Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
9. Thera Vagga

Sutta 90

Channa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ sambahulā therā bhikkhū Bārāṇasiyaṁ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Channo sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito avāpūraṇaṁ||
ādāya vihārena vihāraṁ||
upasaṅkamitvā there bhikkhū etad avoca:|| ||

"Ovadantu maṁ āyasmanto therā anusāsantu maṁ āyasmanto therā.|| ||

Karontu me āyasmanto therā dhammiṁ kathaṁ yathā'haṁ dhammaṁ passeyyan" ti.|| ||

Evaṁ vutte āyasmantaṁ Channaṁ therā bhikkhū etad avocuṁ:|| ||

"Rūpaṁ kho āvuso Channa, aniccaṁ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā,||
viññāṇaṁ aniccaṁ|| ||

Rūpaṁ anantā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṁ anattā.|| ||

Sabbe saṅkhārā aniccā,||
sabbe dhammā anttā" ti.|| ||

Atha kho āysmato Channassa etad ahosi:|| ||

"Mayham pi kho etaṁ evaṁ hoti:|| ||

Rūpaṁ aniccaṁ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā,||
viññāṇaṁ aniccaṁ.|| ||

Rūpaṁ anantā,||
[133] vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṁ anattā.|| ||

Sabbe saṅkhārā aniccā,||
sabbe dhammā anattā.|| ||

Atha ca pana me sabba-saṅkhāra samathe||
sabb'ūpadhi-paṭinissagge||
taṇha-k-khaye||
virāge||
nirodhe||
Nibbāne cittaṁ||
na pakkhandati||
na-p-pasīdati||
na santiṭṭhati||
nāvimuccati paritassanā||
upādānaṁ uppajjati,||
paccudāvattati mānasaṁ,||
atha 'kho carahi me attā' ti,||
na kho pan'etaṁ -||
dhammaṁ passato hoti?|| ||

'Ko nu kho me tathā Dhammaṁ deseyya||
yathā'haṁ Dhammaṁ passeyyan'" ti?|| ||

Atha kho āyasmato Channassa etad ahosi:|| ||

"Ayaṁ kho āymā Ānando Kosambīyaṁ viharati Ghositārāme.|| ||

Satthu c'eva saṁvaṇṇito sambhāvito ca viññūṇaṁ sabrahma-cārīnaṁ||
pahoti ca me āyasmā Ānando tathā dhammaṁ desetaṁ yathā'haṁ dhammaṁ passeyyaṁ.|| ||

Atthi ca me āyasmante Ānande tāvatikā visaṭṭhi yaṁ nūn-ā-haṁ yen'āyasmā Ānando ten'upasaṅkameyyan" ti.|| ||

Atha kho āysamā Channo sen'āsanaṁ saṁsāmetvā patta-cīvaraṁ ādāya yena Kosambī Ghositārāmo,||
yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ visāretvā eka-m-antaṁ nisīdi.|| ||

Ekamanataṁ nisinno kho āyasmā Channo āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Ekam idāhaṁ āvuso Ānanda,||
samayaṁ Bārāṇasiyaṁ viharāmi Isipatane Migadāye.|| ||

Atha kho ahaṁ āvuso sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito avāpūraṇaṁ ādāya vihārena vihāraṁ upasaṅkamiṁ.|| ||

Upasaṅkamitvā there bhikkhū etad avocuṁ:|| ||

'Ovadantu maṁ āyasmanto therā||
anusāsantu maṁ āyasmanto therā,||
karontu me āyasmanto therā||
dhammiṁ kathaṁ yathā'haṁ dhammaṁ passeyyan' ti.|| ||

Evaṁ vutte maṁ āvuso,||
therā bhikkhū etad avocuṁ:|| ||

'Rūpaṁ kho āvuso Channa, aniccaṁ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā,||
viññāṇaṁ aniccaṁ.|| ||

Rūpaṁ anantā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṁ anattā.|| ||

Sabbe saṅkhārā aniccā,||
sabbe dhammā anattā' ti.|| ||

Tassa mayhaṁ āvuso, etad ahosi:|| ||

'Mayham pi kho [134] etaṁ evaṁ hoti:|| ||

Rūpaṁ aniccaṁ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā,||
viññāṇaṁ aniccaṁ.|| ||

Rūpaṁ anantā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā,||
viññāṇaṁ anattā.|| ||

Sabbe saṅkhārā aniccā,||
sabbe dhammā anattā.|| ||

Atha ca pana me sabba-saṅkhāra-samathe sabb'ūpadhi-paṭinissagge taṇha-k-khaye virāge nirodhe Nibbāne cittaṁ na pakkhandati na-p-pasīdati||
na santiṭṭhati||
nā vimuccati paritassanā||
upādānaṁ uppajjati paccudāvattati mānasaṁ.|| ||

Atha kho carahi me attā.|| ||

Na kho pan'etaṁ dhammaṁ passato hoti,||
ko nu kho me tathā dhammaṁ deyeyya yathā'haṁ dhammaṁ passeyyan' ti.|| ||

Tassa mayhaṁ āvuso, etad ahosi:|| ||

'Ayaṁ kho āysamā Ānando Kosambīyaṁ viharati Ghositārāme||
Satthu c'eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahma-cārinaṁ pahoti ca me āyasmā Ānando tathā dhammaṁ desetuṁ,||
yathā'haṁ dhammaṁ passeyyaṁ.|| ||

Atthi ca me āyasmante Ānande tāvatikā vissaṭṭhi,||
yaṁ nūn-ā-haṁ yen'āyasmā Ānando ten'upasaṅkameyyan'.|| ||

Ovadatu maṁ āyasmā Ānando,||
anusāsatu maṁ āyasmā Ānando,||
karotu me āyasmā Ānando dhammiṁ kathaṁ,||
yathā'haṁ dhammaṁ passeyyan" ti.|| ||

"Ettakena pi mayaṁ āyasmato Channassa atta-manā||
api nāma taṁ āyasmā Channo āvī akāsi khilaṁ pabhindi,||
odah'āvuso Channa sotaṁ||
bhabbo si dhammaṁ viññātun" ti.|| ||

Atha kho āysamato Channassa tāvataken eva uḷāraṁ pītipāmojjaṁ uppajji.|| ||

"Bhabbo kirasmi dhammaṁ viññātun" ti.|| ||

"Sammukhā me taṁ āvuso Channa,||
Bhagavato sutaṁ sammukhā ca paṭiggahitaṁ Kaccāna-gottaṁ bhikkhuṁ ovadantassa:|| ||

'Dvayanissito khoyaṁ Kaccāna, loko||
[135] yebhuyyena atthi tañ ce va||
n'atthi tañ ca.|| ||

Loka-samudayaṁ kho Kaccāna yathā-bhūtaṁ samma-p-paññāya passato yā loke n'atthitā sā na hoti.|| ||

Loka-nirodhaṁ kho Kaccāna yathā-bhūtaṁ samma-p-paññāya passato yā loke atthitā sā na hoti.|| ||

Upay'ūpādān-ā-bhinivesa-vinibandho khāyaṁ Kaccāna, loko yebhuyyena,||
tañ c'āyaṁ upay'ūpādānaṁ cetaso adhi-ṭ-ṭhān-ā-bhinives-ā-nusayaṁ na upeti,||
na upādiyati||
na adhiṭṭhāti||
'attā me' ti.|| ||

'Dukkham eva uppajjamānaṁ uppajjati||
dukkhaṁ niruddhamānaṁ nirujjhatī' ti.|| ||

Na kaṅkhati||
na vicikicchati||
aparapaccayā ñāṇam evassa ettha hoti.|| ||

Ettavatā kho Kaccāna sammā-diṭṭhi hoti.|| ||

'Sabbam atthi' ti kho Kaccāna, ayam eko anto.|| ||

'Sabbaṁ n'atthi' ti kho ayaṁ dutiyo anto.|| ||

Ete te Kaccāna, ubho ante anupagamma majjhena Tathāgato dhammaṁ deseti:|| ||

Avijjā-paccayā saṅkhārā,||
saṅkhārā-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upadāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyata-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī'" ti.|| ||

"Evam etaṁ āvuso Ānanda hohi,||
yesaṁ āyasmantānaṁ tādisā sabrahma-cārayo anukampakā attakāmā ovādakā anusāsakā.|| ||

Idañ ca pana me āyasmato Ānandassa Dhamma-desanaṁ sutvā dhammo abhisameto" ti.|| ||

 


Contact:
E-mail
Copyright Statement