Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
10. Puppha Vagga

Sutta 96

Gomaya-Piṇḍ'Upama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[143]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati?|| ||

Atthi nu kho bhante, kāci vedanā yā vedanā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati?|| ||

Atthi nu kho bhante, kāci saññā yā saññā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati?|| ||

Atthi nu kho bhante, keci saṅkhārā ye saṅkhārā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati?|| ||

Atthi nu kho bhante, kiñci viññāṇaṃ yaṃ viññāṇaṃ||
[144] niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati" ti?|| ||

"N'atthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

N'atthi kho bhikkhu, kāci vedanā yā vedanā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

N'atthi kho bhikkhu, kāci saññā yā saññā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

N'atthi kho bhikkhu, keci saṅkhārā ye saṅkhārā||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati.|| ||

N'atthi kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ||
niccaṃ||
dhuvaṃ||
sassataṃ,||
avipariṇāma-dhammaṃ||
sassatisamaṃ tath'eva ṭhassati" ti.|| ||

 

§

 

14. Atha kho Bhagavā parittaṃ gomaya-piṇḍaṃ pāṇinā gahetvā taṃ bhikkhuṃ etad avoca:|| ||

"Ettako pi kho bhikkhu, atta-bhāva-paṭilābho||
n'atthi nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo,||
ettako ce pi bhikkhu,||
atta-bhāva-paṭilābho abhavissa||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo||
na-y-idaṃ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya,||
yasmā ca kho bhikkhu, ettako pi atta-bhāva-paṭilābho||
n'atthi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkha-k-khayāya.|| ||

Bhuta-pubbāhaṃ bhikkhu,||
rājā ahosiṃ khattiyo muddhā-vasitto.|| ||

Tassa mayhaṃ bhikkhu,||
rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
nagara-sahassāni ahesuṃ Kusāvatī nāma rāja-dhānippamukhāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
pāsāda-sahassāni ahesuṃ dhamma-pāsāda-p-pamukhāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
kuṭāgāra-sahassati ahesuṃ mah-ā-byūha-kuṭāgāra-p-pamukhāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
pallaṅka-sahassāni ahesuṃ||
danta-mayāni||
sāra-mayāni||
sovaṇṇa-mayāni||
rūpiya-mayāni||
gonaka-t-thatāni||
paṭika-t-thatāni||
paṭalika-t-thatāni||
kādalimiga pava- [145] rapacca-t-tharaṇāni||
sa-uttara-c-chadāni||
ubhato lohita-kupadhānāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
pallaṅka-sahassāni ahesuṃ||
sovaṇṇ-ā-laṅkārāni||
sovaṇṇa-d-dhajāni||
hema-jāla-paṭi-c-channāni||
Uposatha nāga-rāja-p-pamukhāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
pallaṅka-sahassāni ahesuṃ||
sovaṇṇ-ā-laṅkārāni||
sovaṇṇa-d-dhajāni||
hema-jāla-paṭicchantāni||
Valāhaka-assa-rāja-p-pamukhāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
pallaṅka-sahassāni ahesuṃ||
sovaṇṇ-ā-laṅkārāni||
sovaṇṇa-d-dhajāni||
hema-jāla-paṭa-c-chantāni||
Vejay'antaratha-p-pamukhāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
maṇi-sahassāni ahesuṃ maṇi-ratana-p-pamukhāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
itthi-sahassāni ahesuṃ subhadd-ā-devi-p-pamukhāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
khattiya-sahassāni ahesuṃ anuyuttāni parināyakaratana-p-pamukhāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
dhenu-sahassāni ahesuṃ dukūlasandanāni kaṃsupadhāraṇāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
vattha-koṭi-sahassāni ahesuṃ:||
khoma-sukhumāni||
koseyya-sukhumāni||
kambala-sukhumāni||
kappāsika-sukhumāni.|| ||

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhā-vasittassa catur-ā-sīti||
thālipāka-sahassāni ahesuṃ sāyaṃ pātaṃ bhattābhihāro abhiharittha.|| ||

Tesaṃ kho pana bhikkhu, catur-ā-sītiyā||
nagara-sahassānaṃ ekaṃ yeva taṃ nagaraṃ hoti||
yam ahaṃ tena samayena ajjhā-vasāmi kusāvatī rāja-dhāni.|| ||

Tesaṃ kho pana bhikkhu, catur-ā-sītiyā||
pasāda-sahassānaṃ [146] eko yeva pāsādo hoti||
yam ahaṃ tena samayena ajjhā-vasāmi dhamma-pāsādo.|| ||

Tesaṃ kho pana bhikkhu, catur-ā-sītiyā||
kuṭāgāra-sahassānaṃ ekaṃ yeva taṃ kuṭāgāraṃ hoti||
yam ahaṃ tena samayena ajjhā-vasāmi mahākhyuhaṃ kuṭāgāraṃ.|| ||

Tesaṃ kho pana bhikkhu, catur-ā-sītiyā||
pallaṅka-sahassānaṃ eko yeva so pallaṅko hoti yam ahaṃ tena samayena paribhuñjāmi danta-mayo vā sāra-mayo vā sovaṇṇa-mayo vā rūpiya-mayo vā.|| ||

Tesaṃ kho pana bhikkhu, catur-ā-sītiyā||
nagara-sahassānaṃ eko yeva so nāgo hoti||
yam ahaṃ tena samayena abhiruhāmi uposatho nāga-rājā.|| ||

Tesaṃ kho pana bhikkhu, catur-ā-sītiyā||
assa-sahassānaṃ eko yeva so asso hoti||
yam ahaṃ tena samayena abhiruhāmi valāhako assa-rājā.|| ||

Tesaṃ kho pana bhikkhu, catur-ā-sītiyā||
ratha-sahassānaṃ eko yeva so ratho hoti||
yam ahaṃ tena samayena abhiruhāmi vejayanto ratho.|| ||

Tesaṃ kho pana bhikkhu, catur-ā-sītiyā||
itthi-sahassānaṃ eko yeva sā itthi hoti||
yā maṃ tena samayena pacc'upaṭṭhāti khattiyā vā velāmikā vā.|| ||

Tesaṃ kho pana bhikkhu, catur-ā-sītiyā||
vatthakoṭi-sahassānaṃ ekaṃ yeva taṃ vatthayugaṃ hoti||
yam ahaṃ tena samayena paridahāmi||
khoma-sukhumaṃ vā||
koseyya-sukhumaṃ vā||
kambala-sukhumaṃ vā||
kappāsika-sukhumaṃ vā.|| ||

Tesaṃ kho pana bhikkhu, catur-ā-sītiyā||
thālipāka-sahassānaṃ eko yeva so thālipāko hoti||
yato nāḷi-kodana-paramaṃ bhuñjāmi tadupiyañ ca supeyyaṃ.|| ||

Iti kho bhikkhū, sabbe te saṅkhārā||
atītā niruddhā,||
viparinatā.|| ||

Evaṃ aniccā kho bhikkhu, saṅkhārā,||
evaṃ addhuvā kho bhikkhu saṅkhārā,||
evaṃ anassāsikā kho bhikkhu saṅkhārā,||
[147] yāvañ c'idaṃ bhikkhu, alam eva sabba-saṅk hāresu nibbindituṃ||
alaṃ virajjituṃ alaṃ vimuccitun" ti.|| ||

 


Contact:
E-mail
Copyright Statement