Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
13. Avijjā Vagga
Sutta 126
Paṭhama Samudaya-Dhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
[171] Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Avijjā, avijjā" ti bhante, vuccati.|| ||
Katamā nu kho bhante, avijjā?|| ||
Kittāvatā ca avijjā-gato hoti" ti?|| ||
■
"Idha bhikkhu, a-s-sutavā puthujjano|| ||
'Samudaya-dhammaṁ rūpaṁ.|| ||
Samudaya-dhammaṁ rūpan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Vaya-dhammaṁ rūpaṁ.|| ||
Vaya-dhammaṁ rūpan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Samudaya-vaya-dhammaṁ rūpaṁ.|| ||
Samudaya-vaya-dhammaṁ rūpan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
■
'Samudaya-dhammaṁ vedanaṁ.|| ||
Samudaya-dhammaṁ vedanā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Vaya-dhammaṁ vedanaṁ.|| ||
Vaya-dhammaṁ vedanā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Samudaya-vaya-dhammaṁ vedanaṁ.|| ||
Samudaya-vaya-dhammaṁ vedanā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
■
'Samudaya-dhammaṁ saññaṁ.|| ||
Samudaya-dhammaṁ saññā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Vaya-dhammaṁ saññaṁ.|| ||
Vaya-dhammaṁ saññā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Samudaya-vaya-dhammaṁ saññaṁ.|| ||
Samudaya-vaya-dhammaṁ saññā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
■
'Samudaya-dhammaṁ saṅkhāre.|| ||
Samudaya-dhammaṁ saṅkhārā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Vaya-dhammaṁ saṅkhāre.|| ||
Vaya-dhammaṁ saṅkhārā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Samudaya-vaya-dhammaṁ saṅkhāre.|| ||
Samudaya-vaya-dhammaṁ saṅkhārā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
■
'Samudaya-dhammaṁ viññāṇaṁ.|| ||
Samudaya-dhammaṁ viññāṇan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Vaya-dhammaṁ viññāṇaṁ.|| ||
Vaya-dhammaṁ viññāṇan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Samudaya-vaya-dhammaṁ viññāṇaṁ.|| ||
Samudaya-vaya-dhammaṁ viññāṇan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
Ayaṁ vuccati bhikkhu, avijjā.|| ||
Ettāvatā ca avijjā-gato hotī" ti.|| ||
§
[than]
Evaṁ vutte so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Vijjā vijjā' ti bhante vuccati.|| ||
Katamā nu kho bhante, vijjā?|| ||
Kittāvatā ca vijjā-gato hoti?"|| ||
"Idha bhikkhu, sutavā ariya-sāvako|| ||
'Samudaya-dhammaṁ rūpaṁ.|| ||
Samudaya-dhammaṁ rūpan' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
'Vaya-dhammaṁ rūpaṁ.|| ||
Vaya-dhammaṁ rūpan' ti|| ||
yathā-bhūtaṁ [172] pajānāti.|| ||
'Samudaya-vaya-dhammaṁ rūpaṁ.|| ||
Samudaya-vaya-dhammaṁ rūpan' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
■
'Samudaya-dhammaṁ vedanaṁ.|| ||
Samudaya-dhammaṁ vedanā' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
'Vaya-dhammaṁ vedanaṁ.|| ||
Vaya-dhammaṁ vedanā' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
'Samudaya-vaya-dhammaṁ vedanaṁ.|| ||
Samudaya-vaya-dhammaṁ vedanā' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
■
'Samudaya-dhammaṁ saññaṁ.|| ||
Samudaya-dhammaṁ saññā' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
'Vaya-dhammaṁ saññaṁ.|| ||
Vaya-dhammaṁ saññā' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
'Samudaya-vaya-dhammaṁ saññaṁ.|| ||
Samudaya-vaya-dhammaṁ saññā' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
■
'Samudaya-dhammaṁ saṅkhāre.|| ||
Samudaya-dhammaṁ saṅkhārā' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
'Vaya-dhammaṁ saṅkhāre.|| ||
Vaya-dhammaṁ saṅkhārā' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
'Samudaya-vaya-dhammaṁ saṅkhāre.|| ||
Samudaya-vaya-dhammaṁ saṅkhārā' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
■
'Samudaya-dhammaṁ viññāṇaṁ.|| ||
Samudaya-dhammaṁ viññāṇan' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
'Vaya-dhammaṁ viññāṇaṁ.|| ||
Vaya-dhammaṁ viññāṇan' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
'Samudaya-vaya-dhammaṁ viññāṇaṁ.|| ||
Samudaya-vaya-dhammaṁ viññāṇan' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ vuccati bhikkhu, vijjā.|| ||
Ettāvatā ca vijjā-gato hotī" ti.|| ||