Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
14. Kukkuḷa Vagga

Sutta 147a

Dukkh-Ā-nupassanā (aka Kula-Puttena Dukkhā) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[180]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Saddhāpabba-jitassa bhikkhave,||
kula-puttassa ayam anu-Dhammo hoti:|| ||

Yaṁ rūpaṁ dukkh-ā-nupassī vihareyya|| ||

Vedanāya dukkh-ā-nupassī vihareyya.|| ||

Saññāya dukkh-ā-nupassī vihareyya.|| ||

Saṅkhāresu dukkh-ā-nupassī vihareyya.|| ||

Viññāṇe dukkh-ā-nupassī vihareyya.|| ||

So rūpe dukkh-ā-nupassī viharanto,||
vedanāya dukkh-ā-nupassī viharanto,||
saññāya dukkh-ā-nupassī viharanto,||
saṅkhāresu dukkh-ā-nupassī viharanto,||
viññāṇe dukkh-ā-nupassī viharanto,||
rūpaṁ parijānāti||
vedanaṁ parijānāti||
saññaṁ parijānāti||
saṅkhāre parijanāti||
viññāṇaṁ parijanāti.|| ||

So rūpaṁ parijānaṁ||
vedanaṁ parijānaṁ||
saññaṁ paripānaṁ,||
saṅkhāre parijānaṁ,||
viññāṇaṁ parijānaṁ,||
parimuccati rūpamhā||
parimuccati vedanāya||
parimuccati saññāya||
parimuccati saṅkhārehi||
parimuccati viññāṇamhā.|| ||

Parimuccati jātiyā||
jarāya maraṇena||
sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

'Parimuccati dukkhasmā' ti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement