Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
12. Dhamma-Kathika Vagga

Sutta 118

Paṭhama Parimucchita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[165]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Taṃ kiṃ maññatha bhikkhave?|| ||

Rūpaṃ|| ||

'Etaṃ mama||
eso ham asmi,
eso me attā' ti|| ||

samanupassathā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave!|| ||

Rūpaṃ bhikkhave|| ||

'N'etaṃ mama
n'eso ham asmi,
na me so attā' ti|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Vedanaṃ|| ||

'Etaṃ mama||
eso ham asmi,
eso me attā' ti|| ||

samanupassathā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave!|| ||

Vedanaṃ bhikkhave|| ||

'N'etaṃ mama
n'eso ham asmi,
na me so attā' ti|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Saññaṃ|| ||

'Etaṃ mama||
eso ham asmi,
eso me attā' ti|| ||

samanupassathā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave!|| ||

Saññaṃ bhikkhave|| ||

'N'etaṃ mama
n'eso ham asmi,
na me so attā' ti|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Saṅkhāre|| ||

'Etaṃ mama||
eso ham asmi,
eso me attā' ti|| ||

samanupassathā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave!|| ||

Saṅkhāre bhikkhave|| ||

'N'etaṃ mama
n'eso ham asmi,
na me so attā' ti|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

[166] Viññāṇaṃ|| ||

'Etaṃ mama||
eso ham asmi,
eso me attā' ti|| ||

samanupassathā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhave!|| ||

Viññāṇaṃ bhikkhave|| ||

'N'etaṃ mama
n'eso ham asmi,
na me so attā' ti|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

 

§

 

Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement