Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
13. Avijjā Vagga

Sutta 134

Dutiya Koṭṭhita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[175]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Mahā-Koṭṭhito||
āysamā ca Sāriputto,||
Bārāṇasiyaṁ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Sāriputto sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Mahā-Koṭṭhito ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Sāriputto||
āyasmantaṁ Mahā-Koṭṭhito etad avoca:|| ||

"Avijjā, avijjā" ti āvuso Koṭṭhita, vuccati.|| ||

Katamā nu kho āvuso, avijjā?|| ||

Kittāvatā ca avijjā-gato hoti" ti?|| ||

"Idh'āvuso a-s-sutavā puthujjano|| ||

Rūpassa samudayañ ca||
attha-gamañ ca||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Vedanāya samudayañ ca||
attha-gamañ ca||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Saññāya samudayañ ca||
attha-gamañ ca||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Saṅkhārānaṁ samudayañ ca||
attha-gamañ ca||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Viññāṇassa samudayañ ca||
attha-gamañ ca||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānāti.|| ||

Ayaṁ vuccati āvuso, avijjā.|| ||

Ettāvatā ca avijjā-gato hotī" ti.|| ||

 

§

 

Evaṁ vutte āyasmā Sāriputto āyasmantam Mahā-Koṭṭhitam etad avoca:

"Vijjā, vijjā" ti āvuso Sāriputta, vuccati.|| ||

Katamā nu kho āvuso, vijjā?|| ||

Kittāvatā ca vijjā-gato hoti" ti?|| ||

"Idh'āvuso sutavā ariya-sāvako|| ||

Rūpassa samudayañ ca||
attha-gamañ ca||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||

Vedanāya samudayañ ca||
attha-gamañ ca||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||

Saññāya samudayañ ca||
attha-gamañ ca||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||

Saṅkhārānaṁ samudayañ ca||
attha-gamañ ca||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||

Viññāṇassa samudayañ ca||
attha-gamañ ca||
assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ vuccati āvuso, vijjā.|| ||

Ettāvatā ca vijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement