ passati.|| ||

[14] Taṁ kiṁ maññasi Vakkali?|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

[121] "Aniccaṁ bhante" ti.|| ||

"Yam panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante" ti.|| ||

"Yam panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso'ham asmi,||
eso me attā'" ti.|| ||

"No h'etaṁ bhante" ti.|| ||

"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante" ti.|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante" ti.|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso'ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṁ bhante" ti.|| ||

"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante" ti.|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante" ti.|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso'ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṁ bhante" ti.|| ||

"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante" ti.|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante" ti.|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso'ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṁ bhante" ti.|| ||

"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante" ti.|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante" ti.|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ:|| ||

'Etaṁ mama||
eso'ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṁ bhante" ti.|| ||

"Tasmātiha Vakkali, yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ rūpaṁ|| ||

'N'etaṁ mama||
n'eso ham asmi||
na me so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ vedanaṁ:|| ||

"N'etaṁ mama||
n'eso ham asmi||
na me so attā" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ saññaṁ:|| ||

"N'etaṁ mama||
n'eso ham asmi||
na me so attā" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ saṅkhāraṁ:|| ||

"N'etaṁ mama||
n'eso ham asmi||
na me so attā" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ viññāṇaṁ:|| ||

"N'etaṁ mama||
n'eso ham asmi||
na me so attā" ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Evaṁ passaṁ ariya-sāvako rūpasmim pi nibbindati nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

[17] Atha kho Bhagavā āysamantaṁ Vakkaliṁ iminā ovādena ovaditvā uṭṭhāy āsanā yena Gijjhakuṭo pabbato tena pakkāmi.|| ||

[18] Atha kho āyasmā Vakkali acira-pakkantassa Bhagavato upaṭṭhāke āmantesi:|| ||

"Etha maṁ āvuso mañcakaṁ āropetvā yena Isigilipassakā'asīlā ten'upasaṅkamatha||
kathaṁ hi nāma mādiso antaraghare kālaṁ kattabbaṁ maññeyyā" ti.|| ||

[19] "Evam āvuso" ti kho te bhikkhū āyasmato Vakkalissa paṭi-s-sutvā āyasmantaṁ Vakkaliṁ mañcakaṁ āropetvā yena Isigilipassakālasilā ten'upasaṅkamiṁsu.|| ||

[20] Atha kho Bhagavā tañ ca rattiṁ tañ ca divasāvasesaṁ Gijjhakuṭe pabbate vihāsi.|| ||

[21] Atha kho dve devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Gijjhakūṭaṁ obhāsetvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

[22] Eka-m-antaṁ ṭhitā kho ekā devatā Bhagavantaṁ etad avoca:|| ||

"Vakkali bhante, bhikkhu vimokkhāya cetetī" ti.|| ||

[23] Aparā devatā Bhagavantaṁ etad avoca:|| ||

"So hi nūna bhante,||
suvimutto vimuccissatī" ti.|| ||

[24] Idam avocuṁ tā devatāyo.|| ||

Idaṁ vatvā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'evantara-dhāyiṁsu.|| ||

[25] Atha kho Bhagavā tassā rattiyā accayena bhikkhu āmantesi:|| ||

"Etha tumhe bhikkhave, yena Vakkali bhikkhu ten'upasaṅkamatha,||
upasaṅkamitvā Vakkaliṁ bhikkhuṁ evaṁ vadetha:|| ||

'Suṇāvuso Vakkali, Bhagavato vacanaṁ [122] dvinnaṁ ca devatānaṁ,||
imaṁ āvuso rattiṁ dve devatāyo abhikkantāya ratniyā abhikkanta-vaṇṇā kevala-kappaṁ Gijjhakuṭaṁ obhāsetvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho āvuso ekā devatā Bhagavantaṁ etad avoca:|| ||

'Vakkali bhante, bhikkhu vimokkhāya cetetī' ti.|| ||

Aparā devatā Bhagavantaṁ etad avoca:|| ||

'So hi nūna bhante vimutto vimuccissatī' ti.|| ||

Bhagavā ca taṁ āvuso Vakkali, evam āha.|| ||

'Mā bhāyi Vakkali,||
mā bhāyi Vakkali,||
apāpakaṁ te maraṇaṁ bhavissati apāpikā kāla-kiriyā'" ti.|| ||

[26] "Evaṁ bhante" ti kho te bhikkhu Bhagavato paṭi-s-sutvā yenāyasamā Vakkali ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā āyasmantaṁ Vakkaliṁ etad avocuṁ:|| ||

"Suṇāvuso Vakkali, Bhagavato vacanaṁ dvinnañ ca devatānan" ti.|| ||

[27] Atha tho āyasmā Vakkali upaṭṭhāke āmantesi:|| ||

"Etha maṁ āvuso, mañcakā oropetha,||
kathaṁ hi nāma mādiso ucce āsane nisīditvā tassa Bhagavato sāsanaṁ sotabbaṁ maññeyyā" ti.|| ||

[28] "Evam āvuso" ti kho te bhikkhū āyasmato Vakkalissa paṭi-s-sutvā āyasmantaṁ Vakkaliṁ mañcakā oropesuṁ.|| ||

[29] "Imaṁ āvuso rattiṁ dve devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Gijjhakuṭaṁ obhāsetvā yena Bhagavā ten'upasaṅkamiṁsu,|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhītā kho āvuso ekā devatā Bhagavantaṁ etad avoca:|| ||

'Vakkali bhante, bhikkhu vimokkhāya cetetī' ti.|| ||

Aparā devatā Bhagavantaṁ etad avoca:|| ||

'So hi nūna bhante, suvimutto vimuccissatī" ti.|| ||

Bhagavā va taṁ āvuso Vakkalī, evam āha:|| ||

'Mā bhāsi Vakkali,||
mā bhāyi Vakkali,||
apāpakaṁ te maraṇaṁ bhavissati,||
apāpikā kāla-kiriyā'" ti.|| ||

[30] "Tena h'āvuso mama vacanena Bhagavato pāde sirasā vandatha:|| ||

'Vakkali bhante, bhikkhu ābādhiko dukkhito bāḷha-gilāno,||
so Bhagavato pāde sirasā vandati,||
evañ ca vadeti.|| ||

'Rūpaṁ aniccaṁ tāhaṁ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṁ||
taṁ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ n'atthi me tattha chando vā rāgo vā pemaṁ vā' ti na vicikicchāmi.|| ||

[123] 'Vedanā aniccā tāhaṁ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṁ taṁ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ n'atthi me tattha chando vā rāgo vā pemaṁ vā' ti na vicikicchāmi.|| ||

Saññā aniccā tāhaṁ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṁ taṁ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ n'atthi me tattha chando vā rāgo vā pemaṁ vā' ti na vicikicchāmi.'|| ||

Saṅkhārā aniccā tāhaṁ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṁ taṁ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ n'atthi me tattha chando vā rāgo vā pemaṁ vā' ti na vicikicchāmi.'|| ||

Viññāṇaṁ aniccaṁ tāhaṁ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṁ taṁ dukkhan' ti na vicikicchāmi.

Yad aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, n'atthi me tattha chando vā rāgo vā pemaṁ vā' ti na vicikicchāmī" ti.|| ||

"Evam āvuso" ti kho te bhikkhu āyasmato Vakkalissa paṭi-s-sutvā pakkamiṁsu.|| ||

Atha kho āysamā Vakkali acira-pakkantesu tesu bhikkhusu satthaṁ aharesi.|| ||

Atha kho te bhikkhu yena Bhagavā ten'upasaṅkamiṁsu,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā||
eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

"Vakkali bhante, bhikkhu ābādhiko dukkhito bāḷha-gilāno.|| ||

So Bhagavato pāde sirasā vandati, evañ ca vadeti:|| ||

'Rūpaṁ aniccaṁ tāhaṁ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṁ taṁ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ n'atthi me tattha chando vā rāgo vā pemaṁ vā' ti na vicikicchāmi.|| ||

Vedanā aniccā tāhaṁ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṁ taṁ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ n'atthi me tattha chando vā rāgo vā pemaṁ vā' ti na vicikicchāmi.|| ||

Saññā aniccā tāhaṁ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṁ taṁ dukkhan' ti na vicikicchāmi.

Yad aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ n'atthi me tattha chando vā rāgo vā pemaṁ vā' ti na vicikicchāmi.'|| ||

Saṅkhārā aniccā tāhaṁ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṁ taṁ dukkhan' ti na vicikicchāmi.

'Yad aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ n'atthi me tattha chando vā rāgo vā pemaṁ vā' ti na vicikicchāmi.'|| ||

Viññāṇaṁ aniccaṁ tāhaṁ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṁ taṁ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṁ dukkhaṁ vipariṇāma-dhammaṁ, n'atthi me tattha chando vā rāgo vā pemaṁ vā' ti na vicikicchāmī" ti.|| ||

[34] Atha kho Bhagavā bhikkhu āmantesi.|| ||

"Āyāma bhikkhave, yena Isigilipassakālasilā ten'upasaṅkamissāma,||
yattha Vakkalinā kula-puttena satthaṁ āharitan" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

[35] Atha kho Bhagavā sambahulehi bhikkhuhi saddhiṁ yena Isigilipassakālasilā ten'upasaṅkami.|| ||

[36] Addasā kho Bhagavā āyasmantaṁ Vakkaliṁ durato va mañcake vivattakkhāndhaṁ-semānaṁ.|| ||

[124] [37] Tena kho pana samayena dhumāyitattaṁ timirāyitattaṁ||
gacchateva purimaṁ disaṁ,||
gacchati pacchimaṁ disaṁ,||
gacchati uttaraṁ disaṁ,||
gacchati dakkhiṇaṁ disaṁ,||
gacchati uddhaṁ,||
gacchati adho,||
gacchati anudisaṁ.|| ||

[38] Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Passatha no tumhe bhikkhave,||
etaṁ dhumāyitattaṁ timirāyitattaṁ||
gacchateva purimaṁ disaṁ,||
gacchati pacchimaṁ disaṁ,||
gacchati uttaraṁ disaṁ,||
gacchati dakkhiṇaṁ disaṁ,||
gacchati uddhaṁ,||
gacchati adho,||
gacchati anudisanti?|| ||

"Evaṁ bhante" ti.|| ||

[39] "Eso kho bhikkhave, Māro pāpimā||
Vakkalissa kula-puttassa viññāṇaṁ samanvesati.|| ||

'Kattha Vakkalissa kula-puttassa viññāṇaṁ pati-ṭ-ṭhitan' ti.|| ||

[40] Appatiṭṭhatena ca bhikkhave,||
viññāṇena Vakkali kula-putto parinibbuto" ti.|| ||

 


Contact:
E-mail
Copyright Statement