Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
11. Anta Vagga
Sutta 106
Pariññeyya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Pariññeyye ca bhikkhave, dhamme desissāmi||
pariññcañ ca||
pariññātāviñ ca puggalaṁ.|| ||
Taṁ suṇātha!|| ||
§
Katamañ ca ca bhikkhave, pariññeyyā dhammā?|| ||
Rūpaṁ bhikkhave, pariññeyyo dhammo,||
vedanā pariññeyyo dhammo,||
saññā pariññeyyo dhammo,||
saṅkhārā pariññeyyo dhammo,||
viññāṇaṁ pariññeyyo dhammo.|| ||
Ime vuccanti bhikkhave, pariññeyyā dhammā.|| ||
■
[160] Katamā ca bhikkhave, pariññā?|| ||
Yo bhikkhave, rāga-k-khayo||
dosa-k-khayo,||
moha-k-khayo.|| ||
Ayaṁ vuccati bhikkhave, pariññā.|| ||
■
Katamo ca bhikkhave, pariññātāvi puggalo?|| ||
Arahātissa vacanīyaṁ.|| ||
■
Yo yaṁ āyasmā evaṁ nāmo evaṁ-gotto.|| ||
Ayaṁ vuccati bhikkhave, pariññātāvi puggalo" ti.|| ||