Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
12. Dhamma-Kathika Vagga
Sutta 115
Paṭhama Kathika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Dhamma-kathiko, Dhamma-kathiko' ti bhante, vuccati.|| ||
Kittāvatā nu kho bhante, Dhamma-kathiko hotī" ti?|| ||
"Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya Dhammaṁ deseti,||
'Dhamma-kathiko bhikkhu" ti alaṁ vacanāya.|| ||
Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhu' ti alaṁ vacanāya.|| ||
Rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṁ vacanāya.|| ||
■
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya Dhammaṁ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṁ vacanāya.|| ||
Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhu' ti alaṁ vacanāya.|| ||
Vedanāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṁ vacanāyāti.|| ||
■
Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṁ vacanāya.|| ||
Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhu' ti alaṁ vacanāya.|| ||
Saññāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṁ vacanāyāti.|| ||
■
Saṅkhārānaṁ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṁ vacanāya.|| ||
Saṅkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhu' ti alaṁ vacanāya.|| ||
Saṅkhārassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṁ vacanāyāti.|| ||
■
Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṁ vacanāya.|| ||
Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhammānudhamma bhikkhu' ti alaṁ vacanāya.|| ||
Viññāṇassa ce bhikkhu nibbidā [164] virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṁ vacanāyāti" ti.|| ||