Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
12. Dhamma-Kathika Vagga

Sutta 114

Vijjā (or Bhikkhu) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[163]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"'Vijjā vijjā' ti Bhante vuccati.|| ||

Katamā nu kho bhante, vijjā kittāvatā ca vijjā-gato hotī" ti?|| ||

"Idha bhikkhu sutavā ariya-sāvako||
rūpaṁ pajānāti,||
rūpa-samudayaṁ pajānāti,||
rūpa-nirodhaṁ pajānāti,||
rūpa-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||

Vedanaṁ pajānāti,||
vedanā samudayaṁ pajānāti,||
vedanā-nirodhaṁ pajānāti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||

Saññaṁ pajānāti,||
saññā samudayaṁ pajānāti,||
saññā-nirodhaṁ pajānāti,||
saññā-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||

Saṅkhāre pajānāti,||
saṅkhāre samudayaṁ pajānāti,||
saṅkhāra-nirodhaṁ pajānāti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||

Viññāṇaṁ pajānāti,||
viññāṇa samudayaṁ pajānāti,||
viññāṇa-nirodhaṁ pajānāti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||

Ayaṁ vuccati bhikkhave, vijjā ettāvatā ca vijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement