Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
12. Dhamma-Kathika Vagga
Sutta 121
Upādāniya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Upādāniye ca bhikkhave, dhamme desissāmi||
upādānaña ca.|| ||
Taṁ suṇātha.|| ||
Katame ca bhikkhave, upādāniyā dhamma?|| ||
Katamaṁ upādānaṁ?|| ||
Rūpaṁ bhikkhave, upādāniyo dhammo.|| ||
Yo tattha chanda-rāgo taṁ tattha upādānaṁ.|| ||
Vedanā upadāniyo dhammo.|| ||
Yo tattha chanda-rāgo taṁ tattha upādānaṁ.|| ||
Saññā upādāniyo dhammo.|| ||
Yo tattha chanda-rāgo taṁ tattha upādānaṁ.|| ||
Saṅkhārā upadāniyo dhammo.|| ||
Yo tattha chanda-rāgo taṁ tattha upādānaṁ.|| ||
Viññāṇaṁ upādāniyo dhammo.|| ||
Yo tattha chanda-rāgo taṁ tattha upādānaṁ.|| ||
Ime vuccanti bhikkhave, upādāniyā dhammā,
idaṁ upādānan" ti.|| ||