Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
14. Kukkuḷa Vagga

Sutta 147

Anicc-Ā-nupassanā (aka Kula-Puttena Dukkhā) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[179]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Saddhāpabba-jitassa bhikkhave,||
kula-puttassa ayam anu-Dhammo hoti:|| ||

Yaṁ rūpaṁ anicc'ānupassī vihareyya|| ||

Vedanāya anicc'ānupassī vihareyya.|| ||

Saññāya anicc'ānupassī vihareyya.|| ||

Saṅkhāresu anicc'ānupassī vihareyya.|| ||

Viññāṇe anicc'ānupassī vihareyya.|| ||

So rūpe anicc'ānupassī viharanto,||
vedanāya anicc'ānupassī viharanto,||
saññāya anicc'ānupassī viharanto,||
saṅkhāresu anicc'ānupassī viharanto,||
viññāṇe anicc'ānupassī viharanto,||
rūpaṁ parijānāti||
vedanaṁ parijānāti||
saññaṁ parijānāti||
saṅkhāre parijanāti||
viññāṇaṁ parijanāti.|| ||

So rūpaṁ parijānaṁ||
vedanaṁ parijānaṁ||
saññaṁ paripānaṁ,||
saṅkhāre parijānaṁ,||
viññāṇaṁ parijānaṁ,||
parimuccati rūpamhā||
parimuccati vedanāya||
parimuccati saññāya||
parimuccati saṅkhārehi||
parimuccati viññāṇamhā.|| ||

Parimuccati jātiyā||
jarāya maraṇena||
sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

[180] 'Parimuccati dukkhasmā' ti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement