Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
11. Anta Vagga

Sutta 108

Dutiya Samaṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[160]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'idaṁ:|| ||

Rūp'upādāna-k-khandho,||
vedan'upādāna-k-khandho,||
saññ'upādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ye hi keci, bhikkhave,||
samaṇā vā brahmaṇā vā||
imesaṁ pañcannaṁ upadāna-k-khandhānaṁ||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānanti,||
na me te bhikkhave,||
samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā brāhmaṇesu ca brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye hi keci, bhikkhave,||
samaṇā vā brahmaṇā vā||
imesaṁ pañcannaṁ upadāna-k-khandhānaṁ||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānanti||
te kho bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā brāhmaṇesu ca brāhmaṇa-sammatā,||
te ca panāyasamanto sāmaññ'atthaña ca brahmaññ'atthaña ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī." ti.|| ||

 


Contact:
E-mail
Copyright Statement