Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
11. Anta Vagga
Sutta 105
Sakkāya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Sakkāyña ca vo bhikkhave, desissāmi||
sakkāya-samudayañ ca||
sakkāya-nirodhañ ca||
sakkāya-nirodha-gāminiñ ca paṭipadaṁ.|| ||
Taṁ suṇātha!|| ||
Katamo ca bhikkhave, sakkāyo?|| ||
Pañc'upādāna-k-khandhā tissa vacanīyaṁ.|| ||
Katame pañca?|| ||
Seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khanadho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||
Ayaṁ vuccati bhikkhave, sakkāyo.|| ||
■
Katamo ca bhikkhave, sakkāya-samudayo?|| ||
Yāyaṁ taṇhā pono-bhavikā nandi rāga-sahagatā tatra tatr-ā-bhinandinī,||
seyyath'īdaṁ:|| ||
Kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā.|| ||
Ayaṁ vuccati bhikkhave, sakkāya-samudayo.|| ||
■
Katamo ca bhikkhave, sakkāya-nirodho?|| ||
Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.|| ||
Ayaṁ vuccati bhikkhave, sakkāya-nirodho.|| ||
■
Katamo ca bhikkhave, sakkāya-nirodha-gāmini paṭipada?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Ayaṁ vuccati bhikkhave, sakkāya-nirodha-gāmini paṭipadanta" ti.|| ||