Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
12. Dhamma-Kathika Vagga
Sutta 120
Saṇyojaniya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Saṇyojaniye ca bhikkhave,||
dhamme desissāmi||
saṁyojanaña ca.|| ||
Taṁ suṇātha.|| ||
Katame ca bhikkhave, saṁyojaniyā dhammā?|| ||
Katamaṁ saṁyojanaṁ?|| ||
Rūpaṁ bhikkhave, saṁyojaniyo dhammo.|| ||
Yo tattha chanda-rāgo,||
taṁ tattha saṁyojanaṁ.|| ||
Vedanaṁ saṁyojaniyo dhammo.|| ||
Yo tattha chanda-rāgo,||
taṁ tattha saṁyojanaṁ.|| ||
Saññā saṁyojaniyo dhammo.|| ||
Yo tattha chanda-rāgo,||
taṁ tattha saṁyojanaṁ.|| ||
Saṅkhārā saṁyojaniyo dhammo.|| ||
Yo tattha chanda-rāgo,||
taṁ tattha saṁyojanaṁ.|| ||
[167] Viññāṇaṁ saṁyojaniyo dhammo.|| ||
Yo tattha chanda-rāgo,||
taṁ tattha saṁyojanaṁ.|| ||
Ime vuccanti bhikkhave,||
saṁyojaniyā dhammā,||
idaṁ saṁyojanaṁ." ti.|| ||