Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
12. Dhamma-Kathika Vagga

Sutta 120

Saṇyojaniya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[166]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Saṇyojaniye ca bhikkhave,||
dhamme desissāmi||
saṁyojanaña ca.|| ||

Taṁ suṇātha.|| ||

Katame ca bhikkhave, saṁyojaniyā dhammā?|| ||

Katamaṁ saṁyojanaṁ?|| ||

Rūpaṁ bhikkhave, saṁyojaniyo dhammo.|| ||

Yo tattha chanda-rāgo,||
taṁ tattha saṁyojanaṁ.|| ||

Vedanaṁ saṁyojaniyo dhammo.|| ||

Yo tattha chanda-rāgo,||
taṁ tattha saṁyojanaṁ.|| ||

Saññā saṁyojaniyo dhammo.|| ||

Yo tattha chanda-rāgo,||
taṁ tattha saṁyojanaṁ.|| ||

Saṅkhārā saṁyojaniyo dhammo.|| ||

Yo tattha chanda-rāgo,||
taṁ tattha saṁyojanaṁ.|| ||

[167] Viññāṇaṁ saṁyojaniyo dhammo.|| ||

Yo tattha chanda-rāgo,||
taṁ tattha saṁyojanaṁ.|| ||

Ime vuccanti bhikkhave,||
saṁyojaniyā dhammā,||
idaṁ saṁyojanaṁ." ti.|| ||

 


Contact:
E-mail
Copyright Statement