Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
10. Puppha Vagga

Sutta 102

Anicca-Saññā Suttaṁ aka Aniccatā (or Sañña)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[155]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Anicca-saññā bhikkhave,||
bhāvitā||
bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, sarada-samaye kassako mahānaṅgalena kasanto sabbāni mūla-santānakāni sampadālento kasati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, babbajalāyako babbajaṁ lāyitvā agge gahetvā odhunāti niddhunāti nipphoṭeti.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, amba-piṇḍiyā vaṇaṭacchinnāya [156] yāni tatra ambāni vaṇaṭupani-baddhāni1sabbāni tāni tad anvayāni bhavanti.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, kuṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṁ tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||

Seyyatha pi bhikkhave, ye keci mūla-gandhā kālānusārī tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, ye keci sāra-gandhā lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, ye keci puppha-gandhā vassikaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyuttā bhavanti.|| ||

Rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, ye keci tāraka-rūpānaṁ pabhā sabbā tā candimappabhāya kalaṁ nāgghanti soḷasiṁ, canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, sarada-samaye vīddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca, tapate ca, virocate ca.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti.|| ||

 

§

 

Kathaṁ bhāvitā ca bhikkhave, anicca-saññā kataṁ [157] bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhanti?|| ||

'Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa attha-gamo,|| ||

iti vedanā,||
iti vedanāya samudayo,||
iti veda nāya attha-gamo,|| ||

iti saññā,||
iti saññassa samudayo,||
iti saññassa attha-gamo,|| ||

iti saṅkhārā,||
iti saṅkhārassa samudayo,||
iti saṅkhārassa attha-gamo,|| ||

iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamo' ti.|| ||

Evaṁ bhāvitā kho bhikkhave, anicca-saññā evaṁ bahulī-katā||
sabbaṁ kāma-rāgaṁ pariyādiyati,||
sabbaṁ rūpa-rāgaṁ pariyādiyati,||
sabbaṁ bhava-rāgaṁ pariyādiyati,||
sabbaṁ avijjaṁ pariyādiyati,||
sabbaṁ asmimānaṁ pariyādiyati samūhantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement