Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
13. Avijjā Vagga

Sutta 126

Paṭhama Samudaya-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[170]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[171] Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Avijjā, avijjā" ti bhante, vuccati.|| ||

Katamā nu kho bhante, avijjā?|| ||

Kittāvatā ca avijjā-gato hoti" ti?|| ||

"Idha bhikkhu, a-s-sutavā puthujjano|| ||

'Samudaya-dhammaṃ rūpaṃ.|| ||

Samudaya-dhammaṃ rūpan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Vaya-dhammaṃ rūpaṃ.|| ||

Vaya-dhammaṃ rūpan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-vaya-dhammaṃ rūpaṃ.|| ||

Samudaya-vaya-dhammaṃ rūpan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-dhammaṃ vedanaṃ.|| ||

Samudaya-dhammaṃ vedanā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Vaya-dhammaṃ vedanaṃ.|| ||

Vaya-dhammaṃ vedanā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-vaya-dhammaṃ vedanaṃ.|| ||

Samudaya-vaya-dhammaṃ vedanā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-dhammaṃ saññaṃ.|| ||

Samudaya-dhammaṃ saññā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Vaya-dhammaṃ saññaṃ.|| ||

Vaya-dhammaṃ saññā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-vaya-dhammaṃ saññaṃ.|| ||

Samudaya-vaya-dhammaṃ saññā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-dhammaṃ saṅkhāre.|| ||

Samudaya-dhammaṃ saṅkhārā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Vaya-dhammaṃ saṅkhāre.|| ||

Vaya-dhammaṃ saṅkhārā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-vaya-dhammaṃ saṅkhāre.|| ||

Samudaya-vaya-dhammaṃ saṅkhārā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-dhammaṃ viññāṇaṃ.|| ||

Samudaya-dhammaṃ viññāṇan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Vaya-dhammaṃ viññāṇaṃ.|| ||

Vaya-dhammaṃ viññāṇan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-vaya-dhammaṃ viññāṇaṃ.|| ||

Samudaya-vaya-dhammaṃ viññāṇan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

Ayaṃ vuccati bhikkhu, avijjā.|| ||

Ettāvatā ca avijjā-gato hotī" ti.|| ||

 

§

[than]

Evaṃ vutte so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Vijjā vijjā' ti bhante vuccati.|| ||

Katamā nu kho bhante, vijjā?|| ||

Kittāvatā ca vijjā-gato hoti?"|| ||

"Idha bhikkhu, sutavā ariya-sāvako|| ||

'Samudaya-dhammaṃ rūpaṃ.|| ||

Samudaya-dhammaṃ rūpan' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Vaya-dhammaṃ rūpaṃ.|| ||

Vaya-dhammaṃ rūpan' ti|| ||

yathā-bhūtaṃ [172] pajānāti.|| ||

'Samudaya-vaya-dhammaṃ rūpaṃ.|| ||

Samudaya-vaya-dhammaṃ rūpan' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Samudaya-dhammaṃ vedanaṃ.|| ||

Samudaya-dhammaṃ vedanā' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Vaya-dhammaṃ vedanaṃ.|| ||

Vaya-dhammaṃ vedanā' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Samudaya-vaya-dhammaṃ vedanaṃ.|| ||

Samudaya-vaya-dhammaṃ vedanā' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Samudaya-dhammaṃ saññaṃ.|| ||

Samudaya-dhammaṃ saññā' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Vaya-dhammaṃ saññaṃ.|| ||

Vaya-dhammaṃ saññā' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Samudaya-vaya-dhammaṃ saññaṃ.|| ||

Samudaya-vaya-dhammaṃ saññā' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Samudaya-dhammaṃ saṅkhāre.|| ||

Samudaya-dhammaṃ saṅkhārā' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Vaya-dhammaṃ saṅkhāre.|| ||

Vaya-dhammaṃ saṅkhārā' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Samudaya-vaya-dhammaṃ saṅkhāre.|| ||

Samudaya-vaya-dhammaṃ saṅkhārā' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Samudaya-dhammaṃ viññāṇaṃ.|| ||

Samudaya-dhammaṃ viññāṇan' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Vaya-dhammaṃ viññāṇaṃ.|| ||

Vaya-dhammaṃ viññāṇan' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

'Samudaya-vaya-dhammaṃ viññāṇaṃ.|| ||

Samudaya-vaya-dhammaṃ viññāṇan' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ vuccati bhikkhu, vijjā.|| ||

Ettāvatā ca vijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement