Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
9. Thera Vagga

Sutta 90

Channa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ sambahulā therā bhikkhū Bārāṇasiyaṃ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Channo sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito avāpūraṇaṃ||
ādāya vihārena vihāraṃ||
upasaṅkamitvā there bhikkhū etad avoca:|| ||

"Ovadantu maṃ āyasmanto therā anusāsantu maṃ āyasmanto therā.|| ||

Karontu me āyasmanto therā dhammiṃ kathaṃ yathā'haṃ dhammaṃ passeyyan" ti.|| ||

Evaṃ vutte āyasmantaṃ Channaṃ therā bhikkhū etad avocuṃ:|| ||

"Rūpaṃ kho āvuso Channa, aniccaṃ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā,||
viññāṇaṃ aniccaṃ|| ||

Rūpaṃ anantā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattā.|| ||

Sabbe saṅkhārā aniccā,||
sabbe dhammā anttā" ti.|| ||

Atha kho āysmato Channassa etad ahosi:|| ||

"Mayham pi kho etaṃ evaṃ hoti:|| ||

Rūpaṃ aniccaṃ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā,||
viññāṇaṃ aniccaṃ.|| ||

Rūpaṃ anantā,||
[133] vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattā.|| ||

Sabbe saṅkhārā aniccā,||
sabbe dhammā anattā.|| ||

Atha ca pana me sabba-saṅkhāra samathe||
sabb'ūpadhi-paṭinissagge||
taṇha-k-khaye||
virāge||
nirodhe||
Nibbāne cittaṃ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
nāvimuccati paritassanā||
upādānaṃ uppajjati,||
paccudāvattati mānasaṃ,||
atha 'kho carahi me attā' ti,||
na kho pan'etaṃ -||
dhammaṃ passato hoti?|| ||

'Ko nu kho me tathā Dhammaṃ deseyya||
yathā'haṃ Dhammaṃ passeyyan'" ti?|| ||

Atha kho āyasmato Channassa etad ahosi:|| ||

"Ayaṃ kho āymā Ānando Kosambīyaṃ viharati Ghositārāme.|| ||

Satthu c'eva saṃvaṇṇito sambhāvito ca viññūṇaṃ sabrahma-cārīnaṃ||
pahoti ca me āyasmā Ānando tathā dhammaṃ desetaṃ yathā'haṃ dhammaṃ passeyyaṃ.|| ||

Atthi ca me āyasmante Ānande tāvatikā visaṭṭhi yaṃ nūn-ā-haṃ yen'āyasmā Ānando ten'upasaṅkameyyan" ti.|| ||

Atha kho āysamā Channo sen'āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya yena Kosambī Ghositārāmo,||
yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ visāretvā eka-m-antaṃ nisīdi.|| ||

Ekamanataṃ nisinno kho āyasmā Channo āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Ekam idāhaṃ āvuso Ānanda,||
samayaṃ Bārāṇasiyaṃ viharāmi Isipatane Migadāye.|| ||

Atha kho ahaṃ āvuso sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito avāpūraṇaṃ ādāya vihārena vihāraṃ upasaṅkamiṃ.|| ||

Upasaṃkamitvā there bhikkhū etad avocuṃ:|| ||

'Ovadantu maṃ āyasmanto therā||
anusāsantu maṃ āyasmanto therā,||
karontu me āyasmanto therā||
dhammiṃ kathaṃ yathā'haṃ dhammaṃ passeyyan' ti.|| ||

Evaṃ vutte maṃ āvuso,||
therā bhikkhū etad avocuṃ:|| ||

'Rūpaṃ kho āvuso Channa, aniccaṃ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā,||
viññāṇaṃ aniccaṃ.|| ||

Rūpaṃ anantā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattā.|| ||

Sabbe saṅkhārā aniccā,||
sabbe dhammā anattā' ti.|| ||

Tassa mayhaṃ āvuso, etad ahosi:|| ||

'Mayham pi kho [134] etaṃ evaṃ hoti:|| ||

Rūpaṃ aniccaṃ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā,||
viññāṇaṃ aniccaṃ.|| ||

Rūpaṃ anantā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṃ anattā.|| ||

Sabbe saṅkhārā aniccā,||
sabbe dhammā anattā.|| ||

Atha ca pana me sabba-saṅkhāra-samathe sabb'ūpadhi-paṭinissagge taṇha-k-khaye virāge nirodhe Nibbāne cittaṃ na pakkhandati na-p-pasīdati||
na santiṭṭhati||
nā vimuccati paritassanā||
upādānaṃ uppajjati paccudāvattati mānasaṃ.|| ||

Atha kho carahi me attā.|| ||

Na kho pan'etaṃ dhammaṃ passato hoti,||
ko nu kho me tathā dhammaṃ deyeyya yathā'haṃ dhammaṃ passeyyan' ti.|| ||

Tassa mayhaṃ āvuso, etad ahosi:|| ||

'Ayaṃ kho āysamā Ānando Kosambīyaṃ viharati Ghositārāme||
Satthu c'eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahma-cārinaṃ pahoti ca me āyasmā Ānando tathā dhammaṃ desetuṃ,||
yathā'haṃ dhammaṃ passeyyaṃ.|| ||

Atthi ca me āyasmante Ānande tāvatikā vissaṭṭhi,||
yaṃ nūn-ā-haṃ yen'āyasmā Ānando ten'upasaṅkameyyan'.|| ||

Ovadatu maṃ āyasmā Ānando,||
anusāsatu maṃ āyasmā Ānando,||
karotu me āyasmā Ānando dhammiṃ kathaṃ,||
yathā'haṃ dhammaṃ passeyyan" ti.|| ||

"Ettakena pi mayaṃ āyasmato Channassa atta-manā||
api nāma taṃ āyasmā Channo āvī akāsi khilaṃ pabhindi,||
odah'āvuso Channa sotaṃ||
bhabbo si dhammaṃ viññātun" ti.|| ||

Atha kho āysamato Channassa tāvataken eva uḷāraṃ pītipāmojjaṃ uppajji.|| ||

"Bhabbo kirasmi dhammaṃ viññātun" ti.|| ||

"Sammukhā me taṃ āvuso Channa,||
Bhagavato sutaṃ sammukhā ca paṭiggahitaṃ Kaccāna-gottaṃ bhikkhuṃ ovadantassa:|| ||

'Dvayanissito khoyaṃ Kaccāna, loko||
[135] yebhuyyena atthi tañ ce va||
n'atthi tañ ca.|| ||

Loka-samudayaṃ kho Kaccāna yathā-bhūtaṃ samma-p-paññāya passato yā loke n'atthitā sā na hoti.|| ||

Loka-nirodhaṃ kho Kaccāna yathā-bhūtaṃ samma-p-paññāya passato yā loke atthitā sā na hoti.|| ||

Upay'ūpādān-ā-bhinivesa-vinibandho khāyaṃ Kaccāna, loko yebhuyyena,||
tañ c'āyaṃ upay'ūpādānaṃ cetaso adhi-ṭ-ṭhān-ā-bhinives-ā-nusayaṃ na upeti,||
na upādiyati||
na adhiṭṭhāti||
'attā me' ti.|| ||

'Dukkham eva uppajjamānaṃ uppajjati||
dukkhaṃ niruddhamānaṃ nirujjhatī' ti.|| ||

Na kaṅkhati||
na vicikicchati||
aparapaccayā ñāṇam evassa ettha hoti.|| ||

Ettavatā kho Kaccāna sammā-diṭṭhi hoti.|| ||

'Sabbam atthi' ti kho Kaccāna, ayam eko anto.|| ||

'Sabbaṃ n'atthi' ti kho ayaṃ dutiyo anto.|| ||

Ete te Kaccāna, ubho ante anupagamma majjhena Tathāgato dhammaṃ deseti:|| ||

Avijjā-paccayā saṅkhārā,||
saṅkhārā-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upadāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyata-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī'" ti.|| ||

"Evam etaṃ āvuso Ānanda hohi,||
yesaṃ āyasmantānaṃ tādisā sabrahma-cārayo anukampakā attakāmā ovādakā anusāsakā.|| ||

Idañ ca pana me āyasmato Ānandassa Dhamma-desanaṃ sutvā dhammo abhisameto" ti.|| ||

 


Contact:
E-mail
Copyright Statement