Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
13. Avijjā Vagga

Sutta 127

Dutiya Samudaya-Dhamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[172]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaṁ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Mahā-Kotthito sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Mahā-Kotthito||
āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Avijjā, avijjā" ti āvuso Sāriputta, vuccati.|| ||

Katamā nu kho āvuso, avijjā?|| ||

Kittāvatā ca avijjā-gato hoti" ti?|| ||

"Idha āvuso, a-s-sutavā puthujjano|| ||

'Samudaya-dhammaṁ rūpaṁ.|| ||

Samudaya-dhammaṁ rūpan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Vaya-dhammaṁ rūpaṁ.|| ||

Vaya-dhammaṁ rūpan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-vaya-dhammaṁ rūpaṁ.|| ||

Samudaya-vaya-dhammaṁ rūpan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-dhammaṁ vedanaṁ.|| ||

Samudaya-dhammaṁ vedanā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Vaya-dhammaṁ vedanaṁ.|| ||

Vaya-dhammaṁ vedanā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-vaya-dhammaṁ vedanaṁ.|| ||

Samudaya-vaya-dhammaṁ vedanā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-dhammaṁ saññaṁ.|| ||

Samudaya-dhammaṁ saññā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Vaya-dhammaṁ saññaṁ.|| ||

Vaya-dhammaṁ saññā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-vaya-dhammaṁ saññaṁ.|| ||

Samudaya-vaya-dhammaṁ saññā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-dhammaṁ saṅkhāre.|| ||

Samudaya-dhammaṁ saṅkhārā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Vaya-dhammaṁ saṅkhāre.|| ||

Vaya-dhammaṁ saṅkhārā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-vaya-dhammaṁ saṅkhāre.|| ||

Samudaya-vaya-dhammaṁ saṅkhārā' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-dhammaṁ viññāṇaṁ.|| ||

Samudaya-dhammaṁ viññāṇan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Vaya-dhammaṁ viññāṇaṁ.|| ||

Vaya-dhammaṁ viññāṇan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

'Samudaya-vaya-dhammaṁ viññāṇaṁ.|| ||

Samudaya-vaya-dhammaṁ viññāṇan' ti|| ||

yathā-bhūtaṁ na pajānāti.|| ||

Ayaṁ vuccati āvuso, avijjā.|| ||

Ettāvatā ca avijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement