Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
9. Thera Vagga

Sutta 87

Vakkali Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[119]

[1][pts][wlsh][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

[2] Tena kho pana samayen'āyasmā Vakkali Kumbhakāranivesane viharati ābādhiko dukkhito bāḷha-gilāno.|| ||

[3] Atha kho āyasmā Vakkali upaṭṭhāke āmantesi:|| ||

"Etha tumhe āvuso,||
yena Bhagavā ten'upasaṅkamatha||
upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandatha:|| ||

'Vakkali bhante bhikkhu ābādhiko dukkhito bāḷha-gilāno||
so Bhagavato pāde sirasā vandatī' ti.|| ||

Evaṃ ca vadetha:

'Sādhu kira bhante, Bhagavā yena Vakkali bhikkhu ten'upasaṅkamatu anukampaṃ upādāya'" ti.|| ||

[4] "Evam āvuso" ti kho te bhikkhū āyasmato Vakkalissa paṭi-s-sutvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

[5] Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Vakkali bhante, bhikkhu ābādhiko dukkhito bāḷha-gilāno||
so Bhagavato pāde sirasā vandati||
evaṅ ca pana vadeti:|| ||

'Sādhu kira bhante, Bhagavā yena Vakkali bhikkhu ten'upasaṅkamatu anukampaṃ upādāyā' ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

[6] Atha kho Bhagavā nivāsetvā patta-cīvaram ādāya yen'āyasmā Vakkali ten'upasaṅkami.|| ||

[120] [7] Addasā kho āyasmā Vakkali Bhagavantaṃ durato āga-c-chantaṃ||
disvāna mañcake samadhosi.|| ||

[8] Atha kho Bhagavā āyasmantaṃ Vakkaliṃ etad avoca:|| ||

"Alaṃ Vakkali mā tvaṃ mañcake samadhosi||
santimāni āsanāni paññattāni,||
tatth-ā-haṃ nisīdissāmī" ti.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

[9] Nisajja kho Bhagavā āyasmantaṃ Vakkaliṃ etad avoca:|| ||

"Kacci te Vakkali, khamanīyaṃ?|| ||

Kacci yāpanīyaṃ?|| ||

Kacci dukkhā vedanā paṭi-k-kamanti||
no abhi-k-kamanti||
paṭikkamosānaṃ paññāyati||
no abhi-k-kamo" ti?|| ||

"Na me bhante, khamanīyaṃ,||
na yāpanīyaṃ||
bāḷhā me dukkhā vedanā abhi-k-kamanti||
no paṭi-k-kamanti||
abhi-k-kam'osānaṃ paññāyati||
no paṭikkamo" ti.|| ||

[10] "Kacci te Vakkali,||
na kiñci kukkuccaṃ||
na koci vippaṭisāro" ti?|| ||

"Taggha me bhante, anappakaṃ kukkuccaṃ anappako vippaṭisāro" ti.|| ||

[11] "Kacci pana taṃ Vakkali,||
attā sīlato na upavadatī" ti?|| ||

"Na kho maṃ bhante,||
attā sīlato upavadatī" ti.|| ||

[12] "No ce kira Vakkali,||
attā sīlato upavadati,||
atha kiñci te kukkuccaṃ ko ca vippaṭisāro" ti?|| ||

"Cira-paṭikāhaṃ bhante, Bhagavantaṃ dassanāya upasaṅkamitukāmo||
n'atthi ca me kāyasmīṃ tāvatikā balamattā,||
yāyāhaṃ Bhagavantaṃ dassanāya upasaṅkameyyan" ti.|| ||

[13][pts][bps][bodh] "Alaṃ Vakkali kiṃ te iminā pūtikāyena diṭṭhena.|| ||

Yo kho Vakkali, dhammaṃ passati so maṃ passati,||
yo maṃ passati so dhammaṃ passati.|| ||

Dhammaṃ hi Vakkali, passanto maṃ passati||
maṃ passanto dhammaṃ passati.|| ||

[14] Taṃ kiṃ maññasi Vakkali?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

[121] "Aniccaṃ bhante" ti.|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante" ti.|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso'ham asmi,||
eso me attā'" ti.|| ||

"No h'etaṃ bhante" ti.|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante" ti.|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante" ti.|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso'ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante" ti.|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante" ti.|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante" ti.|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso'ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante" ti.|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante" ti.|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante" ti.|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso'ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante" ti.|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante" ti.|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante" ti.|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallannu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso'ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṃ bhante" ti.|| ||

"Tasmātiha Vakkali, yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ rūpaṃ|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ vedanaṃ:|| ||

"N'etaṃ mama||
n'eso ham asmi||
na me so attā" ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ saññaṃ:|| ||

"N'etaṃ mama||
n'eso ham asmi||
na me so attā" ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ saṅkhāraṃ:|| ||

"N'etaṃ mama||
n'eso ham asmi||
na me so attā" ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ viññāṇaṃ:|| ||

"N'etaṃ mama||
n'eso ham asmi||
na me so attā" ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evaṃ passaṃ ariya-sāvako rūpasmim pi nibbindati nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

[17] Atha kho Bhagavā āysamantaṃ Vakkaliṃ iminā ovādena ovaditvā uṭṭhāy āsanā yena Gijjhakuṭo pabbato tena pakkāmi.|| ||

[18] Atha kho āyasmā Vakkali acira-pakkantassa Bhagavato upaṭṭhāke āmantesi:|| ||

"Etha maṃ āvuso mañcakaṃ āropetvā yena Isigilipassakā'asīlā ten'upasaṅkamatha||
kathaṃ hi nāma mādiso antaraghare kālaṃ kattabbaṃ maññeyyā" ti.|| ||

[19] "Evam āvuso" ti kho te bhikkhū āyasmato Vakkalissa paṭi-s-sutvā āyasmantaṃ Vakkaliṃ mañcakaṃ āropetvā yena Isigilipassakālasilā ten'upasaṅkamiṃsu.|| ||

[20] Atha kho Bhagavā tañ ca rattiṃ tañ ca divasāvasesaṃ Gijjhakuṭe pabbate vihāsi.|| ||

[21] Atha kho dve devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Gijjhakūṭaṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

[22] Eka-m-antaṃ ṭhitā kho ekā devatā Bhagavantaṃ etad avoca:|| ||

"Vakkali bhante, bhikkhu vimokkhāya cetetī" ti.|| ||

[23] Aparā devatā Bhagavantaṃ etad avoca:|| ||

"So hi nūna bhante,||
suvimutto vimuccissatī" ti.|| ||

[24] Idam avocuṃ tā devatāyo.|| ||

Idaṃ vatvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'evantara-dhāyiṃsu.|| ||

[25] Atha kho Bhagavā tassā rattiyā accayena bhikkhu āmantesi:|| ||

"Etha tumhe bhikkhave, yena Vakkali bhikkhu ten'upasaṅkamatha,||
upasaṅkamitvā Vakkaliṃ bhikkhuṃ evaṃ vadetha:|| ||

'Suṇāvuso Vakkali, Bhagavato vacanaṃ [122] dvinnaṃ ca devatānaṃ,||
imaṃ āvuso rattiṃ dve devatāyo abhikkantāya ratniyā abhikkanta-vaṇṇā kevala-kappaṃ Gijjhakuṭaṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho āvuso ekā devatā Bhagavantaṃ etad avoca:|| ||

'Vakkali bhante, bhikkhu vimokkhāya cetetī' ti.|| ||

Aparā devatā Bhagavantaṃ etad avoca:|| ||

'So hi nūna bhante vimutto vimuccissatī' ti.|| ||

Bhagavā ca taṃ āvuso Vakkali, evam āha.|| ||

'Mā bhāyi Vakkali,||
mā bhāyi Vakkali,||
apāpakaṃ te maraṇaṃ bhavissati apāpikā kāla-kiriyā'" ti.|| ||

[26] "Evaṃ bhante" ti kho te bhikkhu Bhagavato paṭi-s-sutvā yenāyasamā Vakkali ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā āyasmantaṃ Vakkaliṃ etad avocuṃ:|| ||

"Suṇāvuso Vakkali, Bhagavato vacanaṃ dvinnañ ca devatānan" ti.|| ||

[27] Atha tho āyasmā Vakkali upaṭṭhāke āmantesi:|| ||

"Etha maṃ āvuso, mañcakā oropetha,||
kathaṃ hi nāma mādiso ucce āsane nisīditvā tassa Bhagavato sāsanaṃ sotabbaṃ maññeyyā" ti.|| ||

[28] "Evam āvuso" ti kho te bhikkhū āyasmato Vakkalissa paṭi-s-sutvā āyasmantaṃ Vakkaliṃ mañcakā oropesuṃ.|| ||

[29] "Imaṃ āvuso rattiṃ dve devatāyo abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Gijjhakuṭaṃ obhāsetvā yena Bhagavā ten'upasaṅkamiṃsu,|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhītā kho āvuso ekā devatā Bhagavantaṃ etad avoca:|| ||

'Vakkali bhante, bhikkhu vimokkhāya cetetī' ti.|| ||

Aparā devatā Bhagavantaṃ etad avoca:|| ||

'So hi nūna bhante, suvimutto vimuccissatī" ti.|| ||

Bhagavā va taṃ āvuso Vakkalī, evam āha:|| ||

'Mā bhāsi Vakkali,||
mā bhāyi Vakkali,||
apāpakaṃ te maraṇaṃ bhavissati,||
apāpikā kāla-kiriyā'" ti.|| ||

[30] "Tena h'āvuso mama vacanena Bhagavato pāde sirasā vandatha:|| ||

'Vakkali bhante, bhikkhu ābādhiko dukkhito bāḷha-gilāno,||
so Bhagavato pāde sirasā vandati,||
evañ ca vadeti.|| ||

'Rūpaṃ aniccaṃ tāhaṃ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṃ||
taṃ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ n'atthi me tattha chando vā rāgo vā pemaṃ vā' ti na vicikicchāmi.|| ||

[123] 'Vedanā aniccā tāhaṃ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṃ taṃ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ n'atthi me tattha chando vā rāgo vā pemaṃ vā' ti na vicikicchāmi.|| ||

Saññā aniccā tāhaṃ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṃ taṃ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ n'atthi me tattha chando vā rāgo vā pemaṃ vā' ti na vicikicchāmi.'|| ||

Saṅkhārā aniccā tāhaṃ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṃ taṃ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ n'atthi me tattha chando vā rāgo vā pemaṃ vā' ti na vicikicchāmi.'|| ||

Viññāṇaṃ aniccaṃ tāhaṃ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṃ taṃ dukkhan' ti na vicikicchāmi.

Yad aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ, n'atthi me tattha chando vā rāgo vā pemaṃ vā' ti na vicikicchāmī" ti.|| ||

"Evam āvuso" ti kho te bhikkhu āyasmato Vakkalissa paṭi-s-sutvā pakkamiṃsu.|| ||

Atha kho āysamā Vakkali acira-pakkantesu tesu bhikkhusu satthaṃ aharesi.|| ||

Atha kho te bhikkhu yena Bhagavā ten'upasaṅkamiṃsu,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Vakkali bhante, bhikkhu ābādhiko dukkhito bāḷha-gilāno.|| ||

So Bhagavato pāde sirasā vandati, evañ ca vadeti:|| ||

'Rūpaṃ aniccaṃ tāhaṃ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṃ taṃ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ n'atthi me tattha chando vā rāgo vā pemaṃ vā' ti na vicikicchāmi.|| ||

Vedanā aniccā tāhaṃ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṃ taṃ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ n'atthi me tattha chando vā rāgo vā pemaṃ vā' ti na vicikicchāmi.|| ||

Saññā aniccā tāhaṃ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṃ taṃ dukkhan' ti na vicikicchāmi.

Yad aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ n'atthi me tattha chando vā rāgo vā pemaṃ vā' ti na vicikicchāmi.'|| ||

Saṅkhārā aniccā tāhaṃ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṃ taṃ dukkhan' ti na vicikicchāmi.

'Yad aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ n'atthi me tattha chando vā rāgo vā pemaṃ vā' ti na vicikicchāmi.'|| ||

Viññāṇaṃ aniccaṃ tāhaṃ bhante,||
na kaṅkhāmi.|| ||

'Yad aniccaṃ taṃ dukkhan' ti na vicikicchāmi.|| ||

'Yad aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ, n'atthi me tattha chando vā rāgo vā pemaṃ vā' ti na vicikicchāmī" ti.|| ||

[34] Atha kho Bhagavā bhikkhu āmantesi.|| ||

"Āyāma bhikkhave, yena Isigilipassakālasilā ten'upasaṅkamissāma,||
yattha Vakkalinā kula-puttena satthaṃ āharitan" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

[35] Atha kho Bhagavā sambahulehi bhikkhuhi saddhiṃ yena Isigilipassakālasilā ten'upasaṅkami.|| ||

[36] Addasā kho Bhagavā āyasmantaṃ Vakkaliṃ durato va mañcake vivattakkhāndhaṃ-semānaṃ.|| ||

[124] [37] Tena kho pana samayena dhumāyitattaṃ timirāyitattaṃ||
gacchateva purimaṃ disaṃ,||
gacchati pacchimaṃ disaṃ,||
gacchati uttaraṃ disaṃ,||
gacchati dakkhiṇaṃ disaṃ,||
gacchati uddhaṃ,||
gacchati adho,||
gacchati anudisaṃ.|| ||

[38] Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Passatha no tumhe bhikkhave,||
etaṃ dhumāyitattaṃ timirāyitattaṃ||
gacchateva purimaṃ disaṃ,||
gacchati pacchimaṃ disaṃ,||
gacchati uttaraṃ disaṃ,||
gacchati dakkhiṇaṃ disaṃ,||
gacchati uddhaṃ,||
gacchati adho,||
gacchati anudisanti?|| ||

"Evaṃ bhante" ti.|| ||

[39] "Eso kho bhikkhave, Māro pāpimā||
Vakkalissa kula-puttassa viññāṇaṃ samanvesati.|| ||

'Kattha Vakkalissa kula-puttassa viññāṇaṃ pati-ṭ-ṭhitan' ti.|| ||

[40] Appatiṭṭhatena ca bhikkhave,||
viññāṇena Vakkali kula-putto parinibbuto" ti.|| ||

 


Contact:
E-mail
Copyright Statement