Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
13. Avijjā Vagga
Sutta 127
Dutiya Samudaya-Dhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaṁ viharanti||
Isipatane Migadāye.|| ||
Atha kho āyasmā Mahā-Kotthito sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Mahā-Kotthito||
āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"Avijjā, avijjā" ti āvuso Sāriputta, vuccati.|| ||
Katamā nu kho āvuso, avijjā?|| ||
Kittāvatā ca avijjā-gato hoti" ti?|| ||
■
"Idha āvuso, a-s-sutavā puthujjano|| ||
'Samudaya-dhammaṁ rūpaṁ.|| ||
Samudaya-dhammaṁ rūpan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Vaya-dhammaṁ rūpaṁ.|| ||
Vaya-dhammaṁ rūpan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Samudaya-vaya-dhammaṁ rūpaṁ.|| ||
Samudaya-vaya-dhammaṁ rūpan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
■
'Samudaya-dhammaṁ vedanaṁ.|| ||
Samudaya-dhammaṁ vedanā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Vaya-dhammaṁ vedanaṁ.|| ||
Vaya-dhammaṁ vedanā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Samudaya-vaya-dhammaṁ vedanaṁ.|| ||
Samudaya-vaya-dhammaṁ vedanā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
■
'Samudaya-dhammaṁ saññaṁ.|| ||
Samudaya-dhammaṁ saññā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Vaya-dhammaṁ saññaṁ.|| ||
Vaya-dhammaṁ saññā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Samudaya-vaya-dhammaṁ saññaṁ.|| ||
Samudaya-vaya-dhammaṁ saññā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
■
'Samudaya-dhammaṁ saṅkhāre.|| ||
Samudaya-dhammaṁ saṅkhārā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Vaya-dhammaṁ saṅkhāre.|| ||
Vaya-dhammaṁ saṅkhārā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Samudaya-vaya-dhammaṁ saṅkhāre.|| ||
Samudaya-vaya-dhammaṁ saṅkhārā' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
■
'Samudaya-dhammaṁ viññāṇaṁ.|| ||
Samudaya-dhammaṁ viññāṇan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Vaya-dhammaṁ viññāṇaṁ.|| ||
Vaya-dhammaṁ viññāṇan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
'Samudaya-vaya-dhammaṁ viññāṇaṁ.|| ||
Samudaya-vaya-dhammaṁ viññāṇan' ti|| ||
yathā-bhūtaṁ na pajānāti.|| ||
Ayaṁ vuccati āvuso, avijjā.|| ||
Ettāvatā ca avijjā-gato hotī" ti.|| ||