Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
10. Puppha Vagga

Sutta 95

Pheṇa-Piṇḍ'Ūpama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[140]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Ayujjhāyaṃ - viharati Gaṃgāya nadiyā tīre.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, ayaṃ Gaṅgā nadī mahantaṃ pheṇa-piṇḍaṃ āvaheyya.|| ||

Tam enaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upapari-k-kheyya.|| ||

Tassa taṃ passato nijjhāyato yoniso upapari-k-khato rittakaññeva khāyeyya||
tucchakaññeva khāyeyya,||
asārakaññeva khāyeyya||
kiṃ hi siyā bhikkhave pheṇa-piṇḍe sāro?|| ||

Evam eva kho bhikkhave,||
yaṃ kiñci rūpaṃ||
atīt-ā-nāgatam pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
taṃ [141] bhikkhu passati nijjhāyati yoniso upapari-k-khati.|| ||

Tassa taṃ passato nijjhāyato yoniso upapari-k-khato rittakaññeva khāyati||
tucchakaññeva khāyati||
asārakaññeva khāyati||
kiṃ hi siyā bhikkhave rūpe sāro?|| ||

Seyyathā pi bhikkhave, sarada-samaye thulla-phusitake deve vassante udake udake bubbuḷaṃ uppajjati c'eva nirujjhati ca.|| ||

Tam enaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upapari-k-kheyya.|| ||

Tassa taṃ passato nijjhāyato yoniso upapari-k-khato rittakaññeva khāyeyya||
tucchakaññeva khāyeyya,||
asārakaññeva khāyeyya||
kiṃ hi siyā bhikkhave udaka bubbuḷe sāro?|| ||

Evam eva kho bhikkhave, yā kāci vedanā||
atīt-ā-nāgatam pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
taṃ bhikkhu passati nijjhāyati yoniso upapari-k-khati.|| ||

Tassa taṃ passato nijjhāyato yoniso upapari-k-khato rittakaññeva khāyati||
tucchakaññeva khāyati||
asārakaññeva khāyati||
kiṃ hi siyā bhikkhave vedanāya sāro?|| ||

Seyyathā pi bhikkhave, gimhānaṃ pacchime māse ṭhite majjhantike kāle marīcikā.|| ||

Tam enaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upapari-k-kheyya.|| ||

Tassa taṃ passato nijjhāyato yoniso upapari-k-khato rittakaññeva khāyeyya||
tucchakaññeva khāyeyya,||
asārakaññeva khāyeyya||
kiṃ hi siyā bhikkhave marīcikāya sāro?|| ||

Evam eva kho bhikkhave, yā kāci saññā||
atīt-ā-nāgatam pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
taṃ bhikkhu passati nijjhāyati yoniso upapari-k-khati.|| ||

Tassa taṃ passato nijjhāyato yoniso upapari-k-khato rittakaññeva khāyati||
tucchakaññeva khāyati||
asārakaññeva khāyati||
kiṃ hi siyā bhikkhave saññāya sāro?|| ||

Seyyathā pi bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya,||
so tattha passeyya mahantaṃ kadali-k-khandhaṃ ujuṃ navaṃ akukkukajātaṃ||
tam enaṃ mūle chindeyya,||
mūle chetvā agge chindeyya,||
agge chetvā pattavaṭṭiṃ vinibbhujeyya,||
so tassa pattavaṭṭiṃ vinibbhujanto pheggum pi nādhigaccheyya||
kuto sāraṃ?

Tam enaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upapari-k-kheyya.|| ||

Tassa taṃ passato nijjhāyato yoniso [142] upapari-k-khato rittakaññeva khāyeyya||
tucchakaññeva khāyeyya,||
asārakaññeva khāyeyya||
kiṃ hi siyā bhikkhave kadali-k-khandhe sāro?|| ||

Evam eva kho bhikkhave, ye keci saṅkhārā||
atīt-ā-nāgatam pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
taṃ bhikkhu passati nijjhāyati yoniso upapari-k-khati.|| ||

Tassa taṃ passato nijjhāyato yoniso upapari-k-khato rittakaññeva khāyati||
tucchakaññeva khāyati||
asārakaññeva khāyati||
kiṃ hi siyā bhikkhave saṅkhāresu sāro?|| ||

Seyyathā pi bhikkhave, māyā-kāro vā||
māyā-kārantevāsī vā||
mahā-pathe māyāṃ vidaṃseyya,||
tam enaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upapari-k-kheyya.|| ||

Tassa taṃ passato nijjhāyato yoniso upapari-k-khato rittakaññeva khāyeyya||
tucchakaññeva khāyeyya,||
asārakaññeva khāyeyya||
kiṃ hi siyā bhikkhave māyāya sāro?|| ||

Evam eva kho bhikkhave, yaṃ kiñci viññāṇaṃ||
atīt-ā-nāgatam pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
taṃ bhikkhu passati nijjhāyati yoniso upapari-k-khati.|| ||

Tassa taṃ passato nijjhāyato yoniso upapari-k-khato rittakaññeva khāyati||
tucchakaññeva khāyati||
asārakaññeva khāyati||
kiṃ hi siyā bhikkhave viññāṇe sāro?|| ||

Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
rūpasmiṃ nibbindati||
vedanāya pi nibbindati||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati||
viññāṇasmim pi nibbindati||
nibbindaṃ virajjati||
virāgā vimuccati||
vimuttasmim vimuttam iti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitam Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparam itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:

"Pheṇa-piṇḍ'ūpamaṃ rūpaṃ||
vedanā bubbuḷupamā||
Marīcikūpamā saññā||
saṅkhārā kadalūpamā,||
Māyūpamañ ca viññāṇaṃ||
dīpitā diccabandhunā.

Yathā yathā nijjhāyati||
yoniso upapari-k-khati,||
Rittakaṃ tucchakaṃ hoti||
yo naṃ passati yoniso

Yo [143] Imaṃ kāyaṃ ārabbha||
bhūripaññena desitaṃ,||
Pahānaṃ tiṇṇaṃ dhammānaṃ||
rūpaṃ passetha chaḍḍhitaṃ.

Āyu usmā ca viññāṇaṃ||
yadā kāyaṃ jahantimaṃ||
Apaviddho tadā seti||
parabhattaṃ acetanaṃ.

Etādisāyaṃ santāno||
māyāyaṃ bālalāpinī,||
Vadhako eso akkhāto||
sāro ettha na vijjati.

Evaṃ khandhe avekkheyya||
bhikkhu āraddha-vīriyo,||
Divāvāya divā-rattiṃ||
sampajāno patissato.

Jaheyya sabbasaññyogaṃ||
kareyya saraṇattano,||
Careyyāditta-sīso va||
patthayaṃ accutaṃ padan" ti.|| ||

 


Contact:
E-mail
Copyright Statement