Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
14. Kukkuḷa Vagga
Sutta 137
Paṭhama Anicca Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Yaṁ hi bhikkhave aniccaṁ,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave aniccaṁ?
[178] Rūpaṁ bhikkhave aniccaṁ,||
tatra vo chando pahātabbo.|| ||
Vedanā aniccā,||
tatra vo chando pahātabbo.|| ||
Saññā aniccā,||
tatra vo chando pahātabbo.|| ||
Saṅkhārā aniccā,||
tatra vo chando pahātabbo.|| ||
Viññāṇaṁ aniccaṁ,||
tatra vo chando pahātabbo.|| ||
Yaṁ hi bhikkhave aniccaṁ,||
tatra vo chando pahātabbo" ti.|| ||