Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
13. Avijjā Vagga
Sutta 132
Dutiya Samudaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaṁ viharanti||
Isipatane Migadāye.|| ||
Atha kho āyasmā Mahā-Kotthito sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Mahā-Kotthito||
āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"Vijjā, vijjā" ti āvuso Sāriputta, vuccati.|| ||
Katamā nu kho āvuso, vijjā?|| ||
Kittāvatā ca vijjā-gato hoti" ti?|| ||
■
"Idh'āvuso sutavā ariya-sāvako|| ||
Rūpassa samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Vedanāya samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Saññāya samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Saṅkhārānam samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Viññāṇassa samudayañ ca,||
attha-gamañ ca,||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ vuccati āvuso, vijjā.|| ||
Ettāvatā ca vijjā-gato hotī" ti.|| ||