Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
14. Kukkuḷa Vagga

Sutta 139

Tatiya Anicca Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Yaṃ hi bhikkhave aniccaṃ,||
tatra vo chanda-rāgo pahātabbo.|| ||

Kiñ ca bhikkhave aniccaṃ?

Rūpaṃ bhikkhave aniccaṃ,||
tatra vo chanda-rāgo pahātabbo.|| ||

Vedanā aniccā,||
tatra vo chanda-rāgo pahātabbo.|| ||

Saññā aniccā,||
tatra vo chanda-rāgo pahātabbo.|| ||

Saṅkhārā aniccā,||
tatra vo chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ aniccaṃ,||
tatra vo chanda-rāgo pahātabbo.|| ||

Yaṃ hi bhikkhave aniccaṃ,||
tatra vo chanda-rāgo pahātabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement