Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
13. Avijjā Vagga

Sutta 131

Paṭhama Samudaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[174]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaṃ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Mahā-Kotthito sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Mahā-Kotthito||
āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Avijjā, avijjā" ti āvuso Sāriputta, vuccati.|| ||

Katamā nu kho āvuso, avijjā?|| ||

Kittāvatā ca avijjā-gato hoti" ti?|| ||

"Idh'āvuso a-s-sutavā puthujjano|| ||

Rūpassa samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ na pajānāti.|| ||

Vedanāya samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ na pajānāti.|| ||

Saññāya samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ na pajānāti.|| ||

Saṅkhārānam samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ na pajānāti.|| ||

Viññāṇassa samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ na pajānāti.|| ||

Ayaṃ vuccati āvuso, avijjā.|| ||

Ettāvatā ca avijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement