Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
11. Anta Vagga
Sutta 109
Sot'Āpanna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||
Katame pañca?|| ||
Seyyath'idaṁ:|| ||
Rūp'upādāna-k-khandho,||
vedan'upādāna-k-khandho,||
saññ'upādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||
Yato kho bhikkhave, ariya-sāvako imesaṁ pañcannaṁ upadāna-k-khandhānaṁ samudayañ ca||
attha-gamaña ca||
[161] assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānanti.|| ||
Ayaṁ vuccati bhikkhave,||
ariya-sāvako Sotāpanno avinipāta-dhammo niyato sambodhi-parāyaṇo" ti.|| ||