Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
12. Dhamma-Kathika Vagga

Sutta 115

Paṭhama Kathika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[163]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"'Dhamma-kathiko, Dhamma-kathiko' ti bhante, vuccati.|| ||

Kittāvatā nu kho bhante, Dhamma-kathiko hotī" ti?|| ||

"Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya Dhammaṁ deseti,||
'Dhamma-kathiko bhikkhu" ti alaṁ vacanāya.|| ||

Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhu' ti alaṁ vacanāya.|| ||

Rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṁ vacanāya.|| ||

Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya Dhammaṁ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṁ vacanāya.|| ||

Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhu' ti alaṁ vacanāya.|| ||

Vedanāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṁ vacanāyāti.|| ||

Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṁ vacanāya.|| ||

Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhu' ti alaṁ vacanāya.|| ||

Saññāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṁ vacanāyāti.|| ||

Saṅkhārānaṁ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṁ vacanāya.|| ||

Saṅkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhu' ti alaṁ vacanāya.|| ||

Saṅkhārassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṁ vacanāyāti.|| ||

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṁ vacanāya.|| ||

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhu' ti alaṁ vacanāya.|| ||

Viññāṇassa ce bhikkhu nibbidā [164] virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṁ vacanāyāti" ti.|| ||

 


Contact:
E-mail
Copyright Statement