Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
10. Puppha Vagga

Sutta 99

Paṭhama Gaddūla or Baddhūla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[149]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

3. "Anamat'aggoyaṃ bhikkhave saṃsāro.|| ||

Pubbākoṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

4. Hoti kho so bhikkhave,||
samayo yaṃ mahā-samuddo ussussati visussati||
na bhavani,||
na tvevāhaṃ bhikkhave,||
avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi.|| ||

5. Hoti kho so bhikkhave,||
samayo yaṃ sinerupabba-tarājā uḍḍayhati vinassati||
na bhavani,||
na tvevāhaṃ bhikkhave,||
[150] avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvitaṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi.|| ||

6. Hoti kho so bhikkhave,||
samayo yaṃ mahā-paṭhavi uḍḍayhati vinassati||
na bhavani,||
na tvevāhaṃ bhikkhave,||
avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi.|| ||

7. Seyyathā pi, bhikkhave,||
sā gaddula-baddho daḷhe khīle vā||
thambhe vā upani-baddho||
tam eva khīlaṃ vā thambhaṃ vā anuparidhāvati,||
anuparivattati||
evam eva kho, bhikkhave,||
a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa||
akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa||
akovido sappurisa-Dhamme avinīto||
rūpaṃ attato samanupassati||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpassamiṃ vā attāṇaṃ;|| ||

vedanaṃ attato samanupassati||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanā,||
vedanāssamiṃ vā attāṇaṃ;|| ||

saññaṃ attato samanupassati||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññasmiṃ vā attāṇaṃ;|| ||

saṅkhāre attato samanupassati||
saṅkhārāvantaṃ vā attāṇaṃ,||
attani vā saṅkhāraṃ,||
saṅkhārasmiṃ vā attāṇaṃ;|| ||

viññāṇaṃ attato samanupassati||
viññāṇa-vantaṃ vā attāṇaṃ,||
attani vāviññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

So rūpaññeva anuparidhāvaṃ anuparivattaṃ.|| ||

So vedaññeva anuparidhāvaṃ anuparivattaṃ.|| ||

So saññāṃ yeva anuparidhāvaṃ anuparivattaṃ.|| ||

So saṅkhāre yeva anuparidhāvaṃ anuparivattaṃ.|| ||

So viññāṇaññeva anuparidhāvaṃ anuparivattaṃ.|| ||

So rūpaṃ anuparidhāvaṃ anuparivattaṃ,||
vedanaṃ anuparidhāvaṃ anuparivattaṃ,||
saññaṃ anuparidhāvaṃ anuparivattaṃ,||
saṅkhāre anuparidhāvaṃ anuparivattaṃ,||
viññāṇam anuparidhāvaṃ anuparivattaṃ,||
na parimuccati rūpamhā,||
na parimuccati vedanāya,||
na parimuccati saññāya,||
na parimuccati saṅkhārehi,||
na pirimuccati viññāṇamhā,||
na parimuccati jātiyā,||
jarā maraṇena,||
sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimuccati dukkhasmāti vadāmi.|| ||

 

§

 

9. Sutavā ca kho bhikkhave,||
ariya-sāvako||
ariyānaṃ dsasāvi||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīko||
sappurisānaṃ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ;|| ||

na vedanā attato samanupassati,||
na vedanā vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanasmiṃ vā attāṇaṃ;|| ||

na saññaṃ attato samanupassati,||
na saññā vantaṃ vā attāṇaṃ,||
na attani vā sañña,||
na saññasmiṃ vā attāṇaṃ;|| ||

na saṅkhāre attato samanupassati,||
na saṅkhāra vantaṃ vā attāṇaṃ,||
na attani vā saṅkhāraṃ,||
na saṅkhārasmiṃ vā attāṇaṃ;|| ||

na viññāṇaṃ attato samanupassati,||
na viññāṇa vantaṃ vā attāṇaṃ,||
na attani vā viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

So rūpaṃ nānuparidhāvati nānuparivattati.|| ||

So vedanaṃ nānuparidhāvati nānuparivattati.|| ||

So saññaṃ nānuparidhāvati nānuparivattati.|| ||

So saṅkhāre nānuparidhāvati nānuparivattati.|| ||

So viññāṇaṃ nānuparidhāvati nānuparivattati.|| ||

So rūpaṃ ananuparidhāvaṃ ananuparivattataṃ,||
vedanaṃ nānuparidhāvati nānuparivattati,||
saññaṃ nānuparidhāvati nānuparivattati,||
saṅkhāre nānuparidhāvati nānuparivattati,||
viññāṇaṃ nānuparidhāvati nānuparivattati||
parimuccati rūpamhā,||
parimuccati vedanāya,||
parimuccati saññāya,||
parimuccati saṅkhārehi,||
parimuccati viññāṇamhā,||
parimuccati jātiyā,||
jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi;||
parimuccati dukkhasmā' ti vadāmi" ti.|| ||

 


Contact:
E-mail
Copyright Statement