Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
12. Dhamma-Kathika Vagga
Sutta 118
Paṭhama Parimucchita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Taṁ kiṁ maññatha bhikkhave?|| ||
Rūpaṁ|| ||
'Etaṁ mama||
eso ham asmi,
eso me attā' ti|| ||
samanupassathā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Sādhu bhikkhave!|| ||
Rūpaṁ bhikkhave|| ||
'N'etaṁ mama
n'eso ham asmi,
na me so attā' ti|| ||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Vedanaṁ|| ||
'Etaṁ mama||
eso ham asmi,
eso me attā' ti|| ||
samanupassathā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Sādhu bhikkhave!|| ||
Vedanaṁ bhikkhave|| ||
'N'etaṁ mama
n'eso ham asmi,
na me so attā' ti|| ||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Saññaṁ|| ||
'Etaṁ mama||
eso ham asmi,
eso me attā' ti|| ||
samanupassathā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Sādhu bhikkhave!|| ||
Saññaṁ bhikkhave|| ||
'N'etaṁ mama
n'eso ham asmi,
na me so attā' ti|| ||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Saṅkhāre|| ||
'Etaṁ mama||
eso ham asmi,
eso me attā' ti|| ||
samanupassathā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Sādhu bhikkhave!|| ||
Saṅkhāre bhikkhave|| ||
'N'etaṁ mama
n'eso ham asmi,
na me so attā' ti|| ||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
[166] Viññāṇaṁ|| ||
'Etaṁ mama||
eso ham asmi,
eso me attā' ti|| ||
samanupassathā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Sādhu bhikkhave!|| ||
Viññāṇaṁ bhikkhave|| ||
'N'etaṁ mama
n'eso ham asmi,
na me so attā' ti|| ||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
§
Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbidaṁ virajjati.|| ||
Virāgā vimuccati.|| ||
Vimuttasmiṁ 'vimuttami' ti||
ñāṇaṁ hoti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||