Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
12. Dhamma-Kathika Vagga

Sutta 118

Paṭhama Parimucchita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[165]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Taṁ kiṁ maññatha bhikkhave?|| ||

Rūpaṁ|| ||

'Etaṁ mama||
eso ham asmi,
eso me attā' ti|| ||

samanupassathā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Sādhu bhikkhave!|| ||

Rūpaṁ bhikkhave|| ||

'N'etaṁ mama
n'eso ham asmi,
na me so attā' ti|| ||

evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Vedanaṁ|| ||

'Etaṁ mama||
eso ham asmi,
eso me attā' ti|| ||

samanupassathā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Sādhu bhikkhave!|| ||

Vedanaṁ bhikkhave|| ||

'N'etaṁ mama
n'eso ham asmi,
na me so attā' ti|| ||

evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Saññaṁ|| ||

'Etaṁ mama||
eso ham asmi,
eso me attā' ti|| ||

samanupassathā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Sādhu bhikkhave!|| ||

Saññaṁ bhikkhave|| ||

'N'etaṁ mama
n'eso ham asmi,
na me so attā' ti|| ||

evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Saṅkhāre|| ||

'Etaṁ mama||
eso ham asmi,
eso me attā' ti|| ||

samanupassathā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Sādhu bhikkhave!|| ||

Saṅkhāre bhikkhave|| ||

'N'etaṁ mama
n'eso ham asmi,
na me so attā' ti|| ||

evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

[166] Viññāṇaṁ|| ||

'Etaṁ mama||
eso ham asmi,
eso me attā' ti|| ||

samanupassathā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Sādhu bhikkhave!|| ||

Viññāṇaṁ bhikkhave|| ||

'N'etaṁ mama
n'eso ham asmi,
na me so attā' ti|| ||

evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

 

§

 

Evaṁ passaṁ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṁ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṁ 'vimuttami' ti||
ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement