Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
13. Avijjā Vagga

Sutta 131

Paṭhama Samudaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[174]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaṁ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Mahā-Kotthito sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Mahā-Kotthito||
āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Avijjā, avijjā" ti āvuso Sāriputta, vuccati.|| ||

Katamā nu kho āvuso, avijjā?|| ||

Kittāvatā ca avijjā-gato hoti" ti?|| ||

"Idh'āvuso a-s-sutavā puthujjano|| ||

Rūpassa samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Vedanāya samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Saññāya samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Saṅkhārānam samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Viññāṇassa samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Ayaṁ vuccati āvuso, avijjā.|| ||

Ettāvatā ca avijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement