Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
10. Puppha Vagga
Sutta 101
Vāsi-Jaṭ'Opama (or Nāvā) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][than][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Jānato'haṁ bhikkhave, passato āsavānaṁ khayaṁ vadāmi.|| ||
No ajānato no apassato.|| ||
Kiñ ca bhikkhave, jānato||
kiṁ passato āsavānaṁ khayo hoti?|| ||
Iti rūpaṁ||
iti rūpassa samudayo||
iti rūpassa attha-gamo.|| ||
Evaṁ kho bhikkhave, jānato||
evaṁ passato āsavānaṁ khayo hoti.|| ||
Iti vedanā||
iti vedanāya samudayo||
iti vedanāya attha-gamo.|| ||
Evaṁ kho bhikkhave, jānato||
evaṁ passato āsavānaṁ khayo hoti.|| ||
Iti saññā||
iti saññassa samudayo||
iti saññassa attha-gamo.|| ||
Evaṁ kho bhikkhave, jānato||
evaṁ passato āsavānaṁ khayo hoti.|| ||
Iti saṅkhārā||
iti saṅkhārassa samudayo||
iti saṅkhārassa attha-gamo.|| ||
Evaṁ kho bhikkhave, jānato||
evaṁ passato āsavānaṁ khayo hoti.|| ||
Iti viññāṇaṁ,||
iti viññāṇassa samudayo||
iti viññāṇassa [153] attha-gamoti.|| ||
Evaṁ kho bhikkhave, jānato||
evaṁ passato āsavānaṁ khayo hoti.|| ||
Bhāvanānuyogam ananuyuttassa bhikkhave, bhikkhuno viharato kiñ cāpi evaṁ icchā uppajjeyya:|| ||
'Aho vata me anupādāya āsavehi cittaṁ vimucceyyā' ti.|| ||
atha khvassa n'eva anupādāya āsavehi cittaṁ vimuccati.|| ||
Taṁ kissa hetu?|| ||
Abhāvitattā tissa vacanīyaṁ.|| ||
Kīssa abhāvitattā?|| ||
Abhāvitattā catunnaṁ sati-paṭṭhānānaṁ,||
abhāvitattā catunnaṁ samma-p-padhānānaṁ,||
abhāvitattā catunnaṁ iddhīpādānaṁ,||
abhāvitattā pañcannaṁ indriyānaṁ,||
abhāvitattā pañcannaṁ balānaṁ,||
abhāvitattā sattannaṁ bojjhaṅgānaṁ,||
abhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||
Seyyathā pi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni.|| ||
Kiñ cāpi tassā kukkuṭiyā evaṁ icchā uppajjeyya:|| ||
'Aho vata me kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjeyyun' ti.|| ||
Atha kho abhabbā va te kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjituṁ.|| ||
Taṁ kisasa hetu?|| ||
Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni.|| ||
Evam eva kho bhikkhave, bhāvanānuyogam ananuyuttassa bhikkhuno viharato kiñ cāpi evaṁ icchā uppajjeyya:|| ||
'Aho vata me anupādāya āsavehi cittaṁ vimucceyyā' ti.|| ||
Atha khvassa n'eva anupādāya āsavehi cittaṁ vimuccati.|| ||
Taṁ kissa hetu?|| ||
Abhāvitattā tissa vacanīyaṁ.|| ||
Kissa abhāvitattā?|| ||
Abhāvitattā catunnaṁ sati-paṭṭhānānaṁ,||
abhāvitattā catunnaṁ samma-p-padhānānaṁ,||
abhāvitattā catunnaṁ iddhi-pādānaṁ,||
abhāvitattā pañcannaṁ indriyānaṁ,||
abhāvitattā pañcannaṁ balānaṁ,||
abhāvitattā sattannaṁ bojjhaṅgānaṁ,||
abhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||
Bhāvanānuyogam ananuyuttassa bhikkhave, bhikkhuno [154] viharato kiñ cāpi evaṁ icchā uppajjeyya,|| ||
'Aho vata me anupādāya āsavehi cittaṁ vimucceyyā' ti|| ||
atha khvassa anupādāya āsavehi cittaṁ vimuccati.|| ||
Taṁ kissa hetu?|| ||
Bhāvitattātissa vacanīyaṁ.|| ||
Kissa bhāvitattā?|| ||
Bhāvitattā catunnaṁ sati-paṭṭhānānaṁ,||
bhāvitattā catunnaṁ samma-p-padhānānaṁ,||
bhāvitattā catunnaṁ iddhi-pādānaṁ,||
bhāvitattā pañcannaṁ indriyānaṁ,||
bhāvitattā pañcannaṁ balānaṁ,||
bhāvitattā sattannaṁ bojjh'aṅgānaṁ,||
bhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||
Seyyathā pi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni,||
sammā pariseditāni sammā paribhāvitāni.|| ||
Kiñ cāpi tassā kukkuṭiyā na evaṁ icchā uppajjeyya:|| ||
'Aho vata me kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjeyyun' ti.|| ||
atha kho bhabbā va te kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjituṁ.|| ||
Taṁ kisasa hetu?|| ||
Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni.|| ||
Evam eva kho bhikkhave, bhāvanānuyogam ananuyuttassa bhikkhuno viharato kiñ cāpi evaṁ icchā uppajjeyya:|| ||
'Aho vata me anupādāya āsavehi cittaṁ vimucceyyā' ti|| ||
atha khvassa n'eva anupādāya āsavehi cittaṁ vimuccati.|| ||
Taṁ kissa hetu?|| ||
Bhāvitattā tissa vacanīyaṁ.|| ||
Kissa bhāvitattā?|| ||
Bhāvitattā catunnaṁ sati-paṭṭhānānaṁ,||
bhāvitattā catunnaṁ samma-p-padhānānaṁ,||
bhāvitattā catunnaṁ iddhi-pādānaṁ,||
bhāvitattā pañcannaṁ indriyānaṁ,||
bhāvitattā pañcannaṁ balānaṁ,||
bhāvitattā sattannaṁ bojjh'aṅgānaṁ,||
bhāvitattā ariyassa aṭṭhaṅgikassa Maggassa.|| ||
Seyyathā pi bhikkhave, palagaṇḍassa vā palagaṇḍante vāsissa vā vāsijaṭe dissante vā aṅgulipadāni dissanti aṅguṭṭhapadā||
no ca khvassa evaṁ ñāṇaṁ hoti:|| ||
'Ettakaṁ vata me ajja vāsijaṭaṁ khīṇaṁ ettakaṁ hiyyo,||
ettakaṁ pare' ti|| ||
atha khvassa khīṇe khīṇaṁtve va ñāṇaṁ hoti.|| ||
Evam eva kho bhikkhave, bhāvanānuyogam ananuyuttassa [155] viharato kiñ cāpi evaṁ ñāṇaṁ hoti|| ||
'Ettakaṁ vata me ajja āsavānaṁ khīṇaṁ, ettakaṁ hiyyo, ettakaṁ pare' ti|| ||
atha khvassa khīṇe khīṇaṁtve va ñāṇaṁ hoti|| ||
Seyyathā pi bhikkhave, sāmuddikāya nāvāya vettabandhana-badadhāya chammāsāni udake pariyādāya hemantikena thalaṁ ukkhittāya vāt'ātapaparetāni bandhanāni,||
tāni pāvussakena meghena abhippavuṭṭhāni appakasiren'eva paṭippassambhanti putikāni bhavanti.|| ||
Evam eva kho bhikkhave, bhāvanānuyogam anuyuttassa bhikkhuno viharato appakasiren'eva saṁyojanāni paṭippassambhanti, putikāni bhavantī" ti.|| ||