Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
13. Avijjā Vagga

Sutta 126

Paṭhama Samudaya-Dhamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[170]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[171] Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Avijjā, avijjā" ti bhante, vuccati.|| ||

Katamā nu kho bhante, avijjā?|| ||

Kittāvatā ca avijjā-gato hoti" ti?|| ||

"Idha bhikkhu, a-s-sutavā puthujjano|| ||

'Samudaya-dhammaṁ rūpaṁ.|| ||

Samudaya-dhammaṁ rūpan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Vaya-dhammaṁ rūpaṁ.|| ||

Vaya-dhammaṁ rūpan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-vaya-dhammaṁ rūpaṁ.|| ||

Samudaya-vaya-dhammaṁ rūpan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-dhammaṁ vedanaṁ.|| ||

Samudaya-dhammaṁ vedanā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Vaya-dhammaṁ vedanaṁ.|| ||

Vaya-dhammaṁ vedanā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-vaya-dhammaṁ vedanaṁ.|| ||

Samudaya-vaya-dhammaṁ vedanā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-dhammaṁ saññaṁ.|| ||

Samudaya-dhammaṁ saññā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Vaya-dhammaṁ saññaṁ.|| ||

Vaya-dhammaṁ saññā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-vaya-dhammaṁ saññaṁ.|| ||

Samudaya-vaya-dhammaṁ saññā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-dhammaṁ saṅkhāre.|| ||

Samudaya-dhammaṁ saṅkhārā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Vaya-dhammaṁ saṅkhāre.|| ||

Vaya-dhammaṁ saṅkhārā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-vaya-dhammaṁ saṅkhāre.|| ||

Samudaya-vaya-dhammaṁ saṅkhārā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-dhammaṁ viññāṇaṁ.|| ||

Samudaya-dhammaṁ viññāṇan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Vaya-dhammaṁ viññāṇaṁ.|| ||

Vaya-dhammaṁ viññāṇan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-vaya-dhammaṁ viññāṇaṁ.|| ||

Samudaya-vaya-dhammaṁ viññāṇan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

Ayaṁ vuccati bhikkhu, avijjā.|| ||

Ettāvatā ca avijjā-gato hotī" ti.|| ||

 

§

[than]

Evaṁ vutte so bhikkhu Bhagavantaṁ etad avoca:|| ||

"'Vijjā vijjā' ti bhante vuccati.|| ||

Katamā nu kho bhante, vijjā?|| ||

Kittāvatā ca vijjā-gato hoti?"|| ||

"Idha bhikkhu, sutavā ariya-sāvako|| ||

'Samudaya-dhammaṁ rūpaṁ.|| ||

Samudaya-dhammaṁ rūpan' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Vaya-dhammaṁ rūpaṁ.|| ||

Vaya-dhammaṁ rūpan' ti|| ||

yathā-bhūtaṁ [172] pajānāti.|| ||

'Samudaya-vaya-dhammaṁ rūpaṁ.|| ||

Samudaya-vaya-dhammaṁ rūpan' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Samudaya-dhammaṁ vedanaṁ.|| ||

Samudaya-dhammaṁ vedanā' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Vaya-dhammaṁ vedanaṁ.|| ||

Vaya-dhammaṁ vedanā' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Samudaya-vaya-dhammaṁ vedanaṁ.|| ||

Samudaya-vaya-dhammaṁ vedanā' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Samudaya-dhammaṁ saññaṁ.|| ||

Samudaya-dhammaṁ saññā' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Vaya-dhammaṁ saññaṁ.|| ||

Vaya-dhammaṁ saññā' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Samudaya-vaya-dhammaṁ saññaṁ.|| ||

Samudaya-vaya-dhammaṁ saññā' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Samudaya-dhammaṁ saṅkhāre.|| ||

Samudaya-dhammaṁ saṅkhārā' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Vaya-dhammaṁ saṅkhāre.|| ||

Vaya-dhammaṁ saṅkhārā' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Samudaya-vaya-dhammaṁ saṅkhāre.|| ||

Samudaya-vaya-dhammaṁ saṅkhārā' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Samudaya-dhammaṁ viññāṇaṁ.|| ||

Samudaya-dhammaṁ viññāṇan' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Vaya-dhammaṁ viññāṇaṁ.|| ||

Vaya-dhammaṁ viññāṇan' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

'Samudaya-vaya-dhammaṁ viññāṇaṁ.|| ||

Samudaya-vaya-dhammaṁ viññāṇan' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ vuccati bhikkhu, vijjā.|| ||

Ettāvatā ca vijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement