Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
10. Puppha Vagga
Sutta 102
Anicca-Saññā Suttaṁ aka Aniccatā (or Sañña)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Anicca-saññā bhikkhave,||
bhāvitā||
bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||
■
Seyyathā pi, bhikkhave, sarada-samaye kassako mahānaṅgalena kasanto sabbāni mūla-santānakāni sampadālento kasati.|| ||
Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||
■
Seyyathā pi, bhikkhave, babbajalāyako babbajaṁ lāyitvā agge gahetvā odhunāti niddhunāti nipphoṭeti.|| ||
Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||
■
Seyyathā pi, bhikkhave, amba-piṇḍiyā vaṇaṭacchinnāya [156] yāni tatra ambāni vaṇaṭupani-baddhāni1sabbāni tāni tad anvayāni bhavanti.|| ||
Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||
■
Seyyathā pi, bhikkhave, kuṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṁ tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||
■
Seyyatha pi bhikkhave, ye keci mūla-gandhā kālānusārī tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||
■
Seyyathā pi, bhikkhave, ye keci sāra-gandhā lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||
■
Seyyathā pi, bhikkhave, ye keci puppha-gandhā vassikaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||
■
Seyyathā pi, bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyuttā bhavanti.|| ||
Rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||
Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||
■
Seyyathā pi, bhikkhave, ye keci tāraka-rūpānaṁ pabhā sabbā tā candimappabhāya kalaṁ nāgghanti soḷasiṁ, canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||
■
Seyyathā pi, bhikkhave, sarada-samaye vīddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca, tapate ca, virocate ca.|| ||
Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||
§
Kathaṁ bhāvitā ca bhikkhave, anicca-saññā kataṁ [157] bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti?|| ||
'Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa attha-gamo,|| ||
iti vedanā,||
iti vedanāya samudayo,||
iti veda nāya attha-gamo,|| ||
iti saññā,||
iti saññassa samudayo,||
iti saññassa attha-gamo,|| ||
iti saṅkhārā,||
iti saṅkhārassa samudayo,||
iti saṅkhārassa attha-gamo,|| ||
iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamo' ti.|| ||
Evaṁ bhāvitā kho bhikkhave, anicca-saññā evaṁ bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhantī" ti.|| ||