Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
14. Kukkuḷa Vagga
Sutta 147
Anicc-Ā-nupassanā (aka Kula-Puttena Dukkhā) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Saddhāpabba-jitassa bhikkhave,||
kula-puttassa ayam anu-Dhammo hoti:|| ||
Yaṁ rūpaṁ anicc'ānupassī vihareyya|| ||
Vedanāya anicc'ānupassī vihareyya.|| ||
Saññāya anicc'ānupassī vihareyya.|| ||
Saṅkhāresu anicc'ānupassī vihareyya.|| ||
Viññāṇe anicc'ānupassī vihareyya.|| ||
So rūpe anicc'ānupassī viharanto,||
vedanāya anicc'ānupassī viharanto,||
saññāya anicc'ānupassī viharanto,||
saṅkhāresu anicc'ānupassī viharanto,||
viññāṇe anicc'ānupassī viharanto,||
rūpaṁ parijānāti||
vedanaṁ parijānāti||
saññaṁ parijānāti||
saṅkhāre parijanāti||
viññāṇaṁ parijanāti.|| ||
So rūpaṁ parijānaṁ||
vedanaṁ parijānaṁ||
saññaṁ paripānaṁ,||
saṅkhāre parijānaṁ,||
viññāṇaṁ parijānaṁ,||
parimuccati rūpamhā||
parimuccati vedanāya||
parimuccati saññāya||
parimuccati saṅkhārehi||
parimuccati viññāṇamhā.|| ||
Parimuccati jātiyā||
jarāya maraṇena||
sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||
[180] 'Parimuccati dukkhasmā' ti vadāmī" ti.|| ||