Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
10. Puppha Vagga
Sutta 98
Suddhika (or Samuddaka) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Atthi nu kho bhante, kiñci rūpaṁ yaṁ rūpaṁ||
niccaṁ||
dhuvaṁ||
sassataṁ,||
avipariṇāma-dhammaṁ||
sassatisamaṁ tath'eva ṭhassati?|| ||
Atthi nu kho bhante, kāci vedanā yā vedanā||
niccaṁ||
dhuvaṁ||
sassataṁ,||
avipariṇāma-dhammaṁ||
sassatisamaṁ tath'eva ṭhassati?|| ||
Atthi nu kho bhante, kāci saññā yā saññā||
niccaṁ||
dhuvaṁ||
sassataṁ,||
avipariṇāma-dhammaṁ||
sassatisamaṁ tath'eva ṭhassati?|| ||
Atthi nu kho bhante, keci saṅkhārā ye saṅkhārā||
niccaṁ||
dhuvaṁ||
sassataṁ,||
avipariṇāma-dhammaṁ||
sassatisamaṁ tath'eva ṭhassati?|| ||
Atthi nu kho bhante, kiñci viññāṇaṁ yaṁ viññāṇaṁ||
niccaṁ||
dhuvaṁ||
sassataṁ,||
avipariṇāma-dhammaṁ||
sassatisamaṁ tath'eva ṭhassati" ti?|| ||
§
"N'atthi kho bhikkhu, kiñci rūpaṁ yaṁ rūpaṁ||
niccaṁ||
dhuvaṁ||
sassataṁ,||
avipariṇāma-dhammaṁ||
sassatisamaṁ tath'eva ṭhassati.|| ||
N'atthi kho bhikkhu, kāci vedanā yā vedanā||
niccaṁ||
dhuvaṁ||
sassataṁ,||
avipariṇāma-dhammaṁ||
sassatisamaṁ tath'eva ṭhassati.|| ||
N'atthi kho bhikkhu, kāci saññā yā saññā||
niccaṁ||
dhuvaṁ||
sassataṁ,||
avipariṇāma-dhammaṁ||
sassatisamaṁ tath'eva ṭhassati.|| ||
N'atthi kho bhikkhu, keci saṅkhārā ye saṅkhārā||
niccaṁ||
dhuvaṁ||
sassataṁ,||
avipariṇāma-dhammaṁ||
sassatisamaṁ tath'eva ṭhassati.|| ||
N'atthi kho bhikkhu, kiñci viññāṇaṁ, yaṁ viññāṇaṁ||
niccaṁ||
dhuvaṁ||
sassataṁ,||
avipariṇāma-dhammaṁ||
sassatisamaṁ tath'eva ṭhassati" ti.|| ||