Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
12. Dhamma-Kathika Vagga
Sutta 114
Vijjā (or Bhikkhu) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Vijjā vijjā' ti Bhante vuccati.|| ||
Katamā nu kho bhante, vijjā kittāvatā ca vijjā-gato hotī" ti?|| ||
"Idha bhikkhu sutavā ariya-sāvako||
rūpaṁ pajānāti,||
rūpa-samudayaṁ pajānāti,||
rūpa-nirodhaṁ pajānāti,||
rūpa-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
■
Vedanaṁ pajānāti,||
vedanā samudayaṁ pajānāti,||
vedanā-nirodhaṁ pajānāti,||
vedanā-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
■
Saññaṁ pajānāti,||
saññā samudayaṁ pajānāti,||
saññā-nirodhaṁ pajānāti,||
saññā-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
■
Saṅkhāre pajānāti,||
saṅkhāre samudayaṁ pajānāti,||
saṅkhāra-nirodhaṁ pajānāti,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
■
Viññāṇaṁ pajānāti,||
viññāṇa samudayaṁ pajānāti,||
viññāṇa-nirodhaṁ pajānāti,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||
Ayaṁ vuccati bhikkhave, vijjā ettāvatā ca vijjā-gato hotī" ti.|| ||