Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
14. Kukkuḷa Vagga

Sutta 143

Paṭhama Anatta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Yo bhikkhave anattā,||
tatra vo chando pahātabbo.|| ||

Kiñ ca bhikkhave anattā?

Rūpaṁ bhikkhave anattā,||
tatra vo chando pahātabbo.|| ||

Vedanā anattā,||
tatra vo chando pahātabbo.|| ||

Saññā anattā,||
tatra vo chando pahātabbo.|| ||

Saṅkhārā anattā,||
tatra vo chando pahātabbo.|| ||

Viññāṇaṁ anattā,||
tatra vo chando pahātabbo.|| ||

Yaṁ hi bhikkhave anattā,||
tatra vo chando pahātabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement