Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
12. Dhamma-Kathika Vagga

Sutta 122

Sīla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[167]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaṃ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Mahā-Kotthito sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Mahā-Kotthito||
āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Sīla-vat'āvuso Sāriputta, bhikkhunā||
katame dhammā yoniso mana-sikātabbā" ti?|| ||

"Sīla-vat'āvuso Koṭṭhita, bhikkhunā||
pañc'upādāna-k-khandhā||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
sallato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mana-sikātabbā.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ:|| ||

Rūp'upādāna-k-khandho||
vedan'upādāna-k-khandho||
saññ'upādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Sīla-vat'āvuso Koṭṭhika, bhikkhunā||
ime pañc'upādāna-k-khandhā||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mana-sikātabbā.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso, vijjati||
yaṃ sīlaṃ [168] bhikkhu ime pañc'upādāna-k-khandhe||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mananasi karonto||
sot'āpati-phalaṃ sacchi-kareyyā" ti.|| ||

"Sot'āpannena pan'āvuso Sāriputta, bhikkhunā||
katame dhammā yoniso mana-sikātabbā" ti?|| ||

"Sot'āpannena pi kho āvuso Koṭṭhika, bhikkhunā||
ime pañc'upādāna-k-khandhe||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mana-sikātabbā.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso, vijjati||
yaṃ Sot'āpanno bhikkhu||
ime pañc'upādāna-k-khandhe||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mananasi karonto||
Sakad'āgāmī-phalaṃ sacchi-kareyyā" ti.|| ||

"Sakad-āgāminā pan'āvuso Sāriputta, bhikkhunā||
katame dhammā yoniso mana-sikātabbā" ti?|| ||

"Sakad-āgāminā pi kho āvuso Koṭṭhika, bhikkhunā||
ime pañc'upādāna-k-khandhe||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mana-sikātabbā.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso, vijjati||
yaṃ Sakad-āgāmi bhikkhu||
ime pañc'upādāna-k-khandhe||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mananasi karonto||
Anāgāmi-phalaṃ sacchi-kareyyā" ti.|| ||

"Anāgāminā pan'āvuso Sāriputta, bhikkhunā||
katame dhammā yoniso mana-sikātabbā" ti?|| ||

"Anāgāminā pi kho āvuso Koṭṭhika, bhikkhunā||
ime pañc'upādāna-k-khandhe||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mana-sikātabbā.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso, vijjati||
yaṃ Anāgāmī bhikkhu||
ime pañc'upādāna-k-khandhe||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mananasi karonto||
Arahatta-phalaṃ sacchi-kareyyā" ti.|| ||

"Arahatā pan'āvuso Sāriputta,||
katame dhammā yoniso mana-sikātabbā" ti?|| ||

"Arahatā pi kho āvuso Koṭṭhika, bhikkhunā||
ime pañc'upādāna-k-khandhe||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mana-sikātabbā.|| ||

N'atthi kho āvuso, arahato uttariṃ karaṇīyaṃ,||
katassasa vā [169] paticcayo||
api ca kho ime dhammā bhāvitā bahulī-katā||
diṭṭha-dhamma-sukha-vihāraya c'eva saṃvaṭṭanti sati-sampajaññāya cā" ti.|| ||

 


Contact:
E-mail
Copyright Statement