Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
9. Thera Vagga
Sutta 91
Paṭhama Rāhula Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Rāhulo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Rāhulo Bhagavan- [136] taṁ etad avoca:|| ||
"Kathannu kho bhante, jānato,||
kathaṁ passato||
imasmiñ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṁ-kāra-mamiṁ-kāramān-ā-nusayā1 na hontī" ti?|| ||
Yaṁ kiñci Rāhula, rūpaṁ||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre santike vā -||
sabbaṁ rūpaṁ||
"n'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre santike vā -||
sabbaṁ vedanā||
"n'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
Yā kāci saññā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre santike vā -||
sabbaṁ saññā||
"n'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
Ye keci saṅkhārā||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre santike vā -||
sabbaṁ saṅkhārā||
"n'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
Yaṁ kiñci viññāṇaṁ||
bahiddhā vā||
olārikaṁ vā||
sukhumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre santike vā -||
sabbaṁ viññāṇaṁ||
"n'etaṁ mama,||
n'eso ham asmi,||
na me so attā" ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
Evaṁ kho Rāhula, jānato||
evaṁ passato||
imasmiñ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṁ-kāra-mamiṁ-kāramān-ā-nusayā na hontī" ti.|| ||