Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
10. Puppha Vagga
Sutta 99
Paṭhama Gaddūla or Baddhūla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
3. "Anamat'aggoyaṁ bhikkhave saṁsāro.|| ||
Pubbākoṭi na paññāyati avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ.|| ||
4. Hoti kho so bhikkhave,||
samayo yaṁ mahā-samuddo ussussati visussati||
na bhavani,||
na tvevāhaṁ bhikkhave,||
avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.|| ||
5. Hoti kho so bhikkhave,||
samayo yaṁ sinerupabba-tarājā uḍḍayhati vinassati||
na bhavani,||
na tvevāhaṁ bhikkhave,||
[150] avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvitaṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.|| ||
6. Hoti kho so bhikkhave,||
samayo yaṁ mahā-paṭhavi uḍḍayhati vinassati||
na bhavani,||
na tvevāhaṁ bhikkhave,||
avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.|| ||
7. Seyyathā pi, bhikkhave,||
sā gaddula-baddho daḷhe khīle vā||
thambhe vā upani-baddho||
tam eva khīlaṁ vā thambhaṁ vā anuparidhāvati,||
anuparivattati||
evam eva kho, bhikkhave,||
a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa||
akovido ariya-Dhamme avinīto,||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa||
akovido sappurisa-Dhamme avinīto||
rūpaṁ attato samanupassati||
rūpavantaṁ vā attāṇaṁ,||
attani vā rūpaṁ,||
rūpassamiṁ vā attāṇaṁ;|| ||
vedanaṁ attato samanupassati||
vedanā-vantaṁ vā attāṇaṁ,||
attani vā vedanā,||
vedanāssamiṁ vā attāṇaṁ;|| ||
saññaṁ attato samanupassati||
saññā-vantaṁ vā attāṇaṁ,||
attani vā saññaṁ,||
saññasmiṁ vā attāṇaṁ;|| ||
saṅkhāre attato samanupassati||
saṅkhārāvantaṁ vā attāṇaṁ,||
attani vā saṅkhāraṁ,||
saṅkhārasmiṁ vā attāṇaṁ;|| ||
viññāṇaṁ attato samanupassati||
viññāṇa-vantaṁ vā attāṇaṁ,||
attani vāviññāṇaṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||
So rūpaññeva anuparidhāvaṁ anuparivattaṁ.|| ||
So vedaññeva anuparidhāvaṁ anuparivattaṁ.|| ||
So saññāṁ yeva anuparidhāvaṁ anuparivattaṁ.|| ||
So saṅkhāre yeva anuparidhāvaṁ anuparivattaṁ.|| ||
So viññāṇaññeva anuparidhāvaṁ anuparivattaṁ.|| ||
So rūpaṁ anuparidhāvaṁ anuparivattaṁ,||
vedanaṁ anuparidhāvaṁ anuparivattaṁ,||
saññaṁ anuparidhāvaṁ anuparivattaṁ,||
saṅkhāre anuparidhāvaṁ anuparivattaṁ,||
viññāṇam anuparidhāvaṁ anuparivattaṁ,||
na parimuccati rūpamhā,||
na parimuccati vedanāya,||
na parimuccati saññāya,||
na parimuccati saṅkhārehi,||
na pirimuccati viññāṇamhā,||
na parimuccati jātiyā,||
jarā maraṇena,||
sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimuccati dukkhasmāti vadāmi.|| ||
§
9. Sutavā ca kho bhikkhave,||
ariya-sāvako||
ariyānaṁ dsasāvi||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīko||
sappurisānaṁ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
na rūpaṁ attato samanupassati,||
na rūpavantaṁ vā attāṇaṁ,||
na attani vā rūpaṁ,||
na rūpasmiṁ vā attāṇaṁ;|| ||
na vedanā attato samanupassati,||
na vedanā vantaṁ vā attāṇaṁ,||
na attani vā vedanaṁ,||
na vedanasmiṁ vā attāṇaṁ;|| ||
na saññaṁ attato samanupassati,||
na saññā vantaṁ vā attāṇaṁ,||
na attani vā sañña,||
na saññasmiṁ vā attāṇaṁ;|| ||
na saṅkhāre attato samanupassati,||
na saṅkhāra vantaṁ vā attāṇaṁ,||
na attani vā saṅkhāraṁ,||
na saṅkhārasmiṁ vā attāṇaṁ;|| ||
na viññāṇaṁ attato samanupassati,||
na viññāṇa vantaṁ vā attāṇaṁ,||
na attani vā viññāṇaṁ,||
na viññāṇasmiṁ vā attāṇaṁ.|| ||
So rūpaṁ nānuparidhāvati nānuparivattati.|| ||
So vedanaṁ nānuparidhāvati nānuparivattati.|| ||
So saññaṁ nānuparidhāvati nānuparivattati.|| ||
So saṅkhāre nānuparidhāvati nānuparivattati.|| ||
So viññāṇaṁ nānuparidhāvati nānuparivattati.|| ||
So rūpaṁ ananuparidhāvaṁ ananuparivattataṁ,||
vedanaṁ nānuparidhāvati nānuparivattati,||
saññaṁ nānuparidhāvati nānuparivattati,||
saṅkhāre nānuparidhāvati nānuparivattati,||
viññāṇaṁ nānuparidhāvati nānuparivattati||
parimuccati rūpamhā,||
parimuccati vedanāya,||
parimuccati saññāya,||
parimuccati saṅkhārehi,||
parimuccati viññāṇamhā,||
parimuccati jātiyā,||
jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi;||
parimuccati dukkhasmā' ti vadāmi" ti.|| ||