Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
13. Avijjā Vagga

Sutta 133

Paṭhama Koṭṭhita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[175]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaṁ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Sāriputto sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Mahā-Kotthito ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Mahā-Kotthito saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Sāriputto||
āyasmantaṁ Mahā-Kotthitaṁ etad avoca:|| ||

"Avijjā, avijjā" ti āvuso Mahā-Kotthito, vuccati.|| ||

Katamā nu kho āvuso, avijjā?|| ||

Kittāvatā ca avijjā-gato hoti" ti?|| ||

"Idh'āvuso a-s-sutavā puthujjano|| ||

Rūpassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Vedanāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Saññāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Saṅkhārānaṁ assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Viññāṇassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Ayaṁ vuccati āvuso, avijjā.|| ||

Ettāvatā ca avijjā-gato hotī" ti.|| ||

 

§

 

Evaṁ vutte āyasmā Sāriputto āyasmantam Mahā-Koṭṭhitam etad avoca:

"Vijjā, vijjā" ti āvuso Sāriputta, vuccati.|| ||

Katamā nu kho āvuso, vijjā?|| ||

Kittāvatā ca vijjā-gato hoti" ti?|| ||

"Idh'āvuso sutavā ariya-sāvako|| ||

Rūpassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||

Vedanāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||

Saññāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||

Saṅkhārānaṁ assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||

Viññāṇassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ vuccati āvuso, vijjā.|| ||

Ettāvatā ca vijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement