Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
13. Avijjā Vagga

Sutta 135

Tatiya Koṭṭhita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[176]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaṃ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Mahā-Kotthito sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Mahā-Kotthito||
āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Avijjā, avijjā" ti āvuso Sāriputta, vuccati.|| ||

Katamā nu kho āvuso, avijjā?|| ||

Kittāvatā ca avijjā-gato hoti" ti?|| ||

"Idh'āvuso a-s-sutavā puthujjano|| ||

Rūpaṃ na pajānāti||
rūpa-samudayaṃ na pajānāti||
rūpa-nirodhaṃ na pajānāti||
rūpa-nirodha-gāminiṃ paṭipadaṃ na pajānāti.|| ||

Vedanaṃ na pajānāti||
vedanā-samudayaṃ na pajānāti||
vedanā-nirodhaṃ na pajānāti||
vedanā-nirodha-gāminiṃ paṭipadaṃ na pajānāti.|| ||

Saññaṃ na pajānāti||
saññā-samudayam na pajānāti||
saññā-nirodham na pajānāti||
saññā-nirodha-gāminiṃ paṭipadaṃ na pajānāti.|| ||

Saṅkhāre na pajānāti||
saṅkhāra-samudayam na pajānāti||
saṅkhāra-nirodham na pajānāti||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ na pajānāti.|| ||

Viññāṇaṃ na pajānāti||
viññāṇa-samudayam na pajānāti||
viññāṇa-nirodham na pajānāti||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ na pajānāti.|| ||

Ayaṃ vuccati āvuso, avijjā.|| ||

Ettāvatā ca avijjā-gato hotī" ti.|| ||

 

§

 

Evaṃ vutte āyasmā Sāriputto āyasmantam Mahā-Koṭṭhitam etad avoca:

"Vijjā, vijjā" ti āvuso Sāriputta, vuccati.|| ||

Katamā nu kho āvuso, vijjā?|| ||

Kittāvatā ca vijjā-gato hoti" ti?|| ||

"Idh'āvuso sutavā ariya-sāvako|| ||

Rūpaṃ pajānāti||
rūpa-samudayaṃ pajānāti||
rūpa-nirodhaṃ pajānāti||
rūpa-nirodha-gāminiṃ paṭipadaṃ pajānāti.|| ||

Vedanaṃ pajānāti||
vedanā-samudayaṃ pajānāti||
vedanā-nirodhaṃ pajānāti||
vedanā-nirodha-gāminiṃ paṭipadaṃ pajānāti.|| ||

Saññaṃ pajānāti||
saññā-samudayam pajānāti||
saññā-nirodham pajānāti||
saññā-nirodha-gāminiṃ paṭipadaṃ pajānāti.|| ||

Saṅkhāre pajānāti||
saṅkhāra-samudayam pajānāti||
saṅkhāra-nirodham pajānāti||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ pajānāti.|| ||

Viññāṇaṃ pajānāti||
viññāṇa-samudayam pajānāti||
viññāṇa-nirodham pajānāti||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ pajānāti.|| ||

Ayaṃ vuccati āvuso, vijjā.|| ||

Ettāvatā ca vijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement