Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
14. Kukkuḷa Vagga
Sutta 145
Tatiya Anatta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Yo bhikkhave anattā,||
tatra vo chanda-rāgo pahātabbo.|| ||
Kiñ ca bhikkhave anattā?
Rūpaṁ bhikkhave anattā,||
tatra vo chanda-rāgo pahātabbo.|| ||
Vedanā anattā,||
tatra vo chanda-rāgo pahātabbo.|| ||
Saññā anattā,||
tatra vo chanda-rāgo pahātabbo.|| ||
Saṅkhārā anattā,||
tatra vo chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ anattā,||
tatra vo chanda-rāgo pahātabbo.|| ||
Yaṁ hi bhikkhave anattā,||
tatra vo chanda-rāgo pahātabbo" ti.|| ||