Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
10. Puppha Vagga

Sutta 100

Dutiya Gaddūla or Baddhūla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[151]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Anamat'aggo'yaṃ bhikkhave, saṃsāro||
pubbā koṭi na paññāyati||
avijjā-nīvaraṇānaṃ sattāṇaṃ||
taṇhā-saṃyojanānaṃ||
sandhāvataṃ saṃsarataṃ.|| ||

Seyyathā pi bhikkhave,||
sā gaddula-baddho daḷhe khīle vā thambhe vā upani-baddho||
so gacchati ce pi tam eva khīlaṃ vā thambhaṃ vā upatiṭṭhati,||
nisīdati ce pi tam eva khīlaṃ vā thambhaṃ vā upanisīdati,||
nipajjati.|| ||

Ce pi tam eva khīlaṃ vā thambhaṃ vā upa-ni-pajjati.|| ||

Evam eva kho bhikkhave, a-s-sutavā puthujjano rūpaṃ||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti samanupassati;|| ||

vedanaṃ||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti samanupassati;|| ||

saññaṃ||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti samanupassati;|| ||

saṅkhāre||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti samanupassati;|| ||

viññāṇaṃ||
'etaṃ mama,||
eso ham asmi,||
eso me attā' ti samanupassati.|| ||

So gacchati,||
ce pi imeva pañc'upādāna-k-khandhe upagacchati.|| ||

Tiṭṭhati ce pi imeva pañc'upādāna-k-khandhe upatiṭṭhati,||
nisīdati ce pi imeva pañc'upādāna-k-khandhe upanisīdati.|| ||

Nipajjati ce pi imeva pañc'upādāna-k-khandhe upa-ni-pajjati.|| ||

Tasmātiha bhikkhave,||
bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ pacc'avekkhitabbaṃ|| ||

'Dīgha-rattam idaṃ cittaṃ saṃkiliṭṭhaṃ||
rāgena||
dosena||
mohenā' ti.|| ||

Citta-saṅkilesā bhikkhave,||
sattā saṃkilissanti.|| ||

Citta-vodānā sattā visujjhanti.|| ||

Diṭṭhaṃ vo bhikkhave,||
caraṇaṃ nāma cittan" ti?|| ||

"Evaṃ bhante."|| ||

"Tam pi kho bhikkhave,||
caraṇaṃ cittaṃ citten'eva cittitaṃ.|| ||

Tena pi kho bhikkhave,||
caraṇena cittena cittana cittaṃ yeva citta-taraṃ.|| ||

Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ pacc'avekkhitabbaṃ|| ||

'Digha-rattam idaṃ cittaṃ saṃkiliṭṭhaṃ||
rāgena||
dosena||
mohenā' ti.|| ||

Citta-saṅkilesā bhikkhave, sattā saṃkilissanti.|| ||

Citta-vodānā sattā visujjhanti.|| ||

[152] Nāhaṃ bhikkhave, aññaṃ eka-nikāyam pi samanupassāmi,||
evaṃ cittaṃ yatha-yidaṃ bhikkhave, tiracchāna-gatā pāṇā.|| ||

Te pi kho bhikkhave, tiracchāna-gatā pāṇā citten'eva cittitā,||
tehi pi kho bhikkhave, tiracchānagatehi pāṇehi cittaṃ yeva citta-taraṃ.|| ||

Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ pacc'avekkhitabbaṃ|| ||

'Dīgha-rattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā' ti.|| ||

Citta-saṅkilesā bhikkhave, sattā saṃkilissanti.|| ||

Citta-vodānā sattā visujjhanti.|| ||

Seyyathā pi bhikkhave,||
rajako vā||
cittakārako vā||
sati rajanāya vā||
lākhāya vā||
haliddiyā vā||
nīlāya vā||
mañjeṭṭhāya vā||
suparimaṭṭe vā||
phalake bhittiyā vā||
dussapaṭe vā||
itthi-rūpaṃ vā||
purisarūpaṃ vā||
abhinimmineyya sabbaṃgapaccaṃgaṃ.|| ||

Evam eva kho bhikkhave,||
a-s-sutavā puthujjano||
rūpaṃ yeva abhinibbattento abhinibbatteti,||
vedanaṃ yeva abhinibbattento abhinibbatteti,||
saññaṃ yeva abhinibbattento abhinibbatteti,||
saṅkhāreyeva abhinibbattento abhinibbatteti,||
viññāṇaṃ yeva abhinibbattento abhinibbatteti.|| ||

 

§

 

Taṃ kiṃ maññasi bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Tasmātiha bhikkhave,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ vedanaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saññaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saṅkhāraṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

 

§

 

Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement