Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
14. Kukkuḷa Vagga

Sutta 144

Dutiya Anatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Yo bhikkhave anattā,||
tatra vo rāgo pahātabbo.|| ||

Kiñ ca bhikkhave anattā?

Rūpaṃ bhikkhave anattā,||
tatra vo rāgo pahātabbo.|| ||

Vedanā anattā,||
tatra vo rāgo pahātabbo.|| ||

Saññā anattā,||
tatra vo rāgo pahātabbo.|| ||

Saṅkhārā anattā,||
tatra vo rāgo pahātabbo.|| ||

Viññāṇaṃ anattā,||
tatra vo rāgo pahātabbo.|| ||

Yaṃ hi bhikkhave anattā,||
tatra vo rāgo pahātabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement