Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
10. Puppha Vagga

Sutta 101

Vāsi-Jaṭ'Opama (or Nāvā) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][than][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Jānato'haṁ bhikkhave, passato āsavānaṁ khayaṁ vadāmi.|| ||

No ajānato no apassato.|| ||

Kiñ ca bhikkhave, jānato||
kiṁ passato āsavānaṁ khayo hoti?|| ||

Iti rūpaṁ||
iti rūpassa samudayo||
iti rūpassa attha-gamo.|| ||

Evaṁ kho bhikkhave, jānato||
evaṁ passato āsavānaṁ khayo hoti.|| ||

Iti vedanā||
iti vedanāya samudayo||
iti vedanāya attha-gamo.|| ||

Evaṁ kho bhikkhave, jānato||
evaṁ passato āsavānaṁ khayo hoti.|| ||

Iti saññā||
iti saññassa samudayo||
iti saññassa attha-gamo.|| ||

Evaṁ kho bhikkhave, jānato||
evaṁ passato āsavānaṁ khayo hoti.|| ||

Iti saṅkhārā||
iti saṅkhārassa samudayo||
iti saṅkhārassa attha-gamo.|| ||

Evaṁ kho bhikkhave, jānato||
evaṁ passato āsavānaṁ khayo hoti.|| ||

Iti viññāṇaṁ,||
iti viññāṇassa samudayo||
iti viññāṇassa [153] attha-gamoti.|| ||

Evaṁ kho bhikkhave, jānato||
evaṁ passato āsavānaṁ khayo hoti.|| ||

 


 

Bhāvanānuyogam ananuyuttassa bhikkhave, bhikkhuno viharato kiñ cāpi evaṁ icchā uppajjeyya:|| ||

'Aho vata me anupādāya āsavehi cittaṁ vimucceyyā' ti.|| ||

atha khvassa n'eva anupādāya āsavehi cittaṁ vimuccati.|| ||

Taṁ kissa hetu?|| ||

Abhāvitattā tissa vacanīyaṁ.|| ||

Kīssa abhāvitattā?|| ||

Abhāvitattā catunnaṁ sati-paṭṭhānānaṁ,||
abhāvitattā catunnaṁ samma-p-padhānānaṁ,||
abhāvitattā catunnaṁ iddhīpādānaṁ,||
abhāvitattā pañcannaṁ indriyānaṁ,||
abhāvitattā pañcannaṁ balānaṁ,||
abhāvitattā sattannaṁ bojjhaṅgānaṁ,||
abhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||

Seyyathā pi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni.|| ||

Kiñ cāpi tassā kukkuṭiyā evaṁ icchā uppajjeyya:|| ||

'Aho vata me kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjeyyun' ti.|| ||

Atha kho abhabbā va te kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjituṁ.|| ||

Taṁ kisasa hetu?|| ||

Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni.|| ||

Evam eva kho bhikkhave, bhāvanānuyogam ananuyuttassa bhikkhuno viharato kiñ cāpi evaṁ icchā uppajjeyya:|| ||

'Aho vata me anupādāya āsavehi cittaṁ vimucceyyā' ti.|| ||

Atha khvassa n'eva anupādāya āsavehi cittaṁ vimuccati.|| ||

Taṁ kissa hetu?|| ||

Abhāvitattā tissa vacanīyaṁ.|| ||

Kissa abhāvitattā?|| ||

Abhāvitattā catunnaṁ sati-paṭṭhānānaṁ,||
abhāvitattā catunnaṁ samma-p-padhānānaṁ,||
abhāvitattā catunnaṁ iddhi-pādānaṁ,||
abhāvitattā pañcannaṁ indriyānaṁ,||
abhāvitattā pañcannaṁ balānaṁ,||
abhāvitattā sattannaṁ bojjhaṅgānaṁ,||
abhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||

Bhāvanānuyogam ananuyuttassa bhikkhave, bhikkhuno [154] viharato kiñ cāpi evaṁ icchā uppajjeyya,|| ||

'Aho vata me anupādāya āsavehi cittaṁ vimucceyyā' ti|| ||

atha khvassa anupādāya āsavehi cittaṁ vimuccati.|| ||

Taṁ kissa hetu?|| ||

Bhāvitattātissa vacanīyaṁ.|| ||

Kissa bhāvitattā?|| ||

Bhāvitattā catunnaṁ sati-paṭṭhānānaṁ,||
bhāvitattā catunnaṁ samma-p-padhānānaṁ,||
bhāvitattā catunnaṁ iddhi-pādānaṁ,||
bhāvitattā pañcannaṁ indriyānaṁ,||
bhāvitattā pañcannaṁ balānaṁ,||
bhāvitattā sattannaṁ bojjh'aṅgānaṁ,||
bhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||

Seyyathā pi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni,||
sammā pariseditāni sammā paribhāvitāni.|| ||

Kiñ cāpi tassā kukkuṭiyā na evaṁ icchā uppajjeyya:|| ||

'Aho vata me kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjeyyun' ti.|| ||

atha kho bhabbā va te kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjituṁ.|| ||

Taṁ kisasa hetu?|| ||

Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni.|| ||

Evam eva kho bhikkhave, bhāvanānuyogam ananuyuttassa bhikkhuno viharato kiñ cāpi evaṁ icchā uppajjeyya:|| ||

'Aho vata me anupādāya āsavehi cittaṁ vimucceyyā' ti|| ||

atha khvassa n'eva anupādāya āsavehi cittaṁ vimuccati.|| ||

Taṁ kissa hetu?|| ||

Bhāvitattā tissa vacanīyaṁ.|| ||

Kissa bhāvitattā?|| ||

Bhāvitattā catunnaṁ sati-paṭṭhānānaṁ,||
bhāvitattā catunnaṁ samma-p-padhānānaṁ,||
bhāvitattā catunnaṁ iddhi-pādānaṁ,||
bhāvitattā pañcannaṁ indriyānaṁ,||
bhāvitattā pañcannaṁ balānaṁ,||
bhāvitattā sattannaṁ bojjh'aṅgānaṁ,||
bhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||

Seyyathā pi bhikkhave, palagaṇḍassa vā palagaṇḍante vāsissa vā vāsijaṭe dissante vā aṅgulipadāni dissanti aṅguṭṭhapadā||
no ca khvassa evaṁ ñāṇaṁ hoti:|| ||

'Ettakaṁ vata me ajja vāsijaṭaṁ khīṇaṁ ettakaṁ hiyyo,||
ettakaṁ pare' ti|| ||

atha khvassa khīṇe khīṇaṁtve va ñāṇaṁ hoti.|| ||

Evam eva kho bhikkhave, bhāvanānuyogam ananuyuttassa [155] viharato kiñ cāpi evaṁ ñāṇaṁ hoti|| ||

'Ettakaṁ vata me ajja āsavānaṁ khīṇaṁ, ettakaṁ hiyyo, ettakaṁ pare' ti|| ||

atha khvassa khīṇe khīṇaṁtve va ñāṇaṁ hoti|| ||

Seyyathā pi bhikkhave, sāmuddikāya nāvāya vettabandhana-badadhāya chammāsāni udake pariyādāya hemantikena thalaṁ ukkhittāya vāt'ātapaparetāni bandhanāni,||
tāni pāvussakena meghena abhippavuṭṭhāni appakasiren'eva paṭippassambhanti putikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhāvanānuyogam anuyuttassa bhikkhuno viharato appakasiren'eva saṁyojanāni paṭippassambhanti, putikāni bhavantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement