Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
10. Puppha Vagga

Sutta 93

Nadi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[137]

[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave, nadī pabbateyyā ohāriṇī dura-ṁ-gamā sīgha-sotā|| ||

Tassā ubhosu tīresu kāsā ce pi jātā assu||
te naṁ ajjho-lambeyyuṁ|| ||

Kusā ce pi jātā assu||
te naṁ ajjho-lambeyyuṁ|| ||

Babbajā ce pi jātā assu||
te naṁ ajjho-lambeyyuṁ|| ||

Bīraṇā ce pi jātā assu||
te naṁ ajjho-lambeyyuṁ|| ||

Rukkhā ce pi jātā assu||
te naṁ ajjho-lambeyyuṁ|| ||

Tassā puriso sotena vuyhamāno kase ce pi gaṇheyya te palujjeyyuṁ||
so tato nidānaṁ anaya-vyasanam āpajjeyya.|| ||

Kuse ce pi gaṇheyya|| ||

Babbaje ce pi gaṇheyya|| ||

Bīraṇe ce pi gaṇheyya|| ||

Rukkhe ce pi gaṇheyya||
te [138] palujjeyyuṁ||
so tato nidānaṁ anaya-vyasanam āpajjeyya|| ||

Evam eva kho bhikkhave a-s-sutavā puthujjano||
ariyānam adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sapurisānam adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme akovido||
sappurisa-Dhamme avinīto||
rūpam attato samanupassati||
rūpavantaṁ vā||
attāṇam attani vā||
rūpam rūpasmiṁ vā attāṇaṁ.|| ||

Tassa taṁ rūpam palujjati||
so tato nidānam anaya-vyasanam āpajjati|| ||

Vedanaṁ attato samanupassati||
vedana-vantaṁ vā||
attāṇam attani vā||
vedana vedanāya vā attāṇaṁ.|| ||

Tassa taṁ vedanam palujjati||
so tato nidānam anaya-vyasanam āpajjati.|| ||

Saññaṁ attato samanupassati||
sañña-vantaṁ vā||
attāṇam attani vā||
sañña saññāya vā attāṇaṁ.|| ||

Tassa taṁ saññam palujjati||
so tato nidānam anaya-vyasanam āpajjati.|| ||

Saṅkhāre attato samanupassati||
saṅkhāra-vantaṁ vā||
attāṇam attani vā||
saṅkhāra saṅkhāresu vā attāṇaṁ.|| ||

Tassa taṁ saṅkhārām palujjati||
so tato nidānam anaya-vyasanam āpajjati.|| ||

Viññāṇam attato samanupassati||
viññāṇa-vantaṁ vā||
attāṇam attani vā||
viññāṇaṁ viññāṇasmiṁ vā attāṇaṁ.|| ||

Tassa taṁ viññāṇam palujjati||
so tato nidānam anaya-vyasanam āpajjati.|| ||

 

§

 

Taṁ kiṁ maññasi bhikkhave?|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṁ bhante."|| ||

"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṁ bhante."|| ||

"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṁ bhante."|| ||

"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṁ bhante."|| ||

"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṁ bhante."|| ||

"Tasmātiha bhikkhave,||
yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ:|| ||

'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ vedanaṁ:|| ||

'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ saññaṁ:|| ||

'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ saṅkhāraṁ:|| ||

'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ viññāṇaṁ:|| ||

'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

 

§

 

Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṁ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṁ 'vimuttami' ti||
ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement