Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
13. Avijjā Vagga

Sutta 135

Tatiya Koṭṭhita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[176]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaṁ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Mahā-Kotthito sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Mahā-Kotthito||
āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Avijjā, avijjā" ti āvuso Sāriputta, vuccati.|| ||

Katamā nu kho āvuso, avijjā?|| ||

Kittāvatā ca avijjā-gato hoti" ti?|| ||

"Idh'āvuso a-s-sutavā puthujjano|| ||

Rūpaṁ na pajānāti||
rūpa-samudayaṁ na pajānāti||
rūpa-nirodhaṁ na pajānāti||
rūpa-nirodha-gāminiṁ paṭipadaṁ na pajānāti.|| ||

Vedanaṁ na pajānāti||
vedanā-samudayaṁ na pajānāti||
vedanā-nirodhaṁ na pajānāti||
vedanā-nirodha-gāminiṁ paṭipadaṁ na pajānāti.|| ||

Saññaṁ na pajānāti||
saññā-samudayam na pajānāti||
saññā-nirodham na pajānāti||
saññā-nirodha-gāminiṁ paṭipadaṁ na pajānāti.|| ||

Saṅkhāre na pajānāti||
saṅkhāra-samudayam na pajānāti||
saṅkhāra-nirodham na pajānāti||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ na pajānāti.|| ||

Viññāṇaṁ na pajānāti||
viññāṇa-samudayam na pajānāti||
viññāṇa-nirodham na pajānāti||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ na pajānāti.|| ||

Ayaṁ vuccati āvuso, avijjā.|| ||

Ettāvatā ca avijjā-gato hotī" ti.|| ||

 

§

 

Evaṁ vutte āyasmā Sāriputto āyasmantam Mahā-Koṭṭhitam etad avoca:

"Vijjā, vijjā" ti āvuso Sāriputta, vuccati.|| ||

Katamā nu kho āvuso, vijjā?|| ||

Kittāvatā ca vijjā-gato hoti" ti?|| ||

"Idh'āvuso sutavā ariya-sāvako|| ||

Rūpaṁ pajānāti||
rūpa-samudayaṁ pajānāti||
rūpa-nirodhaṁ pajānāti||
rūpa-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||

Vedanaṁ pajānāti||
vedanā-samudayaṁ pajānāti||
vedanā-nirodhaṁ pajānāti||
vedanā-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||

Saññaṁ pajānāti||
saññā-samudayam pajānāti||
saññā-nirodham pajānāti||
saññā-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||

Saṅkhāre pajānāti||
saṅkhāra-samudayam pajānāti||
saṅkhāra-nirodham pajānāti||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||

Viññāṇaṁ pajānāti||
viññāṇa-samudayam pajānāti||
viññāṇa-nirodham pajānāti||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ pajānāti.|| ||

Ayaṁ vuccati āvuso, vijjā.|| ||

Ettāvatā ca vijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement