Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
14. Kukkuḷa Vagga

Sutta 141

Dutiya Dukkha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Yaṁ hi bhikkhave dukkhaṁ,||
tatra vo rāgo pahātabbo.|| ||

Kiñ ca bhikkhave dukkhaṁ?

Rūpaṁ bhikkhave dukkhaṁ,||
tatra vo rāgo pahātabbo.|| ||

Vedanā dukkhā,||
tatra vo rāgo pahātabbo.|| ||

Saññā dukkhā,||
tatra vo rāgo pahātabbo.|| ||

Saṅkhārā dukkhā,||
tatra vo rāgo pahātabbo.|| ||

Viññāṇaṁ dukkhaṁ,||
tatra vo rāgo pahātabbo.|| ||

Yaṁ hi bhikkhave dukkhaṁ,||
tatra vo rāgo pahātabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement