Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
12. Dhamma-Kathika Vagga
Sutta 124
Paṭhama Kappa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Mahā-Kotthito sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Atha kho āyasmā Kappo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā kappo Bhagavantaṁ etad avoca:|| ||
"Kathannu kho bhante, jānato||
kathaṁ passato||
imasmiṁ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṁ-kāra-mamiṁ-kāra mān-ā-nusayā na hontī" ti?|| ||
"Yaṁ kiñci Kappo, rūpaṁ||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ rūpaṁ||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
■
Yā kāci vedanā||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ vedanā||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
■
Yā kāci saññā||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ saññā||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
■
Yā kāci saṅkhārā||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ saṅkhārā||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
■
Yaṁ kañci viññāṇaṁ||
atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā||
sabbaṁ viññāṇaṁ||
'n'etaṁ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
Evaṁ kho Kappa, jānato||
evaṁ passato||
imasmiṁ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṁ-kāra-mamiṁ-kāra mān-ā-nusayā na hontī" ti.|| ||