Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
10. Puppha Vagga
Sutta 100
Dutiya Gaddūla or Baddhūla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Anamat'aggo'yaṁ bhikkhave, saṁsāro||
pubbā koṭi na paññāyati||
avijjā-nīvaraṇānaṁ sattāṇaṁ||
taṇhā-saṁyojanānaṁ||
sandhāvataṁ saṁsarataṁ.|| ||
Seyyathā pi bhikkhave,||
sā gaddula-baddho daḷhe khīle vā thambhe vā upani-baddho||
so gacchati ce pi tam eva khīlaṁ vā thambhaṁ vā upatiṭṭhati,||
nisīdati ce pi tam eva khīlaṁ vā thambhaṁ vā upanisīdati,||
nipajjati.|| ||
Ce pi tam eva khīlaṁ vā thambhaṁ vā upa-ni-pajjati.|| ||
Evam eva kho bhikkhave, a-s-sutavā puthujjano rūpaṁ||
'etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati;|| ||
vedanaṁ||
'etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati;|| ||
saññaṁ||
'etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati;|| ||
saṅkhāre||
'etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati;|| ||
viññāṇaṁ||
'etaṁ mama,||
eso ham asmi,||
eso me attā' ti samanupassati.|| ||
So gacchati,||
ce pi imeva pañc'upādāna-k-khandhe upagacchati.|| ||
Tiṭṭhati ce pi imeva pañc'upādāna-k-khandhe upatiṭṭhati,||
nisīdati ce pi imeva pañc'upādāna-k-khandhe upanisīdati.|| ||
Nipajjati ce pi imeva pañc'upādāna-k-khandhe upa-ni-pajjati.|| ||
Tasmātiha bhikkhave,||
bhikkhunā abhikkhaṇaṁ sakaṁ cittaṁ pacc'avekkhitabbaṁ|| ||
'Dīgha-rattam idaṁ cittaṁ saṅkiliṭṭhaṁ||
rāgena||
dosena||
mohenā' ti.|| ||
Citta-saṅkilesā bhikkhave,||
sattā saṅkilissanti.|| ||
Citta-vodānā sattā visujjhanti.|| ||
Diṭṭhaṁ vo bhikkhave,||
caraṇaṁ nāma cittan" ti?|| ||
"Evaṁ bhante."|| ||
"Tam pi kho bhikkhave,||
caraṇaṁ cittaṁ citten'eva cittitaṁ.|| ||
Tena pi kho bhikkhave,||
caraṇena cittena cittana cittaṁ yeva citta-taraṁ.|| ||
Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṁ sakaṁ cittaṁ pacc'avekkhitabbaṁ|| ||
'Digha-rattam idaṁ cittaṁ saṅkiliṭṭhaṁ||
rāgena||
dosena||
mohenā' ti.|| ||
Citta-saṅkilesā bhikkhave, sattā saṅkilissanti.|| ||
Citta-vodānā sattā visujjhanti.|| ||
[152] Nāhaṁ bhikkhave, aññaṁ eka-nikāyam pi samanupassāmi,||
evaṁ cittaṁ yatha-yidaṁ bhikkhave, tiracchāna-gatā pāṇā.|| ||
Te pi kho bhikkhave, tiracchāna-gatā pāṇā citten'eva cittitā,||
tehi pi kho bhikkhave, tiracchānagatehi pāṇehi cittaṁ yeva citta-taraṁ.|| ||
Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṁ sakaṁ cittaṁ pacc'avekkhitabbaṁ|| ||
'Dīgha-rattamidaṁ cittaṁ saṅkiliṭṭhaṁ rāgena dosena mohenā' ti.|| ||
Citta-saṅkilesā bhikkhave, sattā saṅkilissanti.|| ||
Citta-vodānā sattā visujjhanti.|| ||
Seyyathā pi bhikkhave,||
rajako vā||
cittakārako vā||
sati rajanāya vā||
lākhāya vā||
haliddiyā vā||
nīlāya vā||
mañjeṭṭhāya vā||
suparimaṭṭe vā||
phalake bhittiyā vā||
dussapaṭe vā||
itthi-rūpaṁ vā||
purisarūpaṁ vā||
abhinimmineyya sabbaṅgapaccaṅgaṁ.|| ||
Evam eva kho bhikkhave,||
a-s-sutavā puthujjano||
rūpaṁ yeva abhinibbattento abhinibbatteti,||
vedanaṁ yeva abhinibbattento abhinibbatteti,||
saññaṁ yeva abhinibbattento abhinibbatteti,||
saṅkhāreyeva abhinibbattento abhinibbatteti,||
viññāṇaṁ yeva abhinibbattento abhinibbatteti.|| ||
§
Taṁ kiṁ maññasi bhikkhave?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||
"No h'etaṁ bhante."|| ||
■
"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||
"No h'etaṁ bhante."|| ||
■
"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||
"No h'etaṁ bhante."|| ||
■
"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||
"No h'etaṁ bhante."|| ||
■
"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||
"No h'etaṁ bhante."|| ||
■
"Tasmātiha bhikkhave,||
yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ rūpaṁ:|| ||
'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ vedanaṁ:|| ||
'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ saññaṁ:|| ||
'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ saṅkhāraṁ:|| ||
'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā||
vā oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā sabbaṁ viññāṇaṁ:|| ||
'N'etaṁ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
§
Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbidaṁ virajjati.|| ||
Virāgā vimuccati.|| ||
Vimuttasmiṁ 'vimuttami' ti||
ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||